SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ अगकुमार वायाजियोगे जमावहेज्जा, यो तारिमं वायमुदाहरिजा । द्वाणमेव गुणालं, यो दिखिए बूय ऽनुदालमेयं ॥ ३३ ॥ किञ्चान्यत् ( ५५६ ) अभिधानराजेन्द्रः । वाचाऽभियोगो वागनियोगः तेनापि यद्यस्मात् श्रवहेत् पापं कर्म, ततो विवेकी जाषागुणदोषज्ञो, म तादृशी भाषामुदादरेशमियात् । यत एवं ततोऽस्थानमेतद्वचनं गुणानाम नदि प्रधावस्थितायां निधारयेतदनुदारमसु परिपूर निःसारं निरुपपत्तिकं वचनं ब्रूयात् । तद्यथा-पिण्याकोsपि पुरुषः पुरुषोऽपि पिण्याकः । तथाऽलाबुकमेव बालकः, बालक वायुकमिति ॥ साम्प्रतमाकुमार तं किं क्तिपराजितं सन्तं सोएवं विभणिषुराह - लभ अहो एवं तुभे जीवाणुभागे सुविचितिए य । पुच्वं समुदं अवरं च पुडे, प्रोलाइए पाणितले लिए वा ॥ ३४ ॥ अहो ! युष्मानि अथानन्तर्ये वा पर्वतान्युपगमे सात सा र्थो विज्ञानं यथावस्थितं तत्त्वमिति तथावगतः सुविचिन्तितो भषजियानामनुभागः कर्मविपाकस्तमेति -भवतां यशः पूर्वसमुद्रमपरं च पृष्ठ गतमित्यर्थः तथा भवद्भिवविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ हवायें लोक इति श्रहो ! जवतां विज्ञानातिशयः, यदुत नवन्तः पिण्याकपुरुषालाच विशेषानभिज्ञया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति ॥ ३४ ॥ तदेवं परपकं दूषयित्वा स्वपक्कस्थापनायाऽऽदजीवाणुना विचितयंता, Jain Education International हारिया अन्नविय सोहिं । न वियागरे अन्नपओपजीवी, एमोम्मोह संजया ॥ २५ ॥ मौनी शासनप्रतिपक्षाः सर्वोमाग अनुसारियो जीवानामनुनागमवस्था विशेष, दुमन बी वा सुष्ठ विचिन्तयन्तः पर्यालोचयन्तोऽन्नविधौ शुरूमाहतवन्तः स्वीकृतवन्तः, द्विचत्वा रिशापरहितेन माहारेणाद्वारे नतु भवतां शितापनं न दोषायेति । तथापी मा खानपीनीयान्पोको अनुप मनुधर्मस्तीर्थ करानुष्ठानादनन्तरं जयतीत्यमुना विशिष्यते । कास्मिन जगनि, प्रवचने व सम्पन रेवंविधमसामिति यच भवद्भिद्नादेप्राश्यमाननया या मांदिया तीन नामा कियांग्वे यथा-गोरधरावेया तथा समानत्वाद प्रयागपव्यवस्थितिर्गित नथा-शुकन कराया दिति हेतुर्भवस्तथा भवेन्मासं प्रा अद्दगकुमार वेन हेतुना । श्रोदनादिवदित्येवं कश्चिदादेति तार्किकः" ॥ १ ॥ सोऽसि नैकान्तिकविरुदोषदुत्यादयः । तथाहि निरंशत्या वस्तुनस्तदेव मांसं तदेव च प्राण्याङ्ग मिति प्रतिज्ञार्थकदेशावसिकः । तद्यथा नित्यः शब्दो नित्यस्या तू । अथ भिनं प्राण्य, ततः सुतरामसिकः, व्यधिकरणत्वात् । यथा-देवदत्तस्य गृहं, काकस्य काष्र्यम् । तथाऽनैकान्तिकोप, श्वादिमांसस्याभङ्ग्यत्वात् । अथ तदपि क्वचित्कथंचित्के पांचअक्षयमिति एवं न सत्यन्यादेरभक्ष्यत्वादनैकान्तिकत्वम् । तथाविरुभापि यथाऽयं देतुर्मासस्य या साय ति, एवं बुकानामपूजत्वमपि । तथा-लोकविरोधिनी चेयं प्रतिज्ञा | मांसोदनयोरसाम्याद् दृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुकानामपि पारणाय कल्पत एतदिति, तदसाध्विति स्थितम् ॥ ३५ ॥ अन्यदपि निक्षुकोतमार्द्धककुमारोऽनूय दूषयितुमाहसिणगाणं तु दुवे सहस्से, जे नोयए हितिए जिया । संजय लोहियपाणि से ऊ, नियच्छते गरिहम्मिहेव लोए ।। ३६ ।। स्नानकानां बोधिसत्वकल्पानां निक्षूणां नित्यं यः सहस्रद्वयं दित्युकं प्रापयति संयतः सन् रुधिरपाजिना गौ निन्दां जुगुप्सापद साधुजनानामिद लोक एव निश्चयेन गच्छति, परलोके वाऽनार्यगम्यां गतिं यातीति । एवं तावत्सावद्याऽनुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्क र्मबन्धायेत्युक्तम् ॥ ३६ ॥ किञ्चान्यत्मारिया , उर उद्दिभत्तं च पगप्पइत्ता | तं सोतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं ॥ ३७ ॥ आईक कुमार एव सम्मतमाविष्कुर्वदिमाह-स्थूले बृहत्कायमुपचितमांसशोणितम् उरमुरणकम् इह शाक्यशासने, भिक्षुकसंघांशेन व्यापाद्य घातयित्वा तथाहि प्रक पयित्वा भ्रमांसं लचणतैलाभ्यामुपसंस्कृत्य पाचयित्वा, सपिप्पलीकमपरस्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति ॥ ३७ ॥ संस्कृत्य च यत्कुर्वन्ति तर्दशवितुमाह तं ममाणा पिसितं पतं ण प्रवलिप्यामो वयं रणं । मासु अज्जधम्मं, भारिया बाल रखे गिद्धा ॥ ३० ॥ सन्पिशितं शुकशोणितसंभूतमना इव भुजाना अपि प्रभूतजसा पापेन कर्मणा न वयमुपालिष्यामः इत्येवं धा एपेनाः प्रोचुः श्रनार्यायामिय धर्मः स्वभावो येषां ते तथामार्यकर्मकारिश्यादनार्थी वाला इव बाला विवेकरहितत्वाद्रसं मांसादिकेषु एदा अभ्युपपन्नाः ॥ ३८ ॥ 1 For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy