SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ( ४६० ) अभिधानराजेन्ऊ: उत्थिय उत्वियस्स वा वा साइज ।। १२१ ॥ जे भिक्खू गारत्ययस्स वा कार्य तेण वा परण वा वह वा बसाएका मेसेज वाला वाजिलिंगंत वा साइज ।। १२२ ॥ जे निक्खू उत्थियस्स वा गारत्वियस्स वा कार्य लोदेन वा ककेा वा पोठमचुखेण वा उबोलिज्जा, जव्वट्टेज्ज वा उबोलंतं या नव्हंतं वा साइज्जइ ।। १२३ ।। जे भिक्खु एणउत्थियस्स वा गारथिस्सा कार्य सीओदगवियरेण वा उसिणोदगवियडेण वा उच्छोसेज्न वा पधोयेज्ज वा, उच्छोलंलं या पधोयं वा साइज्जइ ॥ १२४ ॥ जे जिक्खू अण्ण उत्थियस्स वा गारत्यियस्स वा कार्य मेजवा, रयेज्ज वा, पंखेज्नवा, फूमतं वा रतं वा मतं वा साइन || १२५ ॥ जे भिक्खू उत्थियस्स वा गारत्थियस्स वा कार्य सिबआमज्जेज्ज वा पमज्जेज्न वा आमजतं वा मतं वा साइज्जइ ।। १२६ ।। 3 एवं जाम सो उसो गमो यम यरं अस्थियरस वा गारत्थियस्स वा अभिलावो जाय । जे भिक्खू गामा गामं वृहज्जमाणे उत्थियस्स वा गारस्थिवस्स वा सीसवारि करे, करं वा साइत १६६ तृतीयोदेशकगमनिका चत्वारिंशति सूत्रवतव्या यावत् । जे भिक्न अन्नउत्थियस वा शारत्थियस्स वा सीसवारियं का रतीत्यादि ॥ पाप महादी, सीसदुरारादि मे करेजा । गिहिष्मतित्थियाण व, सो पावति श्रणमादीणि । ३५ | गुरुं पाय आण/दिया व दोसा अयंति मिष्ठ थिरीकरण सेदादियाण य तत्थ गमणं पवयणस्स ओभावणं; जम्हा पते दोसा तम्हा एतेसि वेयावचं णो कायध्वं । कारणे पुण कायन्वं " वितियपदमण, करेन्ज अवि को वि से व अप्पच्छे । जाते वा निपुणो परलिंगे सेहमादी ।। ३६ ।। कारणे परजिगपणी करेजा, सेहो या अणलोनियो किमिति करैतो सुको, तो या पचत्तणं करैतो सुद्धो मि० सू० ११ ४० । (२६) पदमार्गदि - जे जिक्खू पदमग्गं वा संकर्म वा अवलंबणं वा अन्नउत्थि - गावा गारत्यिरण वा कारेति, कारंतं वा साइज्जइ । ११ । जे निक्खू पूर्ववत् । पदं पदाणि, तेर्सि मग्गो पद्मग्गो, सो माणा कमिति सो संकमो कायारेत्यर्थः संतति । जं तं श्रवसो पुण वैति, ता मत्तावलंवो वा, चगारो समुच्चयवाच । एते श्रमतित्थिरण वा गिहस्थेण वा कारावेति, तस्स माखगुरु, आणादिणा यार्थी निती पदमग्गसंकपानं वा वसहिसंबद्धमेतरो चैव । Jain Education International उत्थिय विसमे कदमओ दऍ, हरिते तसपाणजातिषु वा ॥ १२२ ॥ प्रस्य व्याख्या पदमग्गोसोवाणा, ते ते तनाव हो इतरे वा । तज्जाता पुढवीए, इगमादी अतज्जा य ।। १२३ ॥ पदानां मार्ग: पदमार्गः, सो पूण मध्यो सोधाणा ते दुपा तज्जाया, इतरे अतज्जाया । तस्मि जाता तज्जाता, पुढवि चेष खणिऊण कता, न तम्मि श्रजाया अतज्जाया, इट्टगपासाणादिहिं कता, एकेका वसहीए संवा, एतरा असंबद्धा, घसहीए लग्गा विता, श्रसंा गराए भग्गपवेसदारे वा तं पुण विसमे कदमे या उदरे वा हरिण वा जाते तसपा या प्रणा संसत्तेसु करोति । इदाणी संकमोति ॥ १२२ ॥ १२३ ॥ अस्य व्याख्या 3 दुविधो य संकमो खलु, अांतरपट्टितो य वेहासो । दव्वे एगमणेगो, बलाबल्लो चैव णायव्वो ।। १२४ ॥ कमिज्जति, जेण सो संकमो, सो दुविहो । खलु श्रवधारणे । अतरतो-जो भूमीप देव पाठक, बेहासो-जो संभाबा बेलीसु वा पट्टितो पक्केको दुविदो मंगिय अरोगियो य एकानेकपट्टकृतेत्यर्थः । पुनरप्येकैको बलस्थिरविकल्पेन नेयः, तदपि विषमकमादिषु कुर्वन्तीत्यर्थः ॥ १२४॥ अस्य व्याख्या आलं तु विहं मी कमे वशाय । 3 तो व एगतो वा विवेदिया सा तु वायव्या ।। १२५ ।। एतस्य वेच संकमस्य अवलंवति तं दु विहं भूमी वा संकमे या भवति भूमिए बिसमे लगणि मितं कज्जति, संकमे वि लग्गणणिमित्तं कज्जति, सो पुरा दुहओ एगओ वा भवति सा पुरा वेश्य ति भवति, मत्ताबलंबो वा ॥ १२५ ॥ एतेमामातरं पदमग्गं जो तु कारए जिक्वू । गिद्दिष्ठ तित्थिष्णव, सो पावति प्राणमादीणि । १३६ । तेसियमकमावलवाणमपरं जो भिक्खू गिहश्येण वा अतिथि वा कारयेति सो आणि पावेति इमे दोसा ॥ १२६ ॥ amमाणे कायवधो, अविते वि य वणस्सतितसाण । खणण व अहिदहरमा दिपा ||१२|| सम्मि गित्वे अतिरिथ या जीवनिकायार्थ विराहणा भवति, जर त्रि पुढवी अचित्ता भवति, तहा वि वणस्सतितसाणं विराहणा । श्रहवा पुढवीखण से अहिं दहुरं वाघापज्जा, करुं वा तच्छितोऽभंतरे अहिं उंदुरं वा घापञ्जा, एसा संजमविराहणा, आयाए हत्थं वा पादं वा लूसेज्जा, अहिमादिणा या खज्जेज्जा, अम्हा एते दोसा तम्हाण तेहि कारवेज्जा, श्रववारण कारवेज्जा वि ॥ १२७ ॥ सीता, बापातनुताएँ अधव सुलभाए । एतेहि कारणेहिं कप्पति ताहे सर्व करणं ॥ १३८ ॥ दुल्लभा बसही, ममगंतहिं विस लग्भति, श्रहवा सुलभा For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy