SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ (४४५) अभिधानराजेन्द्रः । अखर (गि) लाय सदाई करेइ, महंताई महंताई दलाई अवदाने, एवाम गोयमा ! समणा शिग्गंचायां अहाबादराई कम्पाई सिदिल का पिट्ट जान खिप्पामेव परिविकत्थाई भवंति वह तावइये जान पावसाथा जवंति से जड़ा वा के पुरिसे सुके तहत्यगं जाव तेयंसि पक्खिवेज्जा, एवं जहा बडसर तहा योकवले वि जाव पज्जवसाला भवंति से तेलट्टे णं गोयमा ! एवं वुच्च जावइयं गिarre समणे ग्गिंथे कम्मं णिज्जरेइ, तं चैव जान कोमाकोटी वा यो स्ववर्यति ॥ " ( अन्नगिलायतेति ) अन्नं विना ग्लायति ग्लानो भवतीति नायकः । प्रत्यग्रकूरादिनिष्पति यावद् बुद्धज्ञातुरतया प्रतीकिंतुमनुदय पवितरादि प्रातरेव बुझे डुमायइत्यर्थः । चूर्णिकारेण तु निस्पृहत्वात् " सीयकूर भोई अंतपंताहारो सि” व्याख्यातम् । अथ कथमिदं प्रत्याय्यम्, यदुत नारको महाकष्टापन महताऽपि कालेन तावत्कर्म न कपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति । । उच्यते दृष्टान्ततः। स चायम्- [से जहा नामए के पुरिसे त्ति ] यथेति दृष्टान्ते, नामेति संज्ञावने, 'रे। [सेति ] स पुरुषः [ जुझे] जीर्णो हानिगतदेदः । स च कारणवशादवृद्धभावेऽपि स्यादत आह(जराजरियदेद्देति व्यकम (सिढिलया बलितरंगसंपिणद्धगते ति) शिथितया त्वचा वक्षितरङ्गैश्व संपिनद्धं परिगतं गात्रं देहो यस्य स तथा । ( पविरल परिसमियदंत सेढि त्ति ) प्रविरलाः केचित्केचिच्च परिशटिता दन्ता यस्यां सा तथाविधा श्रेणिर्दन्तानामेवं यस्य स तथा । ( आउरे ति ) श्रातुरो दुःस्थः [ प स ] तितिक इति श्रीकाकारः । (दुबला [किल] मनमं गतः पर्वरूपो दिपुरुष छेदने समयौनवत्येवं विशेषितः (कोसंवर्गामिजयंति ) ' कोसंवति' वृकविशेषः, तस्य गरिमका सरडविशेयस्ताम् । ( जमिति ) जटावर्ता वलितोपलितामिति वृद्धाः । (गति) अधिमती (चिह्नणं ति) दणस्कन्धमिष्यन बातम्यादियां विशिष्टज्योपदिग्धाम्, वक्रामिति युकाः। (पति) अपत्रिकां अविद्यमानाधाराम एवंभूताच ग परीमका दुश्चेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्डोछेदको भवतीति मुण्ड इति विशेषितः शेषं शक यावत्पष्ठशतवढ्यास्येयमिति । ज० १६ श० ३ ४० । -अन्योक्त-षिः अविवेकिनः कथिते, श्रीग उत्थिय-अम्ययूधिक पुं० नादन्यपूर्ण सा स्तरं, तीर्थान्तरमित्यर्थः; तदस्ति येषां ते ऽन्ययूथिकाः । उपा० १ अ] त्या पेयाऽन्येषु श्र० । चरकपरिव्राजकशाक्याssजीवकवृकश्राचकप्रभृतिषु नि०यू० २०० । परतीर्थिकेषु, औ० । ज्ञा० नि० ० । श्राचा० । सरजस्कादिषु श्राचा० १ ० १ अ० १ उ० । तीर्थान्तरीयेषु कपिलादिषु का० १० प्र० । ( १ ) अन्ययूथिकाः कालोदायिप्रभृतयः । ( २ ) श्रम्ययूथिकैः सह विप्रतिपत्तिषु इदजविकस्य परअधिकस्य वाऽयुष चितिपतिः । ( ३ ) एको जीव एकस्मिन् समये द्वे आयुषी प्रकरोतीत्यत्र अन्ययूथिकैः सह विवादः 333 Jain Education International (४) ललितमित्यादिकर्मादिषु कुर्तीर्थि तिपतिः । (५) एकस्य जीवस्यैकस्मिन् समये क्रियाश्यकरणे यूथिकैः सह विप्रतिपतिः । (६) मतादानादिक्रियाविषये ऽत्ययूथिकासह विप्रतिपतिः । ( 3 ) भ्रमणानां कृता किया क्रियेत नवेत्यत्र विवादः । (८) प्रातिपातानी विरमणादी वर्तमानस्य जीव यो जीवोsयो जीवात्मेति विप्रतिपत्तयः । (९) परिचारणा कालगतस्य निर्ग्रन्थस्य भवति न वेति वि वादः । उत्थिय (१०) मते अन्यधिकमतोके ये तयोर्विवादः। (११) भाषाविषये ऽभ्यधिका मनोपन्यासः । (१२) पञ्चयोजनशतानि मनुष्यलोको मनुष्यैर्बहुसमाकीर्णः। (१३) सर्वे जीवाः अनेवंभूतां वेदनां वेदयन्ते इत्यत्र विवादः । (१४) शीतं श्रेय इत्यत्रान्यधिकैः सह विवादः । (१४) सर्वसुखविषयेविप्रतिपत्तयः । (१६) राजगृहनगरस्य बहिर्वैनारपर्वतस्याधःश्वस्य हृदस्य विषये विप्रतिपत्तयः । (१७) संसर्गस्तु कालादिभिः सदन समापरीय इत्यत्रागाढवचनम् । (१०) उदयोगान्यधिक सहन समाचरणीया । (१०) तथाभ्यधिकेरूपकरणरचना | (२०) तथा सूची प्रत्युपकरणान्यन्य पिके नकारा (२१) तथा शिक्यकादिकोपकरणकारणम् । (२२) अन्ययूथिकादिभिः सह गोचरचर्यायै न प्रविशेत् । (२३) (दाम) अन्वयुधि के ज्योऽशनादि देव (२४) तथा धातुप्रवेदनम् । (२५) तथा पादानामा समान । (२६) तथा पदमार्गादि । (२७) तथा भूतिकर्मादि मार्गद ( २८ ) ( वाचना ) अन्ययूथिकाः पाखरिरुनो गृहिणः सुखशीला वा न प्रवाजनीयाः । (२९) विचारविहारमेव निष्क्रमण (३०) विद्वारा (३१) (शिक्षा) मन्यधिकस्य वा गृहस्य शिल्पादिशिक्षणम् । (३२)धिकादिभिः पावनम् | (२३) यधिकादिभिः सह संभोगः | (३४) अन्यधिके: सूब्युपकरणम् । (१) सत्र अन्ययूथिकामाभृत: ते काले ते समर्पणं रायगिहे नामं नयरे होत्या । पण गुण सिलए चेहए बएणओ जाव पुढविलापओ तस्स गुणसास चेपस अदुरसामंते बढ़अस्थिया परिवसति से नहा- कामोदाई, सेलातं दाई, सेवासोदा, उद नामुद नमुद पाए, सेलवार, संखवालए, मुहत्थी महावई, नए अस्थिया असणया कचाई एग यो सहिया 1 नो समु For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy