SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ( ४५९ ) अभिधानराजेन्द्रः । मण उत्थिय 1 पापात् वाचमभावतो धितोपत्र स्वर्थ गीतारणनिरतो गीतार्थ इत्यन्ये देसा राहत] ] देशं स्तोमं मोहमार्गस्वारा बोधरहितत्वात्कियापरत्वाच्चेति । [असील वं सुपयं ति] कोऽर्थः ? [ अवर विणायचम्मे] पापादनि वित्तसम्यरिति नाथः ॥ [ देखविराह ] देशस्तो कर्मशं ज्ञानादित्रयरूपस्य मोकमार्गस्य तृतीय भागरूपं, चारित्रं बिराधयतीत्यर्थः प्राप्तस्य तस्यापावनाद प्राप्त [ सवाराहप [] सर्व प्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः कानदर्शनयोः संगृहीतत्वात् । नहि मिथ्यादृष्टिविंशातधर्म्मा तस्व सो भवतीति । एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुकमिति ( सव्वाराह ) इत्युक्तम् भ० ८ श० १० उ० । (१५) [ ] सर्वजीवानां सुखविषये ि अस्थिया जंते । एवमानखंति० नाव परुति-जा वया गयमि गरे जीवा, एवश्याणं जीवाणं नोचकिया केइ सुहं वा दुहं वा० जात्र कोलडिगमायमाचे निप्पा देन मायमात्रे कलममायमात्र मासमायमात्र मुग्गमायमवि जुगमायमविक्खिमायमात्र अनिनिव्वट्टेत्त। उवदंसित्तए से कहमेयं जंते! एवं गोपमा ! जाए माइक्रशि० जात्र मिच्छ्रं ते एवमाइंसु. अहं पुण गोयमा ! एवमाक्खामि० जाव परूवेमि- सव्वलोए वि य णं सव्वजीवाएं नो चक्किया केइ सुहं वा तं चैव जाव उवदंसित्तर से केलट्ठे ? । गोयमा! प्रणं जंबुद्दीवे दीवे० जाव विसेसाहिए परिक्खवेणं पष्ठसे । देवेणं महिष्एि० जाव महाणुभागे एवं महं सविलेवणगंधमगमंग हायतं अनदाले अहालेना० जाव इह्यामेव कछु केवलकर जंबुद्दी दीवं तिर्हि अच्छरानिवाएहिं तिससखुत्तो श्रणुपरियहित्ता णं हव्वमागच्छेजा, से नूणं गोयमा! से केवलकप्पे युरीने दीने लिहिं पाणपोग्गलेोर्ड फु? फुटे पकिवाणं गोषमा ! के तो पाणीगाणं कोमामा जान छवदंसिचर को समहे से तेणडे एं जाव उवदं सित्तए जीवेणं नंते ! जीवे जीवे । गोयमा ! जीवे ताव नियमा, जीवे जांबे वि नियमा जीवे । ० ( नत्थीत्यादि ) ( नो चक्किय त्ति ) न शक्नुयात् । ( जाव कोलडियमायमवि ति ) आस्तां बहु बहुतरं वा या कुकिमामपि कुकुक (नि प्पा ) वल (कल सि ) कलायः, ( जूय ति ) यूका; " दृष्टान्तोपनयः । एवं यथा गन्धपुरुवाना'श्रयमित्यादि तिनत्वात्कुनास्थिकमात्रादिकं न दर्शयितुं शक्यते । एवं सर्वजीवानां सुखस्य दुःखस्य चेति । भ० ६ ० १० ४० । 66 (१६) [ ] राजगृहनगरस्य बहिनारपर्वतस्याऽ९:स्थस्य हृदस्य विषये विप्रतिपत्तयःप्रत्यया भंते! एवमाखति, जाति परणभिपति एवं ख रायगिस्स नगरस्स पहिया वे - Jain Education International अणउत्थिय भारस्स पम्यस्त आहे एत्थ ां यहं एगे हरए ये पते । अहोगाई जोषणाई आयामविवखजेां नाणादुमममम उसे सस्सिरी जा परिरूने, तत्य ां बहने उदारा वलाहया संसेयंति, समुच्छियंति, वासंति, तव्वतिरिते विय सया समि हसि प्रकार अभिनिस्सा, मे कह मेयं भंते ! एवं । गोषमा जम्मे ते अउत्थिया एवमाहक्खतिजा जे ते एमाइक्खंति, मिच्छं ते एवमाइक्खंति । अहं पुल गोयमा ! एवमाइक्खामि, जासेमि, पावेमि, परूवोमएवं खलु रायगिहस्स एयरस्स वहिया बेभारपण्यवस्त अदूरसामंते एत्थ णं महातवावतीरप्पभने नाम पासवणे पत्ते । पंचणुसयाई आयाम विक्खंनेणं नाणामखं ममंडिउद्देसे सस्सिए पासादीए दरिस खिजे आरूने पांढरे, त स्थ में बहने उसिनजोणिया जीवा पपोग्गला पदमार वक्कमंति, विउक्कमति, चयंति, उवचयंति, तव्यतिरित्ते विय सया समर्थ उस उसने आउ आए अनिनिस्वद एस गोयमा ! महातवावतीरप्पन ने पासवणे, एस णं गोयमा ! महातवावतीरप्पनवस्स पासवग्रस्त ट्ठेपते । सेवं जंते ! भंते ति जगवं गोयमे समणं जगवं महावीरं बंदर नमसर | त्यादिपव्ययस् प्रदेशि ] अस्तातस्योपरि प बेत इत्यर्थः (र) हद [असे] अभिधानः कचि हरते इत्यस्य तत्र च श्रप्यः श्रपां प्रजयः, हृद एव वेति ( ओराल सिं) विस्तीर्णाः, ( बलाहयत्ति) मेघाः, ( संसेयंतित्ति ) संविद्यन्ति, उत्पादानिमुखयति संमुच्छेतिति ) संमत्पद्यन्ते वि ति) हदपूरणादतिरिकश्च उत्कलित इत्यर्थः । ( आउयाए त्ति ) restrः [ अभिनिस्सव ति ] अभिनिश्रवति करति [ मिच्द्धं ते मास्क्वति) मिध्यात्वं चैतद्वाक्यानस्य विमानपूर्वक स्वात्प्रायः सर्वक्षवचनविरुद्धत्वादन्यापहारिकण प्रायोम्य थोपलम्भाच्चावगन्तव्यम् । [ अदूरसामंते ति ] नातिदूरे नाप्यतिसमीप इत्यर्थः । पथ ति) प्रापकेोपमानमा वोत्रतीरप्पनवे नाम पासवणे शि ) आतप श्व आतप उष्णता, महोधासावातपथेति महातपो महातपस्य उपतीरं तरिसमीपे भवत्या यस्यासी महातपोपतीप्रभवः प्रथयति करतीति प्रश्रवणः, प्रस्यन्दन इत्यर्थः । ( वक्कमं ति) उत्पद्यन्ते, ( विक्रमंति) विनश्यन्ति। एतदेव व्यापार-व्यय उत्पद्यन्ते चेति । निगम समित्यादि) एषोऽनन्तरोरुप एप या अन्ययूधिपरिकल्पिताप्यसं हो महातपोपतीरप्रभवः प्रश्रवण उच्यते । तथा एष योयमनन्तरोक्तः ( उसिएजोलिए इत्यादि ) स महातपोपतीरप्रभवस्य प्रश्रवणस्यार्थोऽभिधानान्वर्थः प्रतप्तः । भ० २ श०५ उ० । इति दर्शिता अन्यधिकैः सह विप्रतिपत्तयः ( अन्ययूधिकविशेषैः कापिलादिभिः सह विवादास्तु ततच्छब्देषु, 'समोसरण 'शब्दे च दर्शविष्यन्ते) For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy