SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ (४४६) अमनत्थिय अन्निधानराजेन्कः। अमउत्थिय बागयाण समिविट्ठाणं संनिसएगाणं अयमेयासवे मिहो- स्थाने समागतानामागत्य च (सन्निविट्ठाणं ति) उपविष्टानाम्, कहासमुन्नावे समुप्पज्जित्था । एवं खलु समणे नायपुत्ते उपवेशनं चोत्कुटुकत्वादिनाऽपि स्यादत माह-(सन्निसप्माणं ति) सङ्गततया निषण्णानां सुखासीनानामिति यावत् । (अस्थिकाए पंच अस्थिकाए पएणवेइ धम्मस्थिकार्य जाव आगासस्थि त्ति) प्रदेशराशीन (अविकाए त्ति) अजीवाश्च तेऽचेतनाः, काकार्य । तत्थ एं समणे नायपुत्ते चत्तारि अस्थिकाए अजी याश्च राशयो अजीवकायास्तान् । 'जीवस्थिकार्य' इत्येतस्य स्वपकाए पयणवे । तं जहा-धम्मत्थिकार्य अहम्मत्थिकार्य रूपविशेषणायाह-(अरुवकायंति)प्रमूर्तमित्यर्थः।(जीवकायं ति) मागासस्थिकायं पोग्गलत्थिकायं एगं च णं समण नाय जीवन जीवो ज्ञानाद्युपयोगः, तत्प्रधानः कायो जीवकायोऽतस्तं कैश्चिजीवास्तिकायो जडतयाऽभ्युपगम्यते,अतस्तन्मतव्युदासापुत्ते जीवस्थिकायं अरूविकायं जीवकायं पएणवेइ । तत्थ | येदमुक्तामति (से करमेयं मन्ने एवं ति) अथ कथमेतदस्तिकायब. णं समणे नायपुत्ते चत्तारि अात्थकाए अरूविकाए परम- स्तु, मन्ये इति वितर्कार्थः। एवममुनाऽचेतनादिविनागेन भवतीति वेइ । तं जहा-धम्मात्थकार्य अधम्मत्थिकार्य आगसत्थिका- तेषां समुल्लापः (श्मा कहा अविष्पकमात्ति) श्यं कथा एषाऽस्तियं जीवत्यिकायं एगं च णं समणे नायपुत्ते पागलस्थिका कायवक्तव्यताऽप्यानुकूल्येन प्रकृता प्रक्रान्ता । अथवान विशेषेण प्रकटा प्रतीता अविप्रकटा । "अविनप्पकम ति" पागम्तरम् । यं स्वीकार्य अजीवकायं पपवेइ । से कहमेयं, मन्ने एवं ते. तत्र अविद्वत्प्रकृता अविज्ञप्रकृता, अथवा न विशेषत सत्प्राबणं कालेणं ते णं समए णं समणे जगवं महावीरे जाव० गुण- ल्यतश्च प्रकटा अव्युत्प्रकटा । (अयं च त्ति)। अयं पुनः (तं चेयसासिलए चेइए समोसो जाव परिसा पमिगया। तेणं काले णं त्ति)। यस्माद्वयं सर्वमस्तिनाबमेवास्तीति वदामः, तथाविधते णं समए णं समणस्स जगवो महावीरस्स जेट्टे अंते संवाददर्शनेन नवतामपि प्रसिद्धमिदं तत्तस्माचेतसा मनसा "वेदसति" पागन्तरे-कानेन प्रमाणाबाधितत्ववकणेन (पयमवासी इंदनूईनामं अणगारे गोयममोत्तेणं एवं जहा विति ति) अमुमस्तिकायस्वरूपलकणमर्थ स्वयमेव प्रत्युपेकध्वं एसए नियंदुद्देसए जाव जिक्खायरियाए अममाणे - पर्यालोचयतेति। हापज्जत्तं भत्तपाणं पमिलानेमाणे श्रायगिहाओ जाव तेणं कालेणं तेणं समए णं समणे भगवं महावीरे महाअतुरियमचवलं जाच चरियं सोहेमाणे तेसिं प्रमाउत्थि कहापमिवएणे या वि होत्था। कालोदाई य तं देसं हव्वयाणं अदूरसामंतेणं वीईबयइ, तए णं ते अपउत्थिया मागए कालोदाइ ति समणे भगवं महावीरे कालोदाई एवं भगवं गोयमं अदरसामंतेणं वीश्वयमाणं पासंति, पासश्त्ता वयासी-से नणं ते कालोदाई एणया कयाई एगयो असम सदाति, सदावेत्ता एवं वयासी-एवं खलु दे सहियाणं समुवागयाणं सहेब जाव से कहमेयं मएणे एवं वाणप्पिया! अम्हं श्मा कहा अविपकडा, अयं च गं गोयमे अदरसामतेणं वाईवयइ, तं सेयं खलु देवाणुप्पिया। से नणं कालोदाई अढे समठे। हंना! अस्थि । तं सच्चेणं एवमढे कालोदाई! अहं पंच अस्थिकाएपएणवेमि, तं जहाअम्हंगोयम एयमढं पुच्छित्तए तिकडु अप्सममस्स अंतिए धम्मस्थिकायं जाव पोग्गलस्थिकायं तत्थ णं अहं चत्तारि एयमढे पमिसुणंति, परिसुणंतित्ता जेणेव भगवं गोयमे तेणेव अस्थिकाए अजीवकाए अजीवत्ताए पएणवेमि, तहेव जाव नवागच्छति, उवागच्चंतित्ता भगवं गोयमं एवं क्यासी-एवं एगं च णं अहं पोग्गलत्थिकार्य रूचीकायं पाणवेमि, तखल गोयमा! तव धम्मायरिए धम्मोवएसए समणे नायपुत्ते एणं से कालोदाई समणं जगवं महावीरं एवं वयासीपंचअस्थिकाए पएणवे। तं जहा-धम्मत्थिकायं जाव आ एएसि ण नंते ! धम्मस्थिकायंसि अधमत्यिकार्यसि गासस्थिकायं तं चेव जाव रूविकायं अजीवकार्य पएण भागासस्थिकायंसि अरूवी कायंसि अजीवकार्यसि चकिबेई । से कहमेयं गोयमा! एवं ?, तए णं से भगवं गोयमे या केइ पासइत्तए वा चिट्ठित्तए वा निसीइत्तए वा सहते अहानस्थियं एवं बयासी-नो खलु देवाणुप्पिया !अ तए वा जाव तुयाट्टित्तए वा। नो इणसमटे । कालोदाइ! त्यिनावं नत्यित्ति वयामो, नत्यिनावं आत्थि त्ति वयामो, एयंसि एं पोग्गलस्थिकायंसि स्वीकार्यसि अजीवकार्यसि अझे ए देवाणुप्पिया! सव्वं अत्थिजावं अत्थि ति वया चकिया के आसइत्तए वा जाव तुयट्टित्तए वा । एयाम णं मो, सव्वं नत्थिनावं नत्यित्ति वयामो, तं चेयमा खलु तु ते ! पोग्गलस्थिकायंसि रूवीकार्यसि अजीवकायांस ने देवाणुप्पिया ! एयमढे सयमेव पच्चुवेक्खह तिकडु ते जीवाणं पावाणं कम्माणं पावफलविवागसंजुत्ता कजति । भएणनथिया एवं वयासी-जेणेव गुणमिलए चेइए जे णो इणहे समढे । कालोदाइ ! एयसि एणं जीवत्यिकार्यसि णेव सपणे भगवं महावीरे एवं जहा नियंठुद्देसए जावन अरूविकायप्ति जीवाणं पाया कम्मा पावफन्नविवागसंजुत्ता तपाणं पमिदसेइ, पमिदंसेत्ता समण भगवं महावीरं बंद कति ? हंता! कज्जति। एत्य णं से कालोदाई संबद्धे नमंसह नन्चासणणे जाव पज्जुवास ।। समएं जगवं महावीरं वंदा नमसइ । नमसत्ता एवं क्यासी(तेणमित्यादि) (एगो समुवागयाणं ति) स्थानान्तरेज्य एकत्र | इच्छामि णं ते ! तुज्कं अंतियं धम्म निसामेत्तए एवं जहा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy