SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ग्रहगकुमार सजागओ गणभ मिले। इक्खमाणो बहुजनमत्यं, न संपानी परेण पुवं ॥ २ ॥ 6 एका 1 तं राजपुत्र भाग गोशाल को बीत् यथा हे आर्द्रक ! यददं ब्रवीमि तच्छृणु । पुरा पुत्र ने प्रकृतमिति दर्शयतिएकान्ते जनरहिने प्रदेशे चरितुं शीलमस्येत्येकान्तचारी तथा आम्पतीति भ्रमणः पुराऽपरोक्त प्रस्त धरणविशेवैर्निर्भसितो मां विहाय देवादिमध्यगतोऽसौ धर्म किल कथयति, तथा भिक्षून् बढ्नुपनीय प्रनृतशिष्यपरिकर कृत्वा भवद्विधानां मुग्धजनानामिदानां पृथक् पृथग्, विस्तरेणाचष्टे धर्ममिति शेषः ॥ १ ॥ पुनरपि गोशालक एव सा जीविया ' इत्याचायेवं बहुजनमध्यमतेन धर्मदेशना युष्मगुरुणाssधा सा जीविका प्रकर्षेण स्थापिता प्रस्थापिता की विहरत बौकिकैः परिभूयत इति मत्वा लोकपङ्किनिमित्तं महान् परिकरः कृतः । तथा चोच्यते- "छत्रं बानं पानं, वस्त्रं यष्टिं च चयति निकुः । वेषेण परिकरेण न कियनिनादिदानेन जीवि कार्यमिदमारण्यम् । किं तेन स्थिरेण पूर्वमासा मेरी किता नत्र तथाभूतमनुष्ठानं सिकताकयन्नवन्निरास्वाद यावज्जीवं कलम्, अतो मां विहायायं बहून् शिष्यान् प्रतायैवंभूतेन स्फुटाटोपेन विहरतील पूर्वचर्यापरित्या गेनापरकल्पसमाश्रयात् । एतदेव दर्शयति--सभायां गतः समनुपदि व्यवस्थितो गमो ति) गणशो बहुशः, अनेकश इति यावत् । भिक्षूणां मध्ये गतो व्यवस्थितः, आचक्कासोहित बहुजन्योऽर्थस्तम बज (५५०) अभिधानराजेन्द्रः । विहरति । एतच्चास्यानुष्ठानं पूर्वापरेण न संघत्ते । तथाहि यदि सांप्रतीयं वृत्तं प्राकारत्रयं सिंहासनाशोकवृकनाम एकलचामरादिके माध्यततो या प्राणम्येकच फ्रेशमला तया कृता सा शाप केवलमस्येति अथ कर्मनिरतुका परमार्थजूता तनः साम्प्रतावस्था परप्रतारकत्वाद् दम्भकल्पेस्वतः पूर्वोत्तरयोरनुष्ठान योमौनवतिक धर्मदेशना रुपयोः परस्प रतो विरोध इति ॥ २ ॥ अपि च एतमेवंविइसिंह, दोवरगमन्नं न समेति जम्हा | पदपथेकान्तचारित्रमेय शोभनं पूर्वमाताततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम् । श्रथ चेदं साम्प्रतं महापरिवार साधु मन्यते तदाप्याचरणीयमासीत्। अपि च-हे अध्येते नायाऽऽतपवदत्यन्तविरोधी वृत्ते नैकत्र समवायं गच्छतः। तथाहि यदि मौनेन धर्मस्ततः किमियं महता प्रव न धर्मदेशना ?। अथः नयैव धर्मस्ततः किमिति पूर्व मौनव्रतमाला है। तस्मात्पूरयाहतिः । (३) तदेवं गोशालकेन पर्यनुयुक्त श्रार्द्धककुमारः लोकपआर्केनोसरावाचाह पुत्रि च इनिं च प्रणागतं वा, एतमेवं पत्रिसंयाति ॥ ३ ॥ Jain Education International अगकुमार ( पुवि चेत्यादि ) पूर्व पूर्वस्मिन्काले, यन्मौनवतिकत्वं, या कचर्या, तस्थत्वाद् घातिकर्मचतुष्टयकयार्थम । सांप्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं तत् प्राम्यद्धभोपा ढिकर्मचतुष्टयपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थम्, अपरासां चांर्गोत्र शुभायुर्नामादीनां शुभप्रकृतीनामिति । यदि पूर्वमनागते च काले रामपरहितत्वादेकनानानतिक्रमणाचे यमेवानुपच भगवानजनहितं धर्म धयन् प्रतिसंदधाति । न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोऽस्ति अता यदुच्यते भवता पूर्वोत्तरयारवस्थयोरसाङ्गत्यं तत् प्लयत इति ॥ ३ ॥ कर्मदेशना प्राणिनां कचिदुपकारो भवत्युत नेति ? ; भवतीत्याह समिच्च लोगं तस्थावराणं, स्वमंकर सम माइया । इक्खमाणो वि सदस्समज्जे, एतयं सारयती तढ़ने ॥ ४ ॥ सम्यग्यथावस्थितं लोकं द्रव्यात्मकं मत्वाऽवगम्य केवलालोकेन परिच्छिद्य, त्रस्यन्तीति त्रसास्त्रसनामकर्मोदयात्, द्वीन्द्रिया दयः, तथा तिष्ठन्तीति स्थावराः स्थावरनामकर्मोदयात्, स्थावराः पृथिव्यादयः तेषामुभयेषामपि जन्तूनां मंशार णशीलः केमंकरः। श्राम्यतीति श्रमणः- द्वादशप्रकार तपोनिएप्तदेहः । तथा-' मा हण' इति प्रवृत्तिर्यस्यासौ माहनः, ब्राह्मणो बास एवंभूतो निर्ममो रागद्वेपरहितः प्रार्थना भजाम्यात्यर्थं धर्ममाचाऽपि प्राग्वत् यथावस्थाय मौनव्रतिक इव वाक्संयत उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकशतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति तथा देवासुरनरनिय सहस्त्रमध्ये अपि व्य वस्थितः, पङ्काधारपङ्कजवत, तद्दोषव्यासङ्गाभावात् । ममत्वषिरहादाशंसादोषपिकलत्वादेकान्तमे वासी सारयति प्रख्याति नयति, साधयतीति यावत् । ननु चैकाकिपरिकरोपेतावस्थयां , - विशेषः प्रत्ययैवोपलभ्यमानात् सत्यमस्ति विशेष बाह्यतो नत्वान्तरतोऽपनि दर्शयति तथा चर्चा लेश्या शुक्लध्यानाख्या यस्य स तथार्चः। यदि वाऽच शरीरं, तश्च प्राग्वताहि सावशोकाद्यष्टप्रा त्सेकं याति नापि शरीरं संस्कारायत्तं विदधाति । स हि भगवानात्यन्ति रागद्वेषापि जनपरित जनपरि तोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेोऽस्ति । तथा चोक्रम-"रागद्वेषी विनिर्जित्य किमये करिष्यथितो ि जिंतावती, किमरण्ये करिष्यसि ?" ॥१॥ इत्यतो बाह्यतनं गमनान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् ॥४॥ (४) अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभाव For Private & Personal Use Only दर्शयितुमाहधम्मं तस्स उ णत्थि दोसा, स्वतस्स दंतस्स जितिंदियस्स । भासाय दोसे य विवज्जगस्स, गुणेय भागाप णिसेवग ॥ ५ ॥ तस्य भगवतो ऽपगतघनघातिकल इस्योत्ता सकलपदार्था www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy