SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ अएण उत्थिय पसिन वा निक्वा क्खमंतं वा साइज्जइ ॥ ३५ ॥ (vi) निधानराजेन्द्रः | पचिया नि अन्यतीर्थिक परिवाजक्या जीवप्रभृतयः गृहस्थामादिमिपारा परिहारिको मृतुत्तरदोसे परिह रति, अहवा मूलुत्तरगुट्टो घरेति, आचरतीत्यर्थः । तत्प्रतिपक्कभूतो अपरिहार्य ते वयथा । सूत्रम् लोकपति निक्खुस्सा, गिहिणा अथवा वि ष्मतित्थीणं । परिहारियस परिहारिणा मंतुं विधाराए ||३०० || सर्फि समान युगपत् एकत्र आहाकम्मं गाड़ापविधिका सा जमनादियोगत्रयं करणत्रयं च गाहावतिकुलं । अस्य व्याख्यागादगिरं गाढ़ा गेहूं त्ति वागिति वा पग, तस्येति गृहस्य पतिः प्रभुः स्वामी, गृहपतिरित्यर्थः । दारमत्यादिसमुदायो कुलं पिएक वाय पमियाप तिग्रस्य व्याख्या-पिंको असणादी गिहिणा दीयमानस्य पिएकस्य पात्रे पातः, अनया प्रज्ञया एत्थ दिहंतो जहा बालं बिलं घेतं गामं पवि भणच्छिक णिमितं गामं पविठोसि ? । भणाति सुतपायपरियार धरणपायप्रमिया ति, तदेव वायपडियाए ति । किंच इदं सूत्रं लोगोत्तरभ 1 - Jain Education International संज्ञाप्रति किंचित स्वयमयं संज्ञाप्रतिषद्धं नवति, अपविसति । अस्य व्याख्या चरगादि गाहा । अनु पश्चाद्भावे चरगादिसुणियसु पच्छा पागकरणकालतो वा पच्छा, एवं अनुशब्दः पश्चाद् योगे सिरुः । एत्तो एगतरेणं, सहितो जो गच्छती वियाराए । सो आणा व मिच्छनविराहणं पाव ।। ३०१ ।। एसो एगतरेण गित्थेण वा अस्मृतिस्थिरण वा समं पविसंतस्स आणादिया दोसा | आयसंजमविगहणाओ नावणा । गाहा पंरंगाई सकिदितस्सयो भावना नयति लोगो वयति पंडरंगादिपसायओ लभंति, सयं न बभंति, असारवचनप्रयत्नत्वात् । श्रधवा लोगो वदति-अनकिमंता य परलोगे वा श्रदिवाणामादिति इति ते शिष्यस्वमन्युपगन्ता यसति यत एभिः सार्द्ध पडते किंचान्यत् । अधिकरणगाहा, गिही श्रयगोल समाणो ण वट्टति भणितुं, पहि णिसीदतु बट्टवयाहिं वा भणतो अधिकरण गित्यो अबकी साहू लद्धी नव हणति, साहुस्स अंतरायं ग्रह संजतो श्रलकीतो गिइत्थस्स अंतरायं जेण समं हिंडति, दातारस्स वा अचिततं मिसिसिप " अवस्सयं श्रगणणा उहेज्ज, पंता वणादि वा करेज्ज, एगस्स वा गावपि तेज तं वेब अंतरा अि यता संखडा तीया य साहुस्स करेज्ज, दातारस्स वा करेज्ज, यस्स वा कुज्जा,दोरहता अडाणी िय एगस्स देज्ज, साहुस्स गिहत्थम्स वा, ते बेव अंतरादी दोसा । जता भष्यति संजयपदोसमाहा संजयगिही उभयदोष इति गतार्था एवं गा चति । अस्य व्याख्या -राट्ठे दुपदे चउप्पदे णवपर च एतेसु चैव इत्यादिसुया विसुनतिर साधुहिं वा पंगत - कैज्ज, उभयं वा किह पुणाति संकेज्ज, एते समणमाहा परोप्परं विरुद्धा वि एगतो अडंति, स एते जे वा ते वा खूणं एते घोरा चोरिया वा कामी वा दुपयादि वा श्रवहडामरहिं जमहा एते दोसा, तम्हा गिहत्थाऽतित्थाहिं समं भिक्खाए सप भगवानत्थिय विसिय वितियपदेण कारणे पवि सेज्जा वि । जतो वितियपदगाहा । श्रत्रियं दुग्भिक्खं, पतेसु अंचियादिसु पतोहं गिहस्थातित्थाहि समं भिक्खा लब्भति, अन्नदान लग्भति श्रतो तेहिं समा अडे, सो य जदि अहा भदो गिमनेर वा श्रहा भ पण पुर्ण समाणं दो तिष्टि घरा, श्रमहा ते चेवासंखडाही । रायदुट्टे सो रायवल्लभो गिलाणस्स सह एत्थ भोयणादि, मो... दव्वावेति, अमहा ण लब्नति, भिक्खायरियं वा वश्यंतस्स उ वि सरीरं ते पिडिनीयसाणे यावारेति श्रादिसदातो गो राती विपवितो पुरा इमा बिही पुण्यगते गाहा। मिहत्य नतिस्थिपसु पुण्यपषि पतंवा विट्टो अनावेति परिसं तापं दरिसेति जेण णज्जति, जड़ा पतेण समाणं हिंमंति, श्रडंतस्स य इमो विही पुञ्वं पच्छा कममरुपसु तो पच्छा क लिङ्गी तभी दानमरुतो महानग णा महानदप वि, एस चेव कमो । नि० चू० २ ० । भिक्खू भागंतारे वा आरामागारे वा माहाकु लेसु वा परियावसदेसु वा अन्ननत्यियं वा गारस्थियं वा असणं वा पाणं वा खाइ वा साइमं वा ओमा जायात, जायंतं वा साइज्जइ ॥ १ ॥ गंतारेसु वा आरामागारे वा गाहाले सहसुवा नृत्यी वा असा पाया वा साइमं वा ओजासिय श्रोभासिय जायति, जायंत वा साइ ज्ज || २ || जे निक्खू प्रागंतारे वा आरामागारेसु वा गाहा वडकुले वा परियाक्सन अमउत्थियाणि वा गारत्थियाणि वा असणं वा पाणं वा खाध्मं वा साइमं वा ओनासिय ओसियनायति वा साइत ॥३॥ लू परिया 'जेल' आगंतारो जन्य आगारा आमंतू वित तं श्रागंतागारं गामपरिसद्वाणं वियुतं भवति गाणं वा कयं श्रगारं आगंतागार, बहिया वासो प्ति, आरामे श्रगारं आरामागारं, गिहस्स पती गिढ़पती, तस्स कुलं हिपतिकुलं, अम्यगृदमित्यर्थः । मिपामा परियार, ि आवसो परियाचसदो, पहेतु जाणे हि पा गारथियं वा असणार प्रभासति, साइजति वा, तस्स मासएसइमा सुरुफासिया तारादीसुं, सणादी जासती तु जो भिक्खू | सो आए। प्रणवत्यं मिच्छतविराधणं पावे ॥ २ ॥ आगंतारादिसु गिहरथमनिधि वा जो भिक्लू असलादि प्रभासति सो पायति माणा अवश्थमिच्छत्तविराणं च ॥२॥ यागमकयमागारं आगंतुं जत्थ चिट्ठति अगारा । परिगमणं पनाओ, सो चरगादी तु होगविदो || ३॥ श्रागमा रुक्खा. ततेोहं कथं अगारं आगंतुं जत्थ चिठंति, भगारं तं श्रागंतागारं परि समंता गारणं गिभावं गते त्य र्थः । पज्जायोपवज्जा, सो य चरगपरिव्वायगसक्कश्रा जी चागमादि णेगविघो नतरा ॥ ३ ॥ देवरा तु दोसा, हवेज्ज प्रभासिते प्राणम्मि । पिता भावता पंते जरे इमे होति ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy