SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ अड्गकुमार स पिण्याकः खलः, तस्य पिण्डिर्नित्तकं, तदचेतनमपि सत् कस्मिसंभ्रमेयादिविषये केलता प्राप तथाप्रवृत्तेन पुरुषोऽयमिति मत्यपि गृहीतम, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां नपिएम पुरुषपावके तथा तुम्यकं कुमारो 3यमिति मत्वाऽग्नावेव पपाच, स नैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन पानकेन युक्तमूलमा शुजन्यस्य इत्येवं नाद कुशलचि सप्रामाण्यादपि प्राणातिपातप्रतिघातफलेन युज्यते ॥ २६ ॥ अमुमेव तं वैपरीत्येना 35अनादि विकूण मिला ले, पिभागबुद्धी नरं पजा । कुमारगं वा वि अलाबुयं ति न लिई पाणिरहे अम् ||२७|| अथवाऽपि सत्य पचेत्, तथा कुमारकं बालं, तुम्बकबुद्ध्याऽग्नावेव पचेत । नवमे बासी प्रजनन पालन लिप्यतेऽसाकमिति ॥ २७॥ किञ्चान्यत्पुरिमं च विण कुमारगंगा, सूत्रम्मि केई परजायते । कश्चिन्मलेल ( ५५५ ) अभिधानराजेन्ऊ: । पिनायपिंग सतीमारुहेत्ता, बुदाण तं कप्पति पारणाए ||२८|| पुरुषं या कुमारं वा विडा कचित्यजाततेजस्वनाथा ह्यखपराडीयमिति मत्वा सतीं शोभनां तदेतद्बुद्धानामपि पारसाय भोजनाय कल्पते योग्यं भवति किमुतापरेषाम् । एवं सर्वास्ववस्थास्वचिन्तितं मनसाऽसंकलितं कर्मचयं नाग त्यसद्धान्ते तदुक्तम्-"अविज्ञानापचितं परिप चितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति ॥ २८ ॥ पुनरपि शाक्य एव दानफलमधिकृत्याऽऽहसिपाय गाणं तु 5वे सहस्से, जे जोयए णितिए भिक्खुयाणं । ते पुत्रखंधं सुमहं जिणिता " अवंति आरोग्य महतसवा ||२५|| स्नातका बोचिसाचा तुराभ्रपञ्चशिखापदिकादिपरिग्रहः। भिक्षुकाणां सहस्रद्वयं. ये निजे शाक्य पुत्रीये धर्मे व्यवस्थिताः केचिदुपासकाः पचनपाचनाद्यपि कृत्वा भोजयेयुः समांसगुडदाडिमेनेष्टेन भोजनेन, ते पुरुषा महासत्त्वाः श्रद्धालयः पुण्यस्कन्धं महान्तं समावर्ज्य, तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवका सर्वोत्तम देवगतिगच्छतीत्यर्थः ॥२६॥ (७) तदेवं वुद्धेन दानमूलः, शीलमूलश्च धर्मः प्रवेदितः, त देशाच्य सिद्धान्तं प्रतिपद्यस्येत्येवं मिणुकैरभिदितः मन्नार्थकोडनाकुलया दृष्टया तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह अजोगरूवं इह संजयाणं, पारं तु पाया पका । आवोदिए दो वितं असा Jain Education International वयति जे यात्रि पडिस्सुणंति ॥ ३० ॥ रहास्थिम्भवदीये शाक्यमने संयनानां भिप्रा तदत्यन्तेनायोग्य रूपमघटमानकम्। तथाहि अहिंसार्थमुत्थितस्य त्रिगुप्तिगुमस्य पञ्चसमितिः तस्य सम्यगज्ञानपूर्वक क्रियां कुतो फल प स्मतेस्तस्य महामोहाकुलीनान्तरात्मना ख रुपयोर्विवेकम जानतः कृतस्त्या भावशुद्धिः । अत्यन्तमसाम्प्रतमेसद् बुद्धमतानुसारिणाम, यत्खलबुद्ध्या पुरुषस्य शूले प्रांतनपचनादिकम्। तथा बुद्धस्येवान्नबुद्ध्या पिशितभक्षणानुमत्यादिकमिनि देव दर्शयति प्राणानामेन्द्रियाणामपगमेन शब्दनकारार्थस्यात् पापमेव कृत्वा रस सातागौरवादिवास्तव भावं व्यावर्णयन्ति । एतच्च तेषां पापाभावव्यावर्णनमबोध्यै श्रवांचिज्ञाभार्थीयोपसंपद्यते तसाध्यत , इत्यादयेदन्यानिका अद्दगकुमार यस्तोपो वर्गवारसादिति । अपि च नाज्ञानावृतमूढजनजावया वृद्धिर्भवति । यदि च स्यात्, संसारामतिर्म तथा भावशुद्धिमेष केवन्नामज्युपगच्छतां भवतां शिरस्तु एकमुएनपिएमपातादिक, चैत्यकम्मदिकं चानुष्ठानमनर्थकमा तानापशुपजायन इति स्थितम् ॥३०॥ परपकं दूषयित्वाऽऽर्द्रकः स्वपकाऽविर्भावनायाऽऽद्द हेयं तिरियं दिसामु, विभाय लिंग तयावराणं । नूयाजिसका दुर्गमाणा, बदे करेजाव कुभ विहस्य ? ||३१|| ऊर्ध्वमस्तिर्य या दिशः प्रज्ञापनादिकास्तासु सर्वास्वपि [विशु प्रसानां स्थानांव जन्तूनां पत्रसंस्थाप पानादिकं तद्विज्ञाताशङ्कया जीवोपमर्दोऽत्र भविष्यतीत्यबुद्ध्या सर्वमनुष्ठानं जुगुसमानस्तदुपम परिहरन् वदेत् (प) अतः कुतोऽस्तीदा मामात्यके धमा दितो दोष इति ? ॥ ३१ ॥ श्रधुना पिण्याके पुरुषबुद्ध्यसम्भवमेव दर्शयितुमाहपुरिसेनि विवनि एवमत्य प्रणारिए से Sपुरिसे तहा हु । को जव विभागपिंकिया १ , वाया वि एसा बुझ्या असच्चा ।। ३२ ।। For Private & Personal Use Only " पिया पुरुषोऽयमित्येवमत्यन्तजस्यापि विि एवं किसोरुभ्युपगमेन हुशब्दस्यैवकारात्येनार्य एवासौ यः पुरुषमेव खतोऽयमिति मत्वा तेऽपि नास्ति दोष इत्येवं वदेत् । तथाहि कः संभवः पुरुष इतो वागमत तकत्वात् । ततश्च निःशङ्कमानालयको ि तस्मादविवाद साकेन प्रवर्त्तितव्यमिति ॥ ३२ ॥ " जोपा www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy