SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ (४६७) अभिधान राजेन्द्रः । उत्थिय से यंता मगधमी पुण] बर्गीयायं पुरतो परिसेवेडं पोतस्स भवतिऊण भणति मा पुण आणे, तत्थव अम्हे हिमंता एहामो, णिमंतेज्जा । भहवा जर अपदोसवज्जितं नद्दपंत दोसा बाण जयंति वा गेति मं प्रति तुमे दूराहडं एवं आदरेण सुसंमितं । मुहवणोय ते आसी, विवरणो तेण गेरिहमो |२६| तुमे दूरामणि बेसपारायाण सुसंभिडियं कथं तुक परिसेधिते मुहबो विवो वि आसी, तेरा गेरहामो, एवं जयणा गेरहति, पसंगो णिवारितो गया य वंचिया आइड प्रतिनियच नायरमीकृत्वा पवं त्वया वि एवं सु वि २६ ॥ नि० यू० ३ उ० ॥ (२४) धातुप्रवेदनम् जे निक्लू अएण उत्थियाणं वा गारत्वियाणं वा गारतियमाणि वा चा पावेद, पावेयं वा साइज 129 | जे क्रियाणं वा गारस्थियाणं वा गारत्यियाणिहिं वा घाउं पत्रेएइ, पवेयंतं वा साइज्जइ १२० | परिमन् धम्माने से पति स धातुः । राधातुं निहिंन आइक्लवे तु जे भिक्खु । गणितित्विया व सो पावति प्राणमादीनि ॥ए४ अक्षरमणातो बहुजेदा धातुणिचाणविधीनिहितं स्थापितं, विज्ञातमित्यर्थः । तं जो महामाया ति तस्स श्राणादिया दोसा । इमे धातुनेदा तिविद्धो व होति धातू, पासाथ रसो य महिया चैत्र सो पुण सुवण वृत्तं वरतरकालायसादीणं ॥ ५५ ॥ सपरिग्गतरो चिप होड़ निही जलगओ य चलगो प कयाsकप होति सब्दो, अहितरं कायपो धातुमि । २६ । जत्य पासाणे दक्षिणो जुसे या धममाणे सुनचादि पति सो पासाणधातु धातुपाणिरण तंगादि आसतं परणादि भवति सो रखो नतिजामा जोगता बड़ता था धममाणा सुवणादि भवति, सो धातुमट्टिया, कालायसं लोई आदिम्हणाओ मणिरयणनोसियन्पवालगरादिजिहाश्मो 9 9 गप्प | ( सपरि) गाहा । सो णिही मनुयदेवतेहिं परिग्गहितो वा दिन अपरे जो था सो जले पोज, पलेवा, जोस थ सो दुविधो खितो या अनिल वा सोचे पिसीरुवेण प्रविधो-कयरूवो अक्रयरूवो वा रूवगाभरणादि कयरूवो, चक्कमिति प्रकयरूवो। से परिग्गहे श्रधिकतरा दोसा, कहतस्स विहानगसामिसमीयातो चातुसियं साधुं घा तुवाय कारवेति, एसेो धातुदंसणे दोसा । इमो णिधाणे मयूकवितो अहिकरणं जा करणं, निहिम्मि मकोमगहणादी । मोरणिवंsकियदीणा -रपियि गिहिजाणपण ते काहैया | दिवा ववहरयाणा को तए परंपरागणं ॥ ए७ ॥ मयूरको णामराया, तेण मयूरंकेण अंकिता दीणारा, आहरणादिया तेहिं दीवारो हिाणं वर्ष सम्मिि , Jain Education International उत्थिय गतो, तं केलमिति जिला उप यं, ते दीणारा बहता रायपुरिसाई दिठा । सो वणिम्रो तेहिं रायपुरिसेहिं रायसमं । चं णीतो । र पुच्छिओ-कतो ते तुम्भ दीगाराले कट्यिं अमुगसमी वाती एवं परंपरेण तानी जाब जेर्दि उक्तं, तेहिं सो गहितो, दंकियो य, असंजय णिग्गहणे श्रधिकरणं णिट्टिश्रो, क्खणेण य निसि जागरणं कायध्वं श्रहवा णिहिदंसणे अधिकरणं जागरणं ग्राम यजनकरणं उबालवनधूचपुष्याचमादिकरणे अधिकरणामित्यर्थः विणणे व विभीसिगा - मकोरुगादि वि सतुंमा भवति, तत्थ आयविराहणादि रायपुरिसेहि य गद्दणं, तत्थ गेएहणकरुणादिया दोसा, एत्थ श्मं वितियपदं सोमोरिए, रायदुडे भए व गेलो । काण रोहकल जातवादी पजावणादीगु ||१८|| असिवे वेज्जो भणितो, तस्स दंसिज्जति, धातुणिहाणगं वा, ओमे असंथरता गिहियतित्थिय सहाय धेनुं धातुं करोती, ि हिं वा गेरहति, रायदुठे रएणो उत्रसमणठा सयमेव, जो वा तं उसमेति तस्याधानं विचाणं या इंसेति योगादिनयतो जो तापेति तस्स इंसेति, गिणकर सर्व गिरि या सेति जो सारेति रोडगे असहाय हिता गेराइंति, अड्वा जो रोडगे आधारभूतो, तस्स दंसेति, कुराजतिमादिशमिया अबादी वा सणगहणा पणपभावणट्टा पूयादिकारणममितं सहाय सहितो गिद्दा सिन्धिया धातु विहान वा दहेज नि० चू० १३ ० । (२५) पादानामामार्जनमन , जे क्खूि एणउत्थियस्स वा गारत्थियस्स वा पायं आमज्जेज्ज वा, पमज्जेज्ज वा, आमज्जंतं वा पमनंतं वा साइज्जइ |११४ | जे भिक्खू उत्थियस्स ना गारत्वियस्ता पाए संाहेज वा पश्चिमदेज वा संवात या पलिम वा साइनइ ।। ११५ ।। जे निक्खु गाउत्थियस्व वा गारतिथयस्स वा पाए तेलेण वा घर वा बसाएण वा एवणीएवा मंखेन वाभिलिंगेल वा वा वा साइज्जइ । ११६ ।। जे भिक्खू अएणउत्थियस्स वा गारत्थि - यस वा पाय लांद्वेण वा कक्केण वा पोडमचुमेण वा उढोलेनवा उन्हे पाठवावा साइज | ११७ | जे भिक्खू त्यस्स वा गारत्थियस्स वा पायं सीश्रोत्रियमेण वा उसिणोदगवियमेण वा उच्छोलेज्ज वा, पधोएज्ज वा, उच्छतं वा पधोयतं वा साइज्जइ ॥ ११८ ॥ जे निक्खु अपनत्थियस्स वा गारत्थियस्स वा कार्य आ मज्जेज वा पमन्तेन वा आमा वा साइ उ || ११ | जे निक्खू उत्थियस्स वा गारस्थियस्स वा कार्य फूमेज्ज वा रएज्ज वा० जाव सायन ॥ १२० ॥ जे भिक्खू श्रात्यियस्स वा गारत्यियस्स वा कार्य संवाहेज्ज का, पश्चिमद्देज्ज वा, मंत्रातं वा पलितं For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy