SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ अमउत्थिय अनिधानराजेन्द्रः। अमनत्थिय विसंवा सरह,अम्मममा गिहत्थऽउत्थिया,ताण वितरति पय- गिहत्या सोत्तियभणादि, अन्नतित्थिया परिव्यायगादि,सदग पति, कारयतीत्यर्थः। अहवा गुरुः पृष्टः साधुभियथा-गृहस्था- परिभोगी मत्तओ सूर्य,अहवा को सूर्शवादी तेण द लेजा, सोय म्यतीर्थिक कारयामः । ततःप्रयच्छते, अनुज्ञां ददातीत्यर्थः।। सीओदगपरिजोगी मत्तश्रो उट्वंककमादि तेण गेराहतस्स श्राप्रणिो सुत्तत्थो । नि० चू०५ उ०। णादिया दोसा, चउलहुं च से पच्छित्तं । श्मे सीतोदगपरिजोपढमवितियाण करणं, सुहममवी जो तु कारए भिक्रवू । श्णो मत्तागिहिअम्मतिस्थिएण व, सो पावति आणमादीणि १ए। दगवारगवदृणिया, उयंकाऽऽयमणिवल्लभा उ एहगा। पढमं बहु परिकम्मं, वितियं अप्पपरिकम्मं, सेसं कं । ज मयवारवगमत्ता, सीओदयभोगिणो एते ॥१३॥ म्हा पते दोसा तम्हा दगवारगो गटुअचं प्रायमणी लोट्टिया कमश्रो उबंको घट्टितसंगविते वा, पुव्वं जमिते य होति गहणं तु । कट्ठमश्रो वारओ वट्टयं कप्पयंतं पि कठमयं। पतेसु गेएहंतस्स असती पुब्बकमाए, कप्पति ताहे सयं करणं ॥२०॥ श्मे दोसानि० चू०५१०। नियमा पच्छाकम्म, धोतो वि पुणो दगस्स सो वत्थं । तं पिय सत्यं असणो-दगस्स संसज्जते वएणं ॥१३॥ जे जिक्खू दम्यं वा लट्ठियं वा अवलेहणियं वा विणु-| भिक्सप्पयाणोवलितं पच्चा धुवंतस्स पच्छाकम्म स मनगो सूश्यं वा एणउत्थिरण वा गारथिएण वा परिघट्टावे असणादिरसभाविप्रोत्ति उदगस्स सत्यं भवति, तमुदगमधीइवा, जम्माइवे वा, अलमप्पणो कारणयाए सुहुममावि यनूतं संसेव्यते य ॥ १३७ ॥ णो कप्पड़, जाणमाणे सरमाणे अन्नमनस्स वि सरमाणे सीओदगोईणं, पमिसिक मा हु पच्चकम्मं ति । वियरति, वियरंतं वा साइज्जइ ॥ ४० ॥ किं होति पच्छकम्मं, किंवन होतित्ति ते सुणसु ।१३॥ पढमवितियाण करणं, मुहममवी जो तु कारवे भिक्खू । । जेण मत्तेण सचिसोदगं परिभुजति, तेण भिक्खम्गहणं पमिगिहिएणतिथिएणव, सो पावति आणमादीणि।१६।। सिकं। सीसो पुच्छति-कहं पच्चाकम्मं भवति,णो प्रवति वा? घट्टितसंठविताए, पुव्वं जमिते य होति गहणं तु। भाचार्य भाइ-सुणसुअसती पुवकडाए, कप्पति ताहे सयं करणं ॥१७॥ संसहमसंसट्टे, भावे सेसे य निरवसेसे य । वेयुमयी गवलमयी, दुविधा सूयी समासतो होति । | हत्थे मत्ते दब्बे, मुछ-मसुके तिगहाए ॥ १४०॥ चनरंगुलप्पमाणा, सामिच्चएसंधणडाए ॥१०॥ संसट्टे हत्ये संसहे मत्ते सावसेसे दव्वे एपसुतिसु पदेसु भट्ट एकेका सा तिविधा, बदुपारकम्मा य अपरिकम्माए। नंगा कायब्वाविसमा सुद्धा,समा असुरूषानंगेसुश्मा गहणविधीअपरीकम्मा य तहा, णातल्या आणुपुवीए ॥२१॥ पढमे गहणं सेसे-सु वि जत्थ सा मुहं क्खु सेसं तु । अचंगुलाप्पमाणं, थिन्जंतो होते सपरिकम्मा तु । अमेसु तहा गहणं, असव्वसुक्खे वि वा गहणं ॥१४॥ अकंगुलमेगंतु, गज्जंती अप्पपरिकम्मं ।। २०॥ | (अनेसु ति) सेसेसु नंगेसु जदि देयं दवं सुक्खं अवलेकम जा पुन्ववट्टिता वा, पुव्वं संवित तत्थ सा वा वि।। सुक्खं ममगकुम्नादितो गन्नं पच्चाकम्मरस अभावात् विति यपदं ॥ १४१ ॥ लन्नति पमाणजुत्ता, सा णायव्या अधाकमगा ।१।। पढमवितियाण करणं, मुहुममवी जो तु कारवे भिक्खू । असिवे प्रोमोयरिए, रायडुढे नए व गेलण्हे । गिहिएणतित्थिरण व,सो पावात आणमादीणि ५५२ | अघाण रोहए वा,जयणा गहणं तु गीयत्था ॥१५॥ घट्टितर्गवताए, पुब्बि जमिताइ होति गहणं तु । पूर्ववत् अनुसरणीया । नि० चू०१५ २०। असती पुन्धकहाए, कप्पति ताहे सयं करणं ॥२३॥ जे निक्खू आएणउत्थिएण वा गारस्थिएण वा असणं गाहा सम्वाओ पूर्ववत् । नि०० १०० वा पाणं वा खाश्मं वा साइमं वा देश, देयंतं वा साइ(२२) अन्यथिकादिभिः सह गोचरचर्यायै न प्रविशेत्-| ज्जइ ॥ ७॥ जे भिकाबू गिहत्याण वा अएपस्थियाण वा सीओदग- जे निक्खू असणादी, देजा गिहि अहव अम्मातित्थीणं । परिभोयणा वा हत्येण वा मत्तेण वा दविएण वा नाय. सो आणा अणवत्यं, मिच्चत्तविराहणं पावे ॥२६॥ णेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गा- तेसिं अस्मतित्थियगिहत्थाणं दितो आणादी पावति, चनसहुं हेइ, पडिग्गाहंतं वा साइजः ॥ १८ ॥ च॥२६७ ॥ इमो सुस्तत्थो सव्वे वि य खदु गिडिया,परप्पवादीय देसविरता य । गिहिएणतित्यिएण व, मूयीमादीहितं तु मत्तमे। । पडिसिचदाणकरणे, जेण परालोगखीण ॥ २६ ॥ जे जिक्खू असणादी, पमिरछते आणमादीणि ।।१३५॥ एतेषु दानं शरीरशुभयाकरणं अधषा दान एव करणं यः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy