SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ (५५७) अद्दगकुमार अनिधानराजेन्द्रः । अगकुमार पतच तेषां महतेऽनयेति दर्शयति एसोऽधम्मो इह संजयाणं ।। ४१ ॥ जे याविभुति नहप्पगारं , भूतानां जीवानाम.उपमर्दशङ्कया सावधमनुष्ठान जुगुप्समाना सेवेति ते पावमजाणमाणा। परिहरन्तः, तथा-सर्वेषां प्राणिनां दएमयतीति दण्डः समुपतामणं न एयं कुसला करेंती, पस्तं, विहाय परित्यज्य, सम्यगुस्थिताः सत्साधयो यतस्ततो न वाया वि एसा बुझ्या उ मिच्छा ।। ३ ॥ शुञ्जते,तधाप्रकारमाहारम शुरुजातीयमपोऽनुधर्मः,इहास्मिन्प्रव. चने, संयतानां यतीनां तीर्थकगचरणात्। अनुपश्चाश्चर्यत इत्यनुना ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनः, तथाप्रकारं | विशेष्यते । यदि चारिति स्तोकेनाप्यतिचारेण वा पाभ्यते स्थलोरनं संस्कृतं घृतलवणमरिचादिसंस्कृतं पिशितंत्र,भुज- शिरीषपुप्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति ॥ ४॥ तेऽभन्ति, तेऽनार्याः, पापं कल्मषम्, अजानाना निर्विवेकिनः, किचाऽन्यत्सेवन्ते भाददते । तथा चोक्तम्"हिंसामूलममेध्यमास्पदमलं ध्यानस्य रोलस्य यद् , निग्गंथधम्मम्मि इमं समाहिं, बीभत्सं रुधिराविलं कृमिगृहं दुर्गन्धपूयादिकम् । अस्सिं सुठिच्चा अणिहो चरज्जा। शुक्राम्रक्प्रभचं नितान्तमालनं सद्भिः सदा निन्दितं , बुके मुणी सीलगुणोववेए , को भुते नरकाय राक्षससमो मांसं तदात्मनुहः?" ॥१॥ अञ्चत्थतं पाउणतीसि झोगे ।। ४॥ अपि च अस्मिन्मौनीधर्म बाह्याभ्यन्तररूपो ग्रन्याऽस्यास्तीति नि. "मांस भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम । ग्रंन्धः, स चासौ धर्मश्च निर्ग्रन्धधर्मः, स च श्रुतचारित्रास्यः, पतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः"॥२॥ कान्स्यादिको वा सर्वज्ञोक्तः,तस्मिन्नवंभूतधर्मे व्यवस्थित,इम पूर्वोतथा कं समाधिमनुप्राप्तः, अस्मिँश्चाशुकाहारपरिहाररूपे समाधौ,सुष्ठ "योऽत्ति यस्य च तन्मांस-मुभयोः पश्यतान्तरम् । अतिशयेन स्थित्वा, अनीहोऽमायः। अथवा-निहन्यत इति निहा, एकस्य क्षणिका तृप्ति-रन्यः प्राणैर्वियुज्यते" ॥३॥ ननिहोऽनिदः, पर्गपहरपीडितः। यदि वा-स्निद बन्धने, स्निह तदेवं महादोषं मासादनमिति मत्वा यद्विधेयं तद्दर्शयति इति स्नेहरूपबन्धनरहितः संयममनुष्ठान चरेत । तथा-बुएतदेवंभूतं मांसादनाभिलाषरूपं मनोऽन्तःकरणं, कुशला नि कोऽवगततत्वो, मुनिः कालत्रयवेदी, शीलेन क्रोधाद्युपशमसपुणा मांसाशित्वविपाकवेदिनस्तनिवृत्तिगुणाभिशाश्व, न कु पेण, गुणैश्च मूोत्तरगुणनूतैरुपेतो युक्त इत्येवंगुणकलिघन्ति, तदभिलाषादात्मनो निवर्तयन्तीत्यर्थः। श्रास्तां तावद्भ तोऽत्यर्थतां सर्वगुणातिशायिनी सर्वद्वन्द्वोपरमरूपां संतोषात्मिक्षणं, वागप्येषा यथा मांसभक्षणेऽदोष इत्यादिका भारत्यभि- का श्लाघां प्रशंसां लोके लोकोत्तरे वाऽऽनोति। हितोक्ना मिथ्या । तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेय तथा चोक्तम्मिति । तनिवृत्तौ चेहवानुपमा श्लाघा, अमुत्र च स्वर्गापवर्गगमनमिति । तथा चोक्लम "राजानं तृणतुल्यमेव मनुते शकेऽपि नैबादरो , वित्तोपार्जनरवणव्ययकृताः प्राप्नोति नो वेदनाः । "श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गति, संसारान्तरवर्त्यपीद लभते समुक्तवन्निर्नयः , ये कुर्वन्ति शुभोदयेन विरति मांसादनस्यादरात् । संतोपात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्डार्चितः"|१|श्त्यादि । तदीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मत्येषद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च" ॥३६॥ इत्यादि। (९) तदेवमाईककुमारं निराकृतगोशालकाजीवकबोकमतमन केवलं मांसादनमेव परिहार्य्यमन्यदपि मुमुक्षणां परि भिसमीक्ष्य साम्प्रतं द्विजातयःप्रोचुः। तद्यथा-नो आईककुमार! शोभनमकारि भवता, यदेते वेदबाह्ये द्वे अपि मते निरस्ते, हर्तव्यमिति दर्शयितुमाह तत्साम्प्रतमप्याईत वेदबाह्यमेव, अतस्तदपि नाश्रयणार्ह भवधिसम्बेसि जीवाण दयट्टयाए , धानाम् । तथाहि-जवान् कृत्रियवरः क्वत्रियाणां च सर्ववर्णोत्तमा सावजदोमं परिवजयंता । ब्राह्मणा एवोपास्याः, न शूखाः, अतोयागादिविधिना ब्राह्मणसेतस्संकिणो शमिणो नायपुना , वैव युक्तिमतीत्येतत्प्रतिपादनायाऽऽहउद्दिट्टन परिवजयंति ॥ ४० ॥ सिणायगाणं तु वे सहस्से , सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति स जे जोयए णितिए माहणाणं । ग्रहणमा दयार्थतया दयानिमित्त सापद्यमारम्भं महानयं दोष ते पुनखंधे सुमहज्जाणित्ता , इत्येवं मत्वा तत्परिवर्जयन्तः साधवः। तच्चडिनो दोषशङ्किन नवंति देवा इति वेयवाओ ।। ४३ ॥ ऋषयो महामुनयो कातपुत्रीयाः श्रीमन्महावीरवकमान शिष्याः, तुशब्दो विशेषणार्थः। पटकमाभिरता वेदाध्यापकाः शौचाचाउद्दिष्टं दानाय परिकल्पितं यजक्तपानादिकं,तत्परिवर्जयन्ति ।४। रपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकाः, तेषां सहनवयं किश्च नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्य स्कन्धाः नयाजिसकाएँ सुगंछमाणा , सन्तो देवाः स्वर्गनिवासिनो जवन्तीत्येवंभूतो वेदवाद इति॥४३॥ मव्वेसि पाणाण विहाय दंमं ॥ अधुनाऽऽर्दककुमार पतद् दूषयितुमादतम्हा ए जुनि तहप्पगार, सिणायगाणं तु मुचे सहस्से , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy