SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ (४६०) प्रानस्थिय अभिधानराजेन्छः। अणउत्थिय (१७) संसर्गस्तु तैः [कापिलादिभिः सह न समाचरणीय पासासूदगवीणिया कन्जति । सा दुविहा-वसहीए संबद्धा , एव [आगाढवचनम् ] यथा इतरा असंबरून वसहीसंबका तिपिहा विहिता-बहिया, अंतो, अभ्ययूधिकं वा गृहस्थं वा पागाद वा बदति उवरि च । इमं तिविहाए वि विक्खाणं णिश्चजे निकख भएणनत्थियं वा गारत्थियं वा आगाद बदा परिगा विहिना उम्मि-जण अंतो व ओदए वा वि । वदंतं वा साइज्जइ । ए। हम्मियतलमाले वा, पणालगिदं च वरिमृ ।। १३४ ॥ भामाद इत्यादि । जा सा वसहीसंबद्धा सा निश्च परिणालो, जा सा अंते जे निवडू प्राडास्थिय का गारत्थियं वा फरुसं बदइ, संबद्धा सा नूमी उम्मिज्जति , सिरा वा उप्पलिंगा वा सोदगंवा रिहोहि पबिटुं, जा सा उवरि संवा साहम्मियतले अदनं या साइज्ज (१० जे जिस्खू अएणउत्यियं वा हम्मतले मायालो वा मंझविमान्छादितमाले वा वासोदगं पवि गारस्थियं वा आगाई फरुसं बदइ, वदंतं वा साइज्जइ ।।१।। कायाले वा पणाअच्छिदं । जे जिक्खू असउत्थियं वा गारत्यियं वा अश्मयरिए अच्चा- वसही य असंबछा, नदगागमगणकद्दमे चेव । सायणाए अच्चासाद, अच्चासायंतं वा साइज्जइ । १२। पढमा बसहिणिमितं, मग्गणिमित्तं दुवे इतरा ॥ १३५॥ प्रागाढगाहासुतं बसही पसंबका तिविहा-उदगस्स पागमो नदगागमो, बभागाढफरुसमीसग-दसमुद्देसम्मि वस्मितं पुव्वं । सहि तेण आगच्छति पविसति सि , अंगणे या जत्थ साहुणो गिहियतित्थिएहि, ते चेव य होति तेरसमे ॥२५॥ अच्छंति तं नाणबदगं पति ,णिग्गमणपहे वा उदगं पति,तत्य कदमो नवति, तत्थ पढमा जा वसही तेण पविसति त्ति,ते - जहा दसमुद्देसे भदंतं प्रति आगाढफरुसमीसगसुत्ता भ मतो दगवाहो कज्जति , मा वसहीविणासो नविस्सति, श्यरासु णिता, तहा इह गिहत्यअसउत्थियं प्रति वक्तव्या ।हमोहिं जा दुसुजा अयं पति,जा यणिग्गमपहे,पता अमतोदगवीणिया कतिमातिपहिं गिहत्थि अध्यातिथियं वा ऊपतरं परिभवंतो ज्जति, मा नवगं ठादि तितं च संसज्जति,तत्थ अंतिं तणं ताणं भागाढं फरुसं वा भणति तस्स पाणविराहणा कज्जमो वा होहि सि मग्गणिमितं णाम जातिकुलरूवभासा-धणवलपाहएणदाणपरिभोगे। मा मग्गो रुझिदित्ति, सदगेण कहमेण वा वसहिसंबकासु वि सत्तवयबुदिनागर-तकरभयकेयकम्मकरे ।। १६ । । दगवीणिया कज्जति । जाद ताव मम्मपरिष-द्वितस्स मुशिणो वि जायते ममं । एते सामामतरं, दगवीणिय जो उ कारवे निक्खू । किं पुण गिहीण मां, न विस्मति मम्मविको णं ।२७। गिहि अप्मतिथिएण ब, अयगोलसमेण आणाद।।१३६। जातिकुलरुवनासा धणेण बलेण पाहम्मत्तणेण य पतेहिदा- अयं सोहा, तस्स गोलोपिमो, सो तत्तो समंता दहति । एवं गं प्रति प्रदातासंति वि धणे, किमत्तणेण अपरिजोगी होनस- गिहिअध्मतिस्थिो वा समततो जीवोवधाती, तम्हा पतेहिं ण स्वो वयसा अपडिष्पनो मंदबुद्धिः स्वतो नागरस्तं ग्राम्य परि कारवे। भवति । तं वा गिहत्थं अम्मतिथियं वा तस्करप्रभृतककर्मकर दगवीणियएगछिया इमेजावे हि यिं परिभवति ॥ जदि ताव कोहणिमाहपरा वि जदि णो जातिमातिममेण घडिया कप्पंति, किं पुण गिहिणो दगवीणिय दगवाहो, दगएरिगालो य होति एगट्ठा । सुतरां कोपं करिष्यन्तीत्यर्थः ।। विणयति जम्हा तु दगं, दगवीणिय भाते तम्हा ।।१३। सो य उष्पन्नमंत इमं कुज्जा पुवके एगहिया, पयो दगधीणियं शिरुत्तं ॥ १३७ ॥ खिप्पं मरेज मारे-ज वि कुज्जाऽवगएहणा दाणि । गिहिअध्यतिथिपदि दगवीणियं कारवेतस्स श्मे दोसादेसव्वा वंचकरे, संताऽसंतेण पमिसिहो ॥२८॥ आया तु हत्थपाद, इंदियजायं च पच्छकम्मं वा । अप्पणा वा ममुप्पणो मरेज, कुवितो वा साहुं मारेजा , रुटो | फासुगमफासुदेसे, सबसियाणे य लहुगाय॥१३८॥ बा साहुं रायकुलादिणे गेण्हावेज्जा, साधुणा वासेहिनो देस- [प्राय इति] प्रायविराहणा-तत्थ हत्थ पादं वा लुसेजा, इंदिचागं करेज, संतेण भसंतेण वा प्रत्यभिमो एवं कुर्यात् । निक याण अपतरं वा लूसेजा, अहवा इंदियजायमिति वैदियादिया, यू०१३ २०॥ ते विराहेज्जा, पच्चाकम्म चा करेज्जा, तत्थ फासुपणं देसे मास(१८) सदकवीणिका सहूं, सम्वे चउलहूं, अफासुएणं देसे, सब्वे वा चउनहूं, अप्पणो जे निकावू दगवीणियं भपानस्थिएहिं वा गारथिएहि | करेतस्स पते चेव दोसा। बा कारोति , कारतं वा साइज्जइ ।। १५॥ दगवीणियाए अकरणे इमे दोसापण त दगंबोणिया वासोदगस्स वीणिया वि पणगादिहरितमुच्छण-संजमाताजीरगेसम्मे। कोवणानिमित णिज्जुस्तिकारो भाति वहिता विप्रायसंजम-नवधाणा से दुगंग य ।।१३।। रासामुदगवीणिय, वसहीसंबक एतरे चेन । कारणेण करेज वि बगवीणियं । किं कारणं !, मंवसहीसंवफा पुण, बहिया अंतो वरितिधा बिच १३३ बसही दुखभाए, वाघातजुयाएँ अहव सुलभाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy