SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ अहगकुमार अभिधानराजेन्द्रः । अद्दगकुमार विर्भावज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितमवृत्तस्य पयाति; पापमशुभकर्मेति । इदमुक्त जयति-एतानि शीतोदकादी. स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि,तुशब्दस्य अपिशब्दार्थत्वा- | नि यद्यपीपत्कर्मबन्धाय, तथापि धर्माधारं शरीरं प्रतिपालयत सनास्ति कश्चिद्दोपः। किभूतस्य?, इत्याह-क्षान्तिसंपन्नस्य,अनेन एकान्तचारिणस्तपस्विनो बन्धाय न भवन्तीति ॥ ७ ॥ क्रोधनिरासमाह । तथा दान्तस्योपशान्तस्य, भनेन मानव्युदा (५)बीजायुपभोगिनो न भ्रमणव्यपदेशभाजःसमाह । तथा-जितानि स्वविषयप्रवृत्तिनिषेधेनेन्द्रियाणि येन स जितेन्द्रियः,अनेन तु लोभनिरासमाचष्टे । मायायास्तु लोभ सीतोदगं वा तह बीयकायं, निरासादेव निरासोकष्टव्यः, तन्मूलत्वात्तस्याः। भाषादोषाः- आहायकम्मं तह इल्थियाओ। असत्यसत्यामृषकर्कशाऽसभ्यशब्दोचारणादयः, तद्विवर्जकस्य | एयाइँ जाणं पडिमेवमाणा, तत्परिहर्तुः । तथा-भाषाया ये गुणाः हितमितदेशकालासंदि. अगारिणो अस्समणा भवंति ॥ ७॥ ग्धभाषणादयः । तनिषेधकस्य सतो अवतोऽपि नास्ति दोषः । उग्रस्थस्य हि बाहुल्येन मौनवतमेव भेयः, समुत्पत्रकेवलस्य तु पतत्परिहर्नुकाम माह-एतानि प्रागुप-यस्तानि मप्राशकोदभाषणमपि गुणायेति ॥५॥ कपरिभोगादीनि प्रतिसेवन्तोऽगारिणों गृहस्थास्ते भवन्त्यथ मणाश्चाप्रवजिताश्चैवं जानीहि । यतः-"अहिंसा सत्यमस्तेकिंभूतं धर्ममसौ कथयति !, इत्याह सं, ब्रह्मचर्यमलुब्धता" इत्येतच्छ्रमणलक्षणं वैषां शीतोदकमहव्वए पंच अन्वए य, बीजाधाकर्मस्त्रीपरिभोगवतां नास्तीत्यतस्ते नामाकाराज्यां तहेब पंचासव संबरे य ।। भमणाः , न परमार्थानुष्ठामत इति ॥९॥ विरति इह सामणियम्मि पन्ने, पुनरप्याक पवैतषणायाहलवावसप्पी समणे त्ति बेमि ॥ ६॥ सिया य बीओदगइत्थियाभो, महान्ति च तानि व्रतानि प्राणातिपातविरमणादीनि,तानिच पमिसेवयाणा समणा भवतु। साधूनां प्रशापितवान् पश्चापि । तदपेक्षयाऽनि लघुनि व्रतानि अगारिणो वि य समणा जवंतु, पीव, तानि श्रावकानुदिश्य प्रशापितवान् । तथैव पञ्चाश्रवान् प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान्तत्संबरं च स सेवंति ते वि तहप्पगारं ॥ ॥ सदशप्रकारं संयम प्रतिपादितवान् । संघरवतो हि विरतिर्भव-- स्यादेतजवदीयं मतं, यथा ते पकान्तचारिणः क्षुत्पिपासादिप्रत्यतो विरतिं च प्रतिपादितवान् । चशम्दात्तत्फलभूतौ निर्जरामो- धानतपश्चरणपीमिताश्च तत्कथं ते न तपस्विनः १, इत्येतदाशको चाइनास्मिन् प्रवचने, लोकेवा , भमणस्य नावःश्रामपयं-सं- क्याऽऽक भाद-(बीमादग ति) यदि बीजाद्युपभोगिनीपूर्णः संयमः, तस्मिन् वा विधेये मूलगुणान् महावताणुव्रतरूपान्, ऽपि भमणा इत्येवं नबताऽभ्युपगम्यते , एवं तांगारिणोऽपि तथा उत्तरगुणान् महावताणुवतम्पान्, कृत्स्ने संयमे विधातव्ये। गृहस्थाः भमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावता. प्राक इति चित्पावः । प्रज्ञाने तत्प्रतिपादितवानिति । किनृतो- मपि निष्किानतयैका किविहारित्वं, कृत्पिपासादिपीमनं व ऽसौ , नवं कर्म,तस्मात् (अवसप्पी ति) अवसर्पणशीसोऽवस- संभाव्यते । अत माह-(सेवति क) तुरवधारणे, सेवन्त्येव, तेपी, भाम्यतीति भ्रमणः तपश्चरणयुक्तः, इत्येतदहं प्रवीमि स्वय- ऽपि गृहस्थाः। तथाप्रकारमेकाकिविहारादिकमिति ।। मेष च भगवान्पज्ञमहावतोपपन्न इन्छियनोकियगुप्तो विरत- पुनरप्याको बीजोदकादिभोजिना दोषानिधित्सयाssभासौ सवावसपी सन् स्वतोऽन्येषामाप तथान्तमुपदेशंदत्त जे यावि बीमोदगनोत्ति जिक्ख, वान्, इत्येतद् प्रवामीति। यदि वाकंककुमारवचनमाकर्याऽसौ गोशालकस्तत्प्रतिपक्कनूतं वक्तुकाम इदमाह-श्त्येतत्य भिक्खं वि हिंडंति य जीवियड्डी। माणं यदहं प्रवीमि तवृणु त्वम, इति ॥६॥ ते णातिसंजोगमविप्पहाय, यथाप्रतिकातमेवाह गोशासकः कायोवगाऽणंतकरा भवंति ॥१०॥ सीओदगं मेवन बीयकायं, बेचापि भिक्तवः प्रवजिताः,बीजोदकभोजिनः सन्तोसम्यतो प्रा. आहायकम्मं तह त्थियाओ। बारिणाऽपि भिकां वाटन्ति जीवितार्थिनः,ते तथाजूता,कातिम एगंतचारिस्सिह अम्ह धम्मे, योगं स्वजनसंबन्ध, विप्रहाय त्यक्त्वा कायात्कायेषु चोपगच्छ न्तीति कायोपगा,तमुपमईकारम्भप्रवृत्तत्वात, संसारस्यानन्ततवस्सिणो हाजिसमेति पावं ।। ७॥ कराभवन्तीति । इदमुक्तं भवति-केवसं स्त्रीपरिभोग एव तैः परिभवतेदमुनाहि तम-परार्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरि- स्यक्तोऽसावपि कन्यतः। शेषेण तु बीजोदकाद्युपभोगेन गृहस्थ. प्रहः, तथा शिकादिपरिकरो, धर्मदेशना च, न दोषायोत यथा,। कपा एव ते। यत्त निकाऽटनादिकमुपन्यस्तं तेषां, तद् गृहतथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं , तन्न दोषायेति । स्थानामपि केषांचित्संभाव्यते, नैतावता भमराजाज इति ॥१०॥ शीतं च तदकं च शीतोदकमप्राशुकोदकम; तत्सेवनं परि अधुनतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्यिभोगं करोतु, तथा-बीजकायोपनोगम्, प्राधाकर्माश्रयणं,स्त्रीप्र कान्सहायान् विधाय सोलुएउमसारं बक्तुकाम माहसधं च विदधातु, भनेन च स्वपरोपकारः कृतो प्रवतीति । भस्मदीये धमें प्रवृत्तस्य पकान्तचारिण पारामोद्यानादि इमं वयं तुं तुम पाउकुठलं, काकिविहारोद्यतस्य तपस्विनो नाभिसमति-नाभिसंबन्धम- पानाइको गरिहास सव्व एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy