SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ (४६५) अलनत्थिय अनिधानराजेन्मः। अमनस्थिय भट्ठाणहितो नासिते पंतनदोसा ; पंतस्स अचियत्तं भवति, पढमम्मी जो तु गमो, सुत्ते वितिए वि होत सो चेव । भोभासणता-अहो ! श्मे भद्ददोसा । ततिय चनत्थे वि तहा, एगत्तपुहत्तसंजुत्ते ॥ ११ ॥ जह पातगेसि दीसइ, जह य विमग्गंति में अगणम्मि । पढमे सुत्ते जो गमो, वितिए वि पुरिसपोदत्तियसुत्ते सो चेव दंतेंदिया तबस्सी, तं देमिण भारितं कज्जं ॥५॥ गमो । ततियचउत्थेसु वि इत्थित्तेसु सो चेव गमो ॥४॥ जहा एयं साहुस्सातरो दीसति, जहा-अयं अट्ठाणध्यिं विम जे निक्खू आगंतारेसु वा पारामागारेमु वा गाहावश्कुगंति-दंतेदिया तवस्सी तो देमि अहं पतेसिं णूणं से भारितं कजं, आपत्कल्पमित्यर्थः ॥५॥ लेसु वा परियावसहेसु वा अम नत्यियान वा गारत्यियाउ सष्ठिगिहि अएणतित्यी,करिज्ज अोनासिए तु सोअसते। वा कोनसपमियागयं समाणं असणं वा पाणं वा खाश्म उग्ममदोसेगतरं, खिप्पं से संजतहाए ॥६॥ वा सामंवा ओभासिय ओभासिय जायति,जायंतं वा साइघमास्यास्तीतिश्राही,सोय गिद्दी, अम्मतिथिओवा, भोभा ज्ज॥५॥जे जिक्व आगंतारेसु वा पारामागारेसुवा सिए समाणसे इति । स गिही असतिथिो वा खिप्पं तुरियं गाहावश्कुलेसु वा परियावसहेसु वा अएणउत्थियाउणीवा सपहं नग्गमदोसाणं अस्पतरं करेज्जा संजयघाए ॥६॥ गारत्थियाउणीवा कोनहसपमियाए पमियागयं समाणं अ. एवं खलु जिणकप्पे, गच्छो णिकारणम्मि तह चेव ।। सणं वा पाणं वाखामंवा साइमंवा ओभासिय ओभासिय कप्पति य कारणम्मी, जतणा अोनासितुं गच्छे ॥७॥ जायति, जायंतं वा साइन्ज ।।६।। जे भिक्रवू आगंतारेसुवा एवं ता जिणकप्पे जणियं गच्छथासिणो विणिक्कारणे एवं पारामागारेसु वा गाहावश्कुलेसु वा परियावसहेमु वा चेव कारणजाते पुण कप्पति । येरकप्पियाणं अोभासि किं अएणत्थियाउणी वा गारस्थियाउणीवा कोउहबपमिचित्कारणं श्म याए पटियागयं समाणं असणं वा पाणं वा खामं वा गेलएह रायदुढे, रोहग अघाण अंचिते ओमे ।। साइमं बा ओ नासिय ओजासिय जापति , जायंत वा एतेहि कारणहिं, असती अंभंति प्रोनासे ॥ ७॥ साइज्जइ ॥ ७॥ गिलाण घाण यदुद्रुवारोहगे वा अंतो अपश्चता अंचिते वा,अं. चियणं णाम दात्रसंधी,तत्थ भवणी उखंधिना उणवाणिफणं, जे मिक्खू आगंतारेसु वा इत्यादि कोऊहलं ति यावत्, कौतु केनेत्यर्थः। णिप्फ वा ण सम्भति, श्रोमं दुर्निक, पवं अंचिए प्रोमे, दीर्घ गाहासूत्राणिदुर्भिकमित्यर्थः । पतेहिं कारणेहिं अन्नभंते श्रोनासेज्जा प्रागंतागारेसुं, आरामगारे तह गिहा बसही । जिएणं समतिकतो, पुच्वं जतिकण पणगपणगोहिं॥ तो मासिएसु पच्च वि, ओजासणमादिमुं असढो ॥ ६ ॥ पुनहिताण पच्छा, एज गिही अम्मतिस्थि वा केई॥१॥ तमागतं जे असणातीतो भासति, तस्स मासलेहुं, धम्म इमा जयणा-पढमं पणगदोसेण गेराहति पच्छा दस पारस साधगधम्म वा पेच्छामो । एत्तो गाहाबीस भिम्ममासदासेण य एवं पणगभेदहि जाहे नि समतितो ताहे मासि अट्ठाणेसु प्रोभासणादिसु जतति, असढो। तत्थ अहलावणं कोऊ-हल केई बंद गणिमित्तं । तु भोभासणे इमा जयणा पुच्चिस्मामो केई, धम्म सुविधं व पेच्छामो ॥ १३ ॥ तिगुणगतेहिँ ए दिहो, णीया वृत्ता तु तस्स उ कहेह।। एगो एगतरणं, कारणजातेण आगतं संत । पुष्टापुहा व ततो, करेति जं सुत्तपमिकुटुं ॥ १०॥ जो निक्खू आभासति, असणादी तस्सिमा दोसा १४॥ पढमं घरे भोजासिज्जति अदि,एवं तयो वारायघरे गवेसि तस्सिमे भदपंतदोसायम्बो,तत्थ भज्जाति णीया बत्तन्ना, तस्स आगयस्सकहेज्जह प्रातपरोजासणता, अदिदिमेव तस्स अचियत्तं । साधू तव सगासं आगया, कज्जेणं घरे अदितु पच्छा प्रागंतारा- पुरिसो जासणदोसा, सविसेसतरा य इत्थीसु ॥१४।। दिसु दिउस्स घरगमणादि सब्वं कहेतु.तेण वंदिने अवंदिते वा अलद्धे अप्पणोश्रोभासणा सुद्धालभंति तिमि अदिले परस्स तेषेव पुढे अपुका वा जे सुते पमिसिकं तं कुब्वंति, बोनासंति प्रोभासणा किवणे ति,अदि वा अचियत्तं भवति,महायणऋत्यर्थः। मझेवा पणा, तेदेमिति, पच्छा अचियतं भवति,दाश्रो पुरिजे निकाबू पागंतारेसु वा आरामागारेसु वा गाहावइकुले. से श्रोभासणदोसा एव केवला, इस्थिपासु प्रोभासणदोसा, मुवा परियावसहेसु वा अनउत्यियं वा गारस्थियं वा को- संकादोसा य, आयपरसमुत्था य दोसा। बहसपडियाए पमियागयं समाणं असणं वा पाणं वा खा जहो उग्गमदोसे, करेज पच्छम अभिहमादीणि। इमं वा साश्मं वा भोजासिय ओभासिय जायति,जायंतंवा पंता पेलवगहणं, पुणरावत्तिं तहा सुविधं ॥१५॥ साइज्जइ ।। ४॥ भहनो उग्गमेगतरदोसं कुज्जा,पच्छष्माभिहडं पागाडाभिएवं अमाउत्थिया षा गारस्थिया था, एवं भएण स्थिणीयो हर्ष वा अमेजपंता साहुसु पेलवग्गहणं करेज्ज-अहो इमे बा गारस्थिणीभोवा। मदिखदाणा, जो भागच्छति तमोभासंति, साहुसावगधम्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy