SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ गकुमार हीनाः, जास्याद्यनिरिका वा पराजितस्मा इति । तानेव विशिनष्टि-लपन्तीति लगा वाचालाः घोषितानेकनकविचित्रदमकाः । तथा न लपा मौनव्रतिका निष्ठितयोगाः, गुटिकादियुपाशादभिधेयविषया प्रयत तस्तद्भयेनासी युष्मती ॥२७॥ ( ५५३ ) अभिधानराजेन्द्रः । पुनरपि गोशालक एवाऽऽह " मेहाविणो सिक्खिय बुद्धिमंता सुतेहिँ त्यणिच्छयना । पुद्धिमाणे अणगार अ इति संकमायो ण उवेति तत्य ।। १६ ।। मेघा विद्यते येषां ते मेधाविनो प्राणसमर्थाः तथाया देसी शिक युपेता बुद्धिमतः तथापि सूत्रविषयेऽवनिश् यथावस्थितसूत्रार्थदिन इत्यर्थः ते चैवंभूताः सूत्रार्थविपय मा प्रमकार्षुः अन्येनगरा पके केचन इस्पेस मानस्तेषां बिभ्यन्न तत्र तन्मध्ये उपैत्युपगच्छतीति । ततश्च न ऋजुमार्ग इति, भययुक्तत्वात्तस्य । तथा म्लेच्छविषयं गत्वा न कदाचिकर्मदेशनां च करोति, आर्य देशेऽपि न सर्वत्र । श्रपि तु कुत्रचिदेवेत्यतो विषमदृष्टित्वागद्वेषवत्यसाधिति ।। १६ ।। साद Jain Education International एतद् गोशालक मतं परिहर्तुकाम आई गोऽकाम किच्चा ण य बाल किच्चा, रायाभियोगेण कुभो नए त्रियागरेज्जा पसिणं न वा वि, सकामकिवं हि आरियाणं ॥ १७ ॥ स हि भगवान्प्रेक्षापूर्वकारितया नाकामयो भवारी कम काम इच्छा, न कामो कामस्तेन कृत्यं कर्त्तव्यं यस्यासावकामकृ स्वास एवं न भवति अनिच्छाकारी भवतीत्यर्थः प्रेक्षापूर्व कारितया वर्तते, सोऽनिष्टमपि स्वपरात्मनो निरर्थकमपि त्वं कुर्वी भगवांस्तु सर्वः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवं कुर्यात् । तथा च बालस्य कृत्यं यस्य स बालकृत्यः, न चासैौ बालवदनालोचितकारी, न परानुधानापि गौरवाकर्म देशनादिकं विधते । अपितु यदि कस्यचि सस्यस्योपकाराय तद्भाषितं भवति ततः प्रवृतिर्भवति नान्य था। न राजाभियोगेनासी धर्मदेशना ही क कुतस्तस्य जयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्कचित्संशयकृतं प्रश्नं व्यागृणीयाद्. यदि तस्योपकारो जवत्युपकारमन्तरेण न च नैव व्यगुणया यदि वाऽनुतरसुराणां मनःपर्यावज्ञानिनां यमनसैव तयिभावादत व्यापादित्युच्यते । यदप्युच्यते भवता यदि वीतरागोऽसी किमत धर्मकों क संतति चेदित्याशङ्कया स्वकामहत्येन स्वेच्छाचारिताऽसा यपि तीर्थकर्मणः कृपणाय न यथारूपोऽवज्ञान हास्मिरसंसारे कार्यक्षेत्रे चोपकारयोग्ये आर्याणां हि सर्वदेय धर्मदूरवत्तिनां तदुपकाराय धर्मदेशनां व्यागृणीयादसाविति । किञ्चान्यत्गंता च तत्था अदुवा अंगंता त्रियागरेज्जा समियाssसुपने । 9 १३ F अहराकुमार मारिया दंसण परिना, इति संकमाणा व उबेति तत्य ।। १० ।। स हि जगवान् परहितैकरतो गत्वाऽपि विनेयासन्नम्, अथवाऽप्यगत्वा यथा भव्य सस्योपकारो जवति तथा भगवन्तो ऽन्तो धर्मदेशनांमिति । उपकारे सति गवापि कथयन्ति असति तु स्थिता अपि न कथयन्ति । अतो न तेषां रागद्वेप संजय इति । केवलमाशुप्रज्ञः सर्वज्ञः समतया समदृष्टितया चक्रवसिंद्रमका दिषु पृष्टो वा धर्मे व्यागृणीयात् ; "जडा पुस्तकथ तडा तुच्छस्स कत्थर" इति वचनात् । इत्यतो न रागद्वेष सद्भावस्तस्येनिदेशमसी न जति तमाद-पाकर्मनिष्कृितानांपि परि समन्तादिता गताः प्र इति यावत्समा नगवानित्येतत् तेषु सम्यग्दर्शनमात्रमि कथंचिन जवति इत्याशङ्कमानस्तत्र न वजतीति । यदि वा विप तदर्श निनो भवन्त्यनार्याः शकयवनादयः, ते हि वर्तमानसु कमीकृत्य प्रवर्तन्ते न पारलौकिकम | कुर्वन्त्यतः स कर्मणेषु तेषु भगवान् यानि नपुनादितय दप्युच्यते यथा यथाऽनेकशास्त्रविशारद्गुटिकासि विद्याि कादितीर्थिक पराभवभयेन न तत्समाजे गच्छतीति । एतदपि बासप्रलपितप्रायम् । यतः सर्वज्ञस्य जगवतः समस्तैरपि प्राचामुखमव्ययतुं न शक्यते तु दूरात्सारयतः कुतस्तस्य पराजवः ? | भगवांस्तु केवलानोकेन यत्रैव स्वपरोपका रं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधन्त इति ॥ १० ॥ पुनरन्येन प्रकारेण गोशालक आह प जहा णि उदपड़ी, प्रायस्स हे पगरेति संगं । तोत्र मे समणे नायपुत्ते, इच्चैव मे होति मर्ती वियक्को ॥ १६ ॥ यथा वणिक् कश्चिदुदयार्थी पण्यं व्यवहारयोग्यं नामं कर्पूरागकस्तूरिकाम्बरादिकं देशान्तरं त्या पिकानि तथा आयस्य लानस्य हेताः कारणान्महाजनसङ्गं विधते, तदुपमोऽयमपि भवतीर्थकर भ्रमण ज्ञातपुत्र इत्येवं मे मम मतिर्भवति, वितर्कों मीमांसा वेति ॥ १९ ॥ पवमुक्तो गोशाल के नाईकनवं न कुज्जाविणे पुराणं, चिचाम ताई सह एव । पन्नात्रया वंजवतं ति बुत्ता, सोदवही समणे चि बेमि ॥ २० ॥ यो जातः प्रदर्शितः स किं सर्वसाधन उत यदि देशो न नः इतिमावहति । यतो यंत्रोपचयं पश्यति तय कियां व्यापारयति न यथाकथि दित्येतायता साधर्म्यमस्त्येष अय सर्वसाधर्म्येति युज्यते यतो भगवान् विदितवेद्यतया सावधानुष्ठानरहितो न प्रत्ययं कर्म न कुर्यात्। तथाविधूनयत्यपनयति पुरातनं यज्ञ वोपादिकर्म बकम् । तथा त्यक्त्वा श्रमतिं विमति, जायी जयया सर्वस्व परित्राणः विमतिपरित्यागेन यं पवनवतीति भावः । तायी वा मोकं प्रति । अय-वय-मय-पय-वय-तयजय गतावित्यस्य रूपम्। स एव भगवानेवाऽऽह-यथा विमतिपरित्यागेन भूत एव भवतीत्येतायता व संदर्भेण मोक्कस्य तं ब्रह्मवतमित्येतदुक्तम् । तस्मिँश्चोते. तदर्थ वाऽनु-.. For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy