SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ (५४) अगकुमार अनिधानराजेन्द्रः। अद्दगकुमार प्रत्यागत्याऽऽद्रपुर नगरे आकसुतपाईकाभिधानो जातामा. बे? तयोक्तम्-तत्पादगतानिशानदर्शनतो जानामीति । तदेवमसी पिचदेवलोकारुच्युता वसन्तपुरे नगरे श्रेष्ठिकुसेदारिका जा. | तत्परिज्ञानार्थ सर्वस्य भिक्काथिनो निवां दापयितुं निरूपिता। ता। इतरोऽपिच परमरूपसंपन्नो यौवनस्थः संवृत्तः । अन्यदाऽ.| ततो द्वादशानिर्वगतः कदाचिश्चासौ प्रवितव्यतानियांगन तत्र. सावाईकपिता राजगृहनगरेश्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ व विहरसमायातः प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः । परमप्राभृतोपेतं महत्तमं प्रेषयति स्म । पाककुमारणासी पृष्टः-1 ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम । माईककुमारोयथा-कस्यैतानि महार्दाण्यन्युप्राणि प्राभृतानि मन्पित्रा प्रेषितानि ऽपि देवतावचनं स्मरैंस्तथाविधकर्मोदयादवयं नवितव्यतानियास्यन्तीति । असावकथयत्-यथा-आर्यदेश तवपितुः परमामत्रं योगेन च प्रतिभम्नस्तया साई नुनक्ति स्म नोगान् ।पुत्रश्चात्पश्रेणिको महाराजः, तस्यैतानीति । आपककुमारणाप्यमाणि-किं सः । पुनराईककुमारेणासाबभिहिता-सांप्रतं ते पुत्रो द्वितीयः, तस्यास्ति कश्चिद्योग्यः पुत्रः ? । अस्तीत्याह । यद्येवं,मत्प्रहितानि अहं स्वकार्यमनुतिष्ठामि । तया सुतव्युत्पादनाथै कार्यसकर्सप्राभृतानि जवता तस्य सर्मपणीयानीति नणित्वा,महाहाणि प्रान नमारब्धम् । पृष्शा चासी बालकन-किमम्ब ! एतद्भयत्या प्रारतानि समाजिहितम्-वक्तव्योऽसौ मवचनाद्यथाऽऽककुमार ब्धमितरजमाचरितम् । ततोऽसाववोचद्-यथा तब पिता प्रवस्वयि स्निह्यतीति । स च महत्तमो गृहीतोजयप्रानृतो राजगृह- जितुकामः , त्वं चापि शिपुरसमर्थोऽर्थार्जने , ततोऽहमनामगात् । गत्वा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टः। रपश्च था स्त्रीजनाचितेनानिन्येन विधिनाऽऽत्मानं प्रचन्तं च किस पाभेणिकः। प्रणामपूर्व निवेदितानि प्राकृतानि । कथितं च यथा सयिष्यामीत्येतदालोच्येदमारग्धमिति। तेनापि बालकेनोत्पन्नप्रसदिष्टम् । तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपत्त्या सं- तिभया तत्कर्तितसूत्रेणैव'कायं मद्धोयास्यतीति'तम्मनोऽनुकूलमानितः। द्वितीये चायाककुमारसत्कानि प्राभृतान्यभयकुमा- भाषिणोपविष्ट एवासी पिता परिवेष्टितः। तेनापिचिन्तितम-यारस्थ समर्पितानि; कधितानि च तत्प्रीत्युत्पादकानि तत्संदिष्ट- घन्तोऽमी बालककृतवेएनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थावचनानि । अजयकुमारेणापि परिणामिक्यबुद्धया परिणामितम्- तव्यमिति । निरूपिताश्च तन्तबो यावद्धादश,तावन्त्येव वर्षाण्यनूनमसौ जव्यः समासन्नमुक्तिगमनश्च, तेन मया साई प्रीति- सौगृहवासे व्यवस्थितः। पूणेषुद्वादशसुसंवत्सरेषुगृहानिर्गतः, मितीति । तदिदमत्र प्राप्तकालम्-यदादितीर्थकरप्रतिकरप्र- प्रवजितश्चेति । ततोऽसौ सूत्रार्यनिष्पन्न एकाकिबिहारेण विहतिमासंदर्शनेन तस्यानुग्रहः क्रियते, इति मत्वा तथैव कृतम् । रन् राजगृहाभिमुख प्रस्थितः। तदन्तराझे च तद्रकणार्थ यानि महार्हाणि च प्रेषितानि प्राभृतानीति । उक्तश्च महत्तमः-यथा- प्राक् पित्रा निरूपितानि पञ्च राजपुत्रातानि, तस्मिन्नश्वे नऐ मत्प्रहितप्रानृतमेतदेकान्ते निरूपणीयम् । तेनापि तथैव प्रति- राजभयाद्वलक्ष्याच न राजान्तिकं जग्मुः। तत्राटवीगेंण चौयण पन्नम् । गतश्वासाचा:कपुरम। समर्पितं च प्रानृतं राकः,द्विती- वृत्ति कल्पितवन्तः। तैश्चासौ दृष्टः प्रत्यजिज्ञातश्च । ते च तेन पृये चापाककुमारस्येति । कथितं च यथासंदिटम । तेनाप्ये. टा:-किमिति नवद्भिरेवंतूतं कर्माश्रितम् तैश्च सर्व राजभयादिकं कान्ते स्थित्वा निरूपिता प्रतिमा । तां च निरूपयत कहा- कथितम् । बाईककुमारवचनाच संयुकाःप्रव्रजिताश्व तथा राजपोहविमर्शनेन समुत्पन्नं जातिस्मरणम।चिन्तितं च तेन-यथा- गृहनगरप्रवेशे गोशालको,हस्तितापसाः, ब्राह्मणाश्च वादे पराममाभयकुमारेण महानुपकारोऽकारिसर्मप्रतिबोधत इति ।त- जिनाः । तथाककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः । ते ताऽसावाईकःसंजातजातिस्मरणोऽचिन्तयत्-यस्य मम देवलो- च हस्तितापसादय आर्डककुमारधर्मकथाक्किप्ता जिनवीरसमकभोगैर्यथेप्सितं संपद्यमानस्तृप्ति जूत्तस्यामीभिस्तुच्चैर्मानुषैः वसरणे निष्कान्ताः । राज्ञा च विदितवृत्ताम्तेन महाकुतूहलापूस्वल्पकालीनः काम भोगैस्तृप्तिनविष्यतीति कुतस्त्यम् । इत्येत- रितहृदयेन पृष्टः-भगवन् ! कथं त्वदर्शनतो हस्ती निरर्गलः स्परिगणय्य निर्विकामभोगो यथोचित नोगमकुर्वन् राक्षा संजा- संवृत्तः, इति महान् जगवतः प्रभाव इति । एवमभिहितः सतभयेन मा कचिद्यायादित्यतः पञ्चभिःशतैःराजपुत्राणां रवाय- नाककुमारोऽब्रवीनवमगाथयोत्तरम्तुमारेजे । आईककुमारोऽप्यश्ववाहनिकया विनिर्गतः, प्रधाना. ण दुकरं वारणपासमोयणं,गयस्स मत्तस्स वणम्मि रायं !। धन प्रपलायितः। ततश्च प्रव्रज्यां गृएहन देवतया सोपसर्ग नव जहा उतत्यावनिएणतंतुणा,सुदक्कर मे पमिहाइ मोयणं ।१७। तोऽद्यापि भाणत्वा निवारितोऽप्यसाबार्डको राज्यं तावन्न क. रोति स्म।कोऽन्यो मां विहाय प्रवज्यां ग्रहीप्यतीत्यनिसंधाय तां (ण पुकरमित्यादि)न दुष्करमेतम्नरपाशैर्यकमत्तवारणस्य विदेवतामवगणय्य प्रवजितः। विहरनन्यदाऽन्यतरप्रतिमाप्रातिपन्नः मोचनं बने,राजन्! पतलुमे प्रतिभाति पुष्करम-यश्च तत्रावलिकायोत्सर्गव्यवस्थितो वसन्तपुरे तया देवलोकाच्युतया प्रेष्ठिदु तेन तना बरस्य मम प्रतिमोचनमिति स्नेहतन्तवो हि जन्तूहित्रा परदारिकामध्यगतया 'प्रारमत्येष मम भर्ता' इत्येवमुक्तस नां पुरुच्छेदा भवन्तीति भावः । गतमाईककथानकम् । इति स्यनन्तरमेव नत्सन्निहितदेवतयाऽत्रयोदशकोटिपरिमाणा 'शो दर्शितं समासतो नियुक्तिकृतार्द्रककथानकम । भय तदेय भनं व्रतमनयेति' भणित्वा हिरण्यवृष्टिर्मुक्ता । तां च हिरण्यवार्षि सुत्रकृद् व्यासेन दर्शयन्नाहराजा गृएहन देवतया सर्पाद्युत्थानतो विधृतः। अभिहितं च तया (२) यथा च गोशाल केन साई पादोदाईककुमारस्य बथैतद हिरण्यं जातमस्या दारिकायाः,नान्यस्य कस्यचिदित्य तथाऽनेनाध्ययनेनोपदिश्यतेतस्तपित्रा सर्व संगोपितम।आईककुमारोऽप्यनुकूलोपसर्ग इति पुरा कर्म अह ! इमं मुणेहमत्वाऽवेनान्यत्र गतः। गच्चतिच काले दारिकायाः वरकाः समा- मेगंतयारी समणे पुराऽऽसी। गच्छन्ति स्म । पृष्टौ च पितरौतया-किमेषामागमनप्रयोजनम?।क से भिक्खुणो उवणेत्ता अणेगे, थितं च तान्याम-ययैते तव वरका इति । ततस्तयोक्तम्-तात! सकरकन्याः प्रदीयन्ते नानेकशः दत्ता चाहं तस्मै यस्मंबन्धि हि आइक्खति एहं पुढो विस्थरेण ॥१॥ रएयजानं जवद्भिर्गृहीतम्। ततःसापित्राऽजाणि-कित्वं तं जानी-1 सा जीविया पट्टविताऽथिरेणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy