SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ( ४६६ ) अभिधानराजेन्द्रः । अवनत्थिय वा पडिवजामि त्ति, श्रीनासिश्रो उद्दुरूदो परिनियत्तो जाहे सावगो होहामि ताहे य सुर्हिति, जर पवज्जं घेप्पामो सि एगो विपरिणमतेि, तो मूत्रं दोसु णवमं तिसु चरिमं, जं च ते विपरिणया असंजम कार्हिति तमावज्जति श्रधवा गिएहसु वश्यंति जम्दा एते दोसा तुम्हा ण श्रभासियो आगम, एवं विपच्छित्तं परिहरियं श्राणा अनुपालिया, प्रणवस्था, मिच्छत्तं च परिहरियं, दुविहविराहसा परिहारयत्ता कारणे पुण भोभासति । इमे य कारणा समदरिए, राहुडे नए व लदे । अद्धा रोहए वा, जतणा प्रजासितुं कप्पे ॥ १६ ॥ तिगुणगतेहि पा दिट्ठो, णीया वृत्ता तु तस्स तु कहेह । पुडा पुडा व तनो, करेंति जं सुतपडिकुद्धं ।। १७ ।। एगंते जो तु गमो, यिमा पोहत्ति धम्मि सो चैत्र । एगंता तो दोसा, सविसेसतरा पुहत्तम्मि ॥ १८ ॥ असिवे जदा मासं पत्तो ताड़े घरं गंतुं श्रनासिजति, श्रदिठे महिला से पति-अक्खेजासि सावगस्स साधुणो दहुमागता, ते आसिलो अविरई य समीवे सोउं अदभावेण वा श्रागतां सव्वं से घरगमणं कहिज्जति, कारणं च से दं। विजति, ततो जयणाए श्रोनासिज्जति, जर सो भणति, घरं पज्जह, ताहे तेणेव समं तवं मा अनिहडं काहि ति, असुद्धं वा एवं रायकुष्ठादिसु विपगतियसुत्ता तो पोहतिपसु सविसेसतरा दोसा ॥ पुरिसा जो उगमो, लियमा सो चैत्र होइ इत्थीसु । आहारे जो न गमो, नियमा सो चेव उवधिम्मि || १५ || जो पुरिसाणं गमो दोसु सुतेसु इत्थीण वि मो श्वेव दोसु सुते वक्त वो, जो आहारे गमो सो चेव अविसेसिओ नवकरण दरुषो ॥ १९ ॥ सूत्राणि चउरो जे क्खूि आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अन्नउत्थिए वा गारित्थियण वा असणं वा पाणं वा खाइमं वा साइमं वा अजिहडं ग्राहहु दिज्जमा पडिसेहिता तमेत्र अणुवित्तिय परिवेद्वेग २ परिजवेr परिजत्रेय प्रजासिय प्रभासिय जायति, जायंतं वा साइज्जइ ॥ ८ ॥ जे भिक्खू यागंतारेसु वा आरामागारेसु वा गाहाले वा परियावसहेसु वा अननत्थियाउ वा गारत्यियान वा असणं वा पाणं वा खाइमं वा साइमं वा अभिह आहहु दिज्जमाणं पाडसेहित्ता तमेव अणुवित्तिय २ परिवेट्टिय २ परिजविय २ ओभासिय २ जायति, जायं वा साइज || || जे भिक्खू आगंतारेसु वा रामागारे वा गाहाइकुलेसु वा परियावसहेसु वा - उत्थिवाणी व गारत्थियाणी वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहमं श्राहहु दिज्जमा पनि - - हित्ता तमेव वित्तिय २ परिवेट्टिय २ परिजविय २ श्रीजासिय २ जायति, जायंतं वा साइज्जइ ॥ १० ॥ जे निक्खु आगंतारेसु वा आरामागारेसु वा गाहाइकुलेस Jain Education International श्रम उत्थिय वा परियावसहेसु वा उत्थियाजणी वा गारत्थियाउणी वा असा पाणं वा खाइमं वा साइमं वा अहिमं चाह दिज्जमानं पडिसेहित्ता तमेव अणुवित्तिय‍ परिवेट्टिय परिजवियर भासिय जायति, जायंतं वा साइज्जइ ॥ ११ ॥ गंतागाराइसुट्ठियाणं साहूणं श्रमतित्थिश्रो गारत्थिश्रो वा अभिहर्ड श्राभिमुख्येन हृतं श्रभिहतं, पारणादिसु को सही सयमेव आहड्डु दलपज्जति, पडिसेहेत्ता तमेव सि, तं दायारं अ युवतिय सि सत्त पदाई गंता परिवेट्टिय त्ति, पुरतो पिट्टतो पा तो ठिच्या परिजविय त्ति परिजल्प्य २ तुज्झेहिं रायं अहट्ठा आणियं मा तुज्भं अफलो परिस्समो भवतु, मा वा अधिर्ति करेस्सह, तो गेरहामो । एवं भोभासंतस्स मासलडुं । सुदेवसुद्धे पुरा जेण श्रसुद्धं तमावज्जो ॥ अगंतागारे, आरामऽगारे तह गिहा वसदी | गिरिअस तित्थिए वा, आणिज्जा अभिहर्ड अस सियमा २०| ओलज्जमवणं, परिवेढण पासि पुरउ ठातुं वा । परिजवणं पुण जंप, गेएहामो मा तुमं रुस्स ||२१| अवयति श्रलग्गिउं श्रढव्वलितुं परिवेढणं पुरतो पासश्रो वाउं परिजल्पनं परिजल्पः ; इमं जंपर गेरहामो, मा तुमं रूसिहिसि ॥ २१ ॥ तं परिसेवे नूणं, दोघं अणुवतिय गेएहती जो उ । सो आया अणवत्थं, मिच्छत्तविराधणं पावे ॥ २२ ॥ एतेण उ वा तमापहडमेव पडिसेहेडं एकप्रतिषेधः, द्वितीयो प्रहा जो एवं गेरहति, तस्स श्राणादी दोसा, भद्दपंत दोसा य । आणाए भङ्गो प्रणवस्था कता, श्राहाकारं तेण मिच्छत्तं जणियं, इमे संजमविराहणा दोसा, भद्दपंतदोसो य । ते इति भद्दउ, करे पसंगं हालियाऽनिरता । माई कबडायारा, घेत्तव्यं जगती पंता ||२३|| भद्दो चिंते पण उवारण गएइति श्रहमे पुणो पसंग करेति, पंत पेग्गहणं करे, भणेज वा अहिलयं श्रनृतं तम्मि अभि भरिया श्रवियारिया ण गेएहमो ति प्रणिता पच्छा गेहूंति मायाविणो, तत्थ वसहीएण गेरहंति, इह परिणियंतस्त्र गेरहंति, कवमं कृतकाचारो कवमेण सम्यं पवनं श्रयरंति ण पतो को सब्जावो अस्थि, सम्भावेण माई किरियाजुसो कषमायामादि भरणति । एवं पंत्तो वदति-जम्दा एते दोसा तम्हा एवं घेत्तव्वं, कारणे पुण संगढणं कुर्वति ॥ २३ ॥ सिवे ओमोरिए रायद्दुडे जए व गेलो । अाण रोहए वा, जतणा परिसेवणा गहणं । २४ । परिसेहे उ जतणाए गए इंति । काय जयणा १, श्माजदि सच्चे गीतत्था, गहणं तत्थि व होति तु अलंजो वि । मीसे पुण वाइनणं, माय पुणो तत्थ आणेह ॥ २५ ॥ जादे पणगाजणार मासबहुं पत्तो, ताहे जइ सब्वे साधू गीयत्था, ताहे तत्थेव बसहीए गेएहंति, एसं गणिवारणत्थं वा भाति अहं घरगयाणं चेव दिज्जति, तजाणिज्जति, ताणि नं. ति श्रज्ञेकं गेहड़, ण पुणो रोमो ताहे घप्पेति प्रसंनेति, अप्पा For Private Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy