SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ भएणउत्थिय अभिधानराजेन्द्रः। एणनत्थिथ परलोककालकी श्रमणः तस्यैतत् प्रतिषि, भया एतेषु | घेण मग्गेज, तदा से दिजनि, सेहे वा गिहिवेसहितो दाणं करणं किं पमिसि जेण समणो परलोककंक्षी । चाद- भावतो पब्बश्नो तस्स देजा, सत्येण वा पवमा अद्धाणं साहु. क श्राह-- तित्थगिहियं तत्तकारणेहिं गिहीण अच्चिमं तं साधू गिहीण जुत्तमदाणमसीले, कमसामइओन होति समण इव । पव्वजिणेजा, अधवा श्रद्धाणे भंतिपतियमादियाण देज्जा, वेज्जस्स वा गिलाणा श्राणियस्स देज्जा, तं च जहा दितस्स मजुत्तमदाणं चोदग!सुण, कारणं तत्थ ॥३७०॥ ज्जति तहा पुखभाणयं जत्थ गिहीणं अम्मतिथियाण य जुसं भापतित्थियगिहेत्येसु अविरतेसु त्ति काउं दाणं ण दि- साधूण य अंचियका जे उल्लले भत्तपाणमंडियमादिणा साहारं जाति, जो पुण देसविरतो सामाश्यकमो तस्स जं दाणं पमि- ण दिग्मं तत्थ ते गिही अम्मतिस्थिया विभज्जाएयव्या , अह सिमति, पयमजुत्तं, जेण सो समणनूतो सम्नति । प्राचार्य ते अणिच्चा साधु भणेज्जा, अहंवा ते पंता, ताहे साधू विभजाआद-हे चोदक ! पत्थ कारणं सुणसु ति, साहुणा विभयंतेण सम्वेसि वि हु सममामेव विनश्यम्, रंधण-किमि-वाणिज, पावति तस्स पुन्च विणिउत्तं सो।। एसूवदसो ॥ १७६ ।। नि० चू० १५ २० । कपसामाइयजोगि वि, मयस्स अपच्छमाणस्स ॥ से जिक्ख वा जिक्खुणी वा गाहावतिकुसं० जाव पविजदि वि सो कयसामहो नत्रस्सए अत्यति,तहा वि तस्स पु सिंतुकामे पो अम्पत्थिएण वा गारत्यिएण वा परिविजत्ता अहिकरणजोगा पावति तिरंधणजोगो कृषिकरणजोगो हारिउ वा अपरिहारिएण सकिंगाहावश्कुलं पिंमवायपमिवाणिजजोगो य, पतेण कारणेण तस्स दाणमजुत्तं । चोदक:- याए पविसिज वा, लिक्खमेज्ज था। णणु भणियं समणो श्वसावो। उच्यते-ओवम्मेण तु समणे ते | (से भिक्खू वा इत्यादि ) स निर्यावद् गृहपतिकुलं प्रवेष्टजेण सञ्चविरती ण अन्नति । जो भमति काम एभिर्वक्ष्यमाणैः सार्द्धन प्रविशेत्, प्राक प्रविष्टो वा नातिसामाश्य पारे, हा णिग्गतो साहुवसहीए । क्रामेदिति संबन्धः। यैः सहन प्रवेष्टव्यं तान् स्वनामग्राहअहिकरणं सातिजति,नता हु तं वोसरति सव्वं ।१७२। माह-तत्रान्यतीर्थकाःसरजस्कादयो गृहस्थाः, पिएमोपजीविनो धिग्जातिप्रभृतयस्तैः सह प्रविशताममी दोषाः। तद्यथा-ते पृष्ठतो आयरियोसीसंपुच्छति-सामाइयं करेमि त्ति । साधुवसही वि पा गच्छेयुरग्रतोवा,तेऽत्राग्रतो गच्छन्तो यदि साध्वनुवृत्या गच्चेतो पत्ततो प्रारम्भ जाव सामाइयं पारेऊण न णिग्गतो साधु युस्ततस्ततकृत र्याप्रत्ययः कर्मबन्धः,प्रवचननाघवंच, तेषां वा वसहोए पोसहसालानो वा एयम्मि साइयकालो तस्स - धिकरणजोगा पुज्वपवत्ता कज्जंति, तो सा किं सातिज्जति, स्वजात्याद्युत्कर्ष शति । अथ पृष्ठतस्ततस्तत्प्रवेषो, दातुर्वा अजाउताहु ते चोसरात सब्वे । उच्यते-ण बोसरति साइज्जति , कस्य साभं च,दाता संविभज्य दद्यात्तेनावमोदादी दुर्भिकाअदि साइज्जति एवं भणंतस्स सम्वविरती लम्भति ॥ १७२॥ दौ प्राणवृत्तिन स्यात, इत्येवमादयो दोषाः तथा परिहारस्तेन चरति परिहारिकः, पिएकदोषपरिहरणादुद्युक्तविहारी, साधुरिदुविहतिविहेण रुज्कति,अणुमन्ना तेण साण पमिरुका। त्यर्थ: । स एवंगुणकलितः साधुरपरिढारिकेण.पाश्र्वस्थावसअणुओण सव्वविरतो,स समामात सव्वविरो या१७३।। नः कुशीलसंसकयथायन्दरूपेणन प्रविशेत् , तेन सह प्रविष्टापाणादिवायादियाणं पंचएवं अणुब्बताणं सो विरतिं क नामनेषणीयनिवाग्रहणाग्रहणकृतादोषाःतथाहि-अनेषणीयप्ररोति । (दुविधं तिविधेण ति) दुविधेण करेति, ण कारवेति, हणे तत्प्रवृत्सिरनुज्ञाता भवत्यग्रहणे तेःसहाऽसंखडादयो दोचा। तिविध मणेण वायाए कारणं ति । एत्थ तेणं अणुमती ण णि तत एतान् दोषान् ज्ञात्वा साधुहपतिकुलं पिएमपातप्रतिशरुद्धा, तेण कारणेण वडसामाति ता वि सो सम्वविरतो ण या तैः सहन प्रविशनापि निष्कामेदिति । भाचा० २७० १ लम्भति, किं चाऽन्यत् ॥ १७३ ॥ कामी सघरं गणतो, मूलपश्या स होइ दहव्वा । (२३) [दानम् ] अन्ययूथिकेज्योऽशनादि न देयम्बेयणभेयणकरणे, उद्दिटकमं च सोनुंजे ॥ १७ ॥ से जिक्ख वा भिक्खुणी वाज्जाव पावटे समाणे णो अपगटेहितविस्सरिते , जिसेवा मशलिए व वोच्छे य । उत्थियस्स वा गारत्थियस्स वा परिहारिनोवा अपरिहापच्छाकम्मपवहणा, धुयावणं वा तदहस्स ॥ १७५॥ रियस्स वा असणं वा पाणं वा खाइमं वा साइमं वा देज्ज पंच विसया-कामेति त्ति कामी सगृहेण सगृहः, अङ्गना वा, अणुपदेज्ज वा॥ सी,सह अङ्गनया साङ्गना, मूलपइसा, देसविरति त्ति वुत्तं भ माम्प्रतं तहानार्थप्रतिषेधमादबति । साधूणं सव्वविरती वृतादिच्छेदेन पृथिव्यादिभेदन | (से भिक्खू इत्यादि) स भिक्षुर्यावद् गृहपतिकुलं प्रविष्टः सन्नुप्रवृत्तः सामायिकभावादन्यत्र जंच उद्दिकडं तं कडसा- पलक्षणत्वादुपाश्रयस्थो वो तेज्योऽन्यतार्थिकादिन्यो दोषसं. माइनो वि भुजति; एवं सो सव्वं ण भवति, एतेण कारणेणजवादशनादिकं न दद्यात्, स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थातस्स ण कप्पति दाउं इमो । अहवा दिनति । तथाहि-तेज्यो दीयमानं दृष्टा लोकोऽभिमन्येत, पते वितियपदे परलिंगे, सेहट्ठाणे य वेजसाहारे । घेवंविधानामपि दक्षिणार्हाः। अपि च । तदुपष्टम्नाइसंयमप्रवर्तअकाण देसगलणे, असती पडिहारिते गहणं ।। १७६।। नादयो दोषा जायन्त इति । प्राचा० २ श्रु० १०१०।। पयस्स श्मा विभासा कारणे । परतित्थियाण मो. जे निक्खू भएपस्थिएण वा गारस्थिएण वा परिहारि. संतोदेज, सेहो उछोरणतणा देज,गिही अपतित्थी वाणिज्य ओ वा अपरिहारिपण वा गाहावइकुलं पिंडवायपडियाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy