SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ (५५४) अहगकुमार अनिधानराजेन्डः। अद्दगकुमार तुने क्रियमाणे तस्योदयार्थी श्रमण इति धीम्यहमिति ॥२०॥ ___ एकान्तेन नवतीत्यैकान्तिकः,तथा नातवाभाथै प्रवृत्तस्य विपर्यनवनूता वणिज इत्येतदाईककुमारो दर्शयितुमाह- यस्यापि दर्शनात् । तथा-नाप्यात्यन्तिकः सर्वकालजावी,तरकयदसमारते वणिया नूयगाम, र्शनातास तेषामुदयो लाभो नैकान्तिको नात्यन्तिकश्चत्येवं तद्विदा परिग्गरं चेव ममायमाणा। वदन्ति । तौ च द्वावपिनाचौ विगतगुणादयी भवतः । एतदुक्तं भवति-कि तेनोदयेन वानरूपेण यो नैकान्तिकः, नात्यन्तिकन, ते णातिसंजोगमविप्पहाय, पश्चादनीयेति । यश्च भगवतः (से) तस्य दिव्यज्ञानप्राप्तिलप्रायस्स हेउं पगरंति संगं ॥ १ ॥ कण उदयो साभो यो वा धर्मदेशनाऽयाप्तनिर्जरासकणः, सच ते दि वणिजः,चतुर्दशप्रकारमपि नूतग्राम जन्तुसमूह,समार- सादिरनन्तश्च । तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभन्ते तदुपदिकाः क्रियाः प्रवर्तयन्ति,क्रयविक्रयार्थ शकटया- नृतमेवोदयं साधयति कथयति, श्लाघते वा। किंभूतो भगवानवाहनोटमरामलिकादिभिरनुष्ठानैरिति।तथा-परिग्रहं छिपद- न् ?, ताय।। अय-वय-मय-पय-चय -तय-णय-गताविल्यस्य चतुष्पद्धनधान्यादिकं ममीकुर्वन्ति ममेदमित्येवं व्यवस्था- दएमकधातर्णिनिप्रत्यय रूपम, मोकं प्रति गमनशील इत्यर्थः। पयन्ति । ते हि वणिजा झातितिः स्वजनैः सह यः संयोगस्तम' पायी वा,आसन्नजव्यानां त्राणकरणात् । तथा-शाती,काता कत्रिविप्रहायापरित्यज्य,प्रायस्य लाभस्थ तोनिमित्तादपरेण सार्क या,कात या वस्तुजातं विद्यते यस्य स ज्ञाती; विदितसमस्तवेध मग संबन्ध प्रकुर्वन्ति । भगवांस्तु पाजीवरकापरोऽपरिग्रहस्त्य- इत्यर्थः । तदेवंनतेन भगवता तेषां वणिजां निर्विवकिनां कथं क्तस्वजनपकः सर्वत्राप्रतिबको धर्मार्थमन्वेषयन् गत्वाऽपि धर्म- सर्वसाधर्म्यमिति ॥२४॥ देशनां विधत्ते, अतो भगवतो वणिग्भिः सार्क न सर्वसाध- (६)सांप्रतं कृतदेवसमवसरणपद्मावतीदेवच्छन्दकसिंहासनायुय॑मस्तीति ॥२६॥ पनोंग कुर्वन्नप्याधाकर्मकृतवसतिनिषेधकसाधुवकथं तदनुमपुनरपि वणिजां दोषमुद्भावयन्नाह तिकृतेन कर्मणाऽसौ न लिप्यते?,इत्येतोशाक्षकमतमाशङ्कघाऽऽहवित्तेसिणो मे संपगाहा , अहिंसयं सवपयाणुकंपी, ते जोयणट्ठा वणिया वयंति । धम्मे ठियं कम्मविवेगहे। वयं तु कामेसु अकोववन्ना , . तमायदंहिँ समायरंता, प्रणारिया पेमरमेमु गिझे ॥२॥ अवोहिए-ते पडिरूवमेयं ॥ ३५ ॥ वित्तं द्रव्यं तदन्वेष्ट्र शीलं येषां ते वित्तैषिणः। तथा-मैथुनेस्त्री- असौ भगवान् समवसरणाद्युपभोगं कुर्वनप्यहिंसकः सन्नुपसंपर्क, संप्रगाढा अध्युपपन्नाःतथा-ते भोजनार्थमाहारार्थ, व. भोगं करोति । एतदुक्तं भवति-नहि तत्र भगवतो मनागप्याणिज इततश्च यजन्ति, वदन्ति वातांस्तु वणिजो वयमेवं प्रमः- शंसा, प्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोएकाश्चनलया यौते कामेष्यभ्युपपन्ना गृद्धाः, अनार्यकर्मकारित्वादनार्या रसेषु तदुपनोगं प्रति प्रवृत्तेर्देवानामपि प्रवचनोद्विभावयिषणां कथं व सातागौरवादिषु गृहा मूच्छिताः, नत्येवंभूता भगवन्तोऽहं- नु नाम नव्यानां धर्माभिमुखं प्रवृत्तियथा स्यादित्येवमर्थमात्मता, कथं तेषां तैः सह साधर्म्यमिति', दूरत एव निरस्तैषा लाभार्थं च प्रवर्तनात, अतो नगवानहिंसकः । तथा-सर्वेषां कथेति ॥२२॥ प्रजायन्त इति प्रजा जन्तवः, तदनुकम्पीच, तान्संसारे पर्यटकिञ्चान्यत् तोऽनुकम्पयते तच्छीसश्च । तमेवंरूपं धर्मपरमार्थरूपे व्यवआरंभगं चेव परिग्गडं च , स्थितं कर्मविवेकहेतुभूतं प्रवद्विधा आत्मदपमैः समाचरन्त मात्मकल्पं कुर्वन्ति, वणि गादिभिरुदाहरणैः । एतचाबोधेरकानप्रविउस्मिया णिस्सिय प्रायदंडा। स्य प्रतिरूपं वर्तते। एकं तावदिदमझानं यत्स्वतः कुमार्गप्रवर्तनम्। तेसिं च से नदए जं वयासी, द्वितीय चतत्प्रतिरुपमहानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिचनरंतऽपंताय उहाय णेह ॥२३॥ शयनिधानलूतानामितरैः समत्वापादनमिति ॥ २५ ॥ प्रारम्नं सावद्यानुष्ठानं च,तथा-परिग्रहं चाऽव्युत्मज्यापरित्यज्य, साम्प्रतमार्डककुमारमपहस्तितगोशालकं ततोभगवदनिमुखं तस्मिन्नेवारम्भ क्रयविक्रयपचनपाचनादिके, तथा-परिग्रहे च गच्चन्तं दृष्ट्वाऽथान्तराले शाक्यपुत्रीया निकवश्दमूचुर्यदंताणधनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके, निश्चयन श्रिता बद्धा म्हष्टान्तदूषणेन बाह्यमनुष्ठानं दूषितं, तच्छोजनं कृतं नवता,यतो. नि:श्रिताः, वणिजो भवन्ति, तथाऽऽत्मैव दएमो, दएमयतीति प्रतिफल्गुप्राय बाह्यमनुष्ठानम,आन्तरमेव त्वनुष्ठानं ससारमोक्कयोः . दामो, येषां तेजवन्त्यात्मदएमाः, असदाचारप्रवृत्तेरिति। जाबो प्रधानाङ्गम,अस्मत्सिकान्ते चैतदेव व्यावार्यते । इत्येतदाईक्रकऽपि चैर्ण वणिजां परिग्रहारम्नवतां स उदयो लाभो यदर्थं ते मार!नो राजपुत्र ! स्वमवहितः शृणु श्रुत्वा चावधारयति भाणप्रवृत्ता,यं च त्वं लाभं वदसि,स तेषां चतुरन्तश्चतुगतिको यः त्वा ते निक्षुका प्रान्तरानुष्ठानसमर्थकमात्मायसिकान्ताजवि - मंसाराऽनन्तस्तस्मै तदर्थ जयतीति।न चेहासावेकान्तेन तत्प वनायेदमाहुःवृत्तस्यापि जवतीति ॥ २३ ॥ पिनागपिंमीमदि विघसले, एतदेव दर्शयितुमाह केई परज्जा पुरिमे इमे ति। गंत चंतिय नदएवं, वयंति ते दो वि गुणोदयम्मि। अझाउयं वा वि कुमारर त्ति, से उदए सादिपर्णत पत्ते,तमुदयं माहय ताणाई॥२४॥। स सिंपती पाशिवहण अम्हं ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy