SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ (४५०) अप उत्थिय अनिधानराजेन्सः। भनत्थिय (पवंभूयं वेयणं ति) यथाविधं कर्म निबम्मेवंभूतामेयंप्रका- सर्व सुत अवरए विएणायधम्मे, एस णं गोयमा! मए रतयोत्पन्नां वेदनामसातादिकर्मोदयं वेदयन्त्यनुभवान्त । मि पुरिसे देस विराहए पणत्ते । तत्थ / जे से तच्चे पुरिसध्यात्वं चैतद्वादिनामवम-न हि यथा बद्धं तथैव सर्व कर्माऽनुभूयते, आयुः कर्मणो व्यभिचारात् । तथाहि-दीर्घकाझानुभवनी जाए से एणं पुरिसे सीलवं सुनवं नवरए विएणायधम्मे,एस पस्याप्यायुःकर्मणोऽस्यीयसाऽपि कालेनानुलवो भवति,कथम एं गोयमा ! मए पुरिसे सव्वाराहए पणते ३ । तत्थ णं यथाऽल्पमत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् । कथं वा महा- जे से चउत्ये पुरिसजाए, से पुरिसे असीलवं असुसंयुगादी जीवसकाणामप्येकदैवमृत्युरुपपद्यतेति । [भणेवनूयं । तवं अणुवरए अविएणायधम्मे, एस णं गोयमा! मएपिति] यथा बकं कर्म नैवम्लूताऽनेवम्जूता, अतस्ताम् । श्रूयन्ते बागमे-कर्मणः स्थितिघातरसपातादयं इति ॥ भ०५।०५ उ01 पुरिसे सनविराहए पएणते। अएणउत्थिया णं भंते ! एवमाइक्खांत जाव परूवति अस्य चूर्यनुसारेण व्याख्या-एवं लोकसिकन्यायेन बबु निश्चयेन पहाऽन्ययूधिकाः केचिक्रियामात्रादेवाऽभीष्टाऽर्थसिएवं खलु सव्वे पाणा या जीवा सत्ता एगंतसुक्खं वे द्धिमिध्यान्त । न च किञ्चिदपि झानेन प्रयोजन, निश्चेष्टत्वात्। पणं वेयंति, से कहमेयं भंते ! एवं । गोयमा ! जएणं ते | घटादिकरणप्रवृत्तावाकाशादिपदार्थषत् । पञ्चते च- "क्रियेव अम्मात्थियाजाव मिच्चं ते एवमासु । अहं पुण गोयमा! फबदा पुंसां, न ज्ञानं फलदं मतम् । यतःखीभक्ष्यभोगको, म एवमाइक्खामि० जाव परूवोम-प्रत्येगइया पाणाया कानात्सुखितो भवेत" तथा-"जहा खरो चंदणजारवाही, भारस्स नागी नहु चंदणस्स । एवं खु नाणी चरणेणहीणो, जीना सत्ता एगंतदुक्खं वेयणं वेयति । श्राहच्च सायं अत्ये माणस्स नागीन हुसर्गए"अतस्ते प्ररूपान्त-शील श्रेगइया पाणा नूया जीवा सत्ता एगंतं सायं वेयणं वेयंति, यः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियेव श्रेयोऽतिमाहच्च असायं वेयएं वेयंति, प्रत्येगइया पाणा ४ वेमायाए शयेन प्रशस्य , क्लाध्यपुरुषार्थसाधकत्वाच्यं वा समाश्रयणीयं बेयणं वेयंति, पाहच सायमसायं सेकेण्डेणं । गोयमा! पुरुषार्थविशेषार्थिना । अन्ये तु ज्ञानादेवेष्टार्थसिकिमिति , न क्रियाता, ज्ञानविकलस्य क्रियावतोऽपि फलसिझदर्शनात् । प्रनेरइया णं एगंतयुक्खं वेयणं वेयंति,पाहच सायं भवणबइ धीयतेच-"विज्ञप्तिः फलदा पुंसां, न क्रिया फत्रदा मता। मिथ्यापाणमंतरजोइसवेमाणिया एगंतं सायं वेयंति, पाच असा- कानात्प्रवृत्तस्य, फलासंवाददर्शनातू" तथा-"पदमं नाणं वं पुढविकाश्या जाव मणुस्सा पायाए वेयंति, प्राहच्च तबोदया,एवं चिड सव्वसंजपा प्रमाणी किं काही किंवा,नाही व्यपावयं"।१॥ अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, बुतं श्रुतकासायमसायं , से तेणढे णं ॥ नं तदेव श्रेयोऽतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिकिहेतुत्या(अन्नउत्थियेत्यादि) (प्राह सायं ति) कदाचित्सातां वे- तुन तु शीलमिति । अन्ये तुझानक्रियाभ्यामन्योन्यनिरपेकादनाम । कथामति, उच्यते-"उववाएण च सायं,नेरहोदेवक- | ज्यां फलमिच्चान्ति । ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा म्मुणा वा वि"(माहव असायं ति) देवा आइननप्रियविप्रयो फलदम् । क्रियाऽपि झामविकला उपसर्जनीनृतहाना था फलदेगादिवसातांवेदनां वेदयन्तीति । (माया यति) विविधया ति भावः । मणन्ति च-"किंचिद्वेदमयं पात्रं, किश्चित्पात्रं तपोममात्रया कदाचित्साता, कदाचिदसातामित्यर्थः । न. ६ यम् । प्रागमिष्यति यत्पात्रं, तत्पत्र तारयिष्यति"॥१॥अतश० १० उ० । स्ते प्ररूपयन्ति-श्रुतं श्रेयः, तथा शीलं श्रेयः, द्वयोरपि प्रत्येक पुरु(१५) [शीसमशीनं श्रेयः , श्रुतं श्रेय इत्यत्रान्यथिकैः षस्य पवित्रतानिबन्धनत्वादिति । अन्ये तु व्याचकते-शीसं थे यस्तावन्मुण्यवृत्या, तथा श्रुतं श्रेयः, अतमपि श्रेयो, गौणत्या सह विवादः तपकारित्वादित्यर्थः, इत्येकीयं भतम् । अन्यदीयमतं तु श्रुतं सयगिहे०जाव एवं वयासी-अणडास्थया णं भंते ! एच श्रेयस्तावत्। तथा शीलमपि श्रेयो, गाणवृत्त्या तनुपकारित्वादिमाइक्वंतिक जाव परूवेति-एवं खलु सील सेय, सुर्य सेय, त्यर्थः । अये चार्थ श्द सूत्रे काकुपागलच्यते । एतस्य च प्रथसुयं सील सेयं, से कहमेयं ते! एवं मव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं, पूर्वोक्तपकत्रयस्यापिफगोयमा ! जं जंते ससिकावनङ्गत्वात, समुदायपक्षस्यैव च फलासिफिकारणत्वात्। अणउस्थिया एवमाइक्वंतिजाव-जे ते एरमाइंसु, मिच्छा प्राह च-" नाणं पयासयंसो, हो तवो संजमो य गत्तिकरो। ते एवमाइंसु । अहं पुण गोयमा ! एवमाइक्खामिक तिराहं पि समाोगो, मोक्खो जिणसासणे मणिभो" ॥१॥ जाव परूवेमि-एवं खनु मए चत्तारि पुरिसजाया पपत्ता । तपःसंयमौ च शीलमेव । तथा-"संजोगसिकी फलंध. यति,नाएगचक्केण रदो पया । अंधो य पंग य वणेसतं जहा-सीलसंपले नाम एगे नो सुयसंपले १। सुयसंपणे मिचा, ते संपउत्ता नगरं पक्ट्ठिा" ॥॥ति। द्वितीयव्याख्याननाम एगे नो शीलसंपद्ये २। एगे सीलसंपचे वि सुयसंपाये पकेऽपि मिथ्यात्वं, संयोगतः फलसिर्ट एन्वादेककैस्य प्रधानेतविशएगे नो सीनसंपक्षे नो मुपसंपातत्य गंजे से रविवकाया असङ्गतत्वादिति । महं पुनर्गौतम! पवमास्यामि, पढमे पुरिसजाए, से णं पुरिसे सीनवं असुयवं उवरए यावत्प्ररूपयामीत्यत्र तयुक्तं शीलं श्रेय इत्येतावान् वाक्यशेषो अविणायधम्मे। एसणं गोयमा मए पुरिसे देसाराहए पण दृश्यः । अथ कस्मादेवमत्रोच्यते-पवमित्यादि ] एवं वक्ष्यमा णन्यायेम [पुरिसजागत्ति ] पुरुषप्रकाराः [सोसवं असुरवं ति] ते १। तत्थणं जे से दोचे मुरिसजाप,सेणं परिसे असी- कोर्थः[चवरए अविनायधम्मेलिउपस्तो निवृता खबुना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy