SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ( ४४) प्रणोवयमाण अभिधानराजेन्पः। अमइ (गि)लाय हिं ब्वयंति " प्राचा० १ ० ५० १ १० । "तत्सवितुर्वरेण्यम् " इति । वशम्दो वाक्यानडारे शेयः,२ प्रणोवलेवय-अनुपलेपक-त्रि० । कर्मबन्धनरहिते, प्रभा २ | पाण्ये श्त्याकारसोपः। ब्रहमतेन गायत्रीब्याक्या-जै० गा। भाभदा। अम्मश्न-देशी-तृप्तार्थे, दे० मा० १ वर्ग। अणोवसंखा-अनुपसङ्ख्या -त्री० । संख्यानं संख्या, परि- श्रम (ब)इ (गि) साय-अमरसायक-पुं०। म भो दः । नप सामीप्येम संख्या उपसंख्या। सम्यग्यथाऽयस्थिता- जनं विना म्लायतीति अन्नग्लायकः। अनिग्रहविशेषात् प्रातरेव अर्थपरिज्ञानम् । नोपसंख्या अनुपसंख्या । अपरिकाने, “अणो- दोषानजि, औ० प्र० । सूत्र। . वसंखा पति ते उदाह, बहे सभो नास भम्ह एवं" सूत्र रायगिहे जाव एवं पयासी-जावश्यं ते ! अलगि२४० १२ अ०। लायए समणे निग्गंथे कम्मं णिलरेति एवइयं कम्मं परअपोवाहिय-अनुपषिक-त्रि । व्यतो हिरयादिकभापतो एम् णेरझ्याणं वासेणं वासेहिं वा वाससरण वा खविंति। मायया रहिते, प्राचा० १७०४०१० होणढे समहे । जावइयं ण नंते ! चउत्थभलिए सपणे प्रयोसहिपत्त-भनौषधिमात-त्रि० । औषधिबलरहिते, माय दिग्गंधे कम्मं णिजरेति, एवं कम्मं णरएमु णे४० रइया वाससपण बा वाससतेहिं वा वाससहस्सेण वा खअपोसिय-अनुपित-त्रि० । अव्यवसिते. सूत्र० १ २१४०।। वयंतिणो "अणोसिएणं न करेति णशा" ध०३ अधि। णडे समढे । जावश्यं एं भने । उट्ठजाए अशोहंतर-अनोपन्तर-पुंन श्रोधतरः । संसारोतरणं : समणे णिग्गंये कम्मं णिज्जरेंति, एवश्यं कम्मं गरएमु स्यनले, "अणोहंतरा पए, ग्वय श्रोहंतरितए " या १ रइया वाससहस्सण वा वाससहस्सेहिं का वाससयसहशु०१० ३ ०। स्सेण वा खवयंति ?, णोइणढे समहे । जावतियं णं भंते ! प्रणोहट्टय-अनपघट्टक-त्रि०। अविद्यमानोऽपघट्ट याया अहमभ तए समणे णिग्गथे कम्मं पिजरेइ, एवश्यं कम्म प्रवर्तमानस्य हस्तग्रहादिना निवर्तको यस्य स 100 परपसु रझ्या बाससयसहस्सेण वा वाससयसहस्सेहिं भावाचस्तादी गृहीत्वा निवारकेणाऽनिवारिसे स्वच्छन्दप्रवृ- या वासकोमोर वा खवाते ?, गो इणढे समद्धे । जावरणं से, विपा०१ २०५01: तदेणं सा समदा मजा अगोद- भंते ! दसमजत्तिए समणिगंथे कम्म णिज्जरेक, एवट्टिया प्रणिवारिता सञ्छंदमती" मि०३वर्ग। इयं कम्मं पर एसुणेरड्या बासकोमीर या बासकोडी हिं प्रयोहारेमाण-अनक्यारयत्-त्रि० । अनवबुध्यमाने, दा० २६ / वा दासकोडाकोडीए वा खवयंति ? मोजावे समटे । मे अष्ट०। केणद्वेण जंते! एवं बुखा। जावश्यं अमगिलायए समाणे अणोहिया-अनोधिका-श्री। अविद्यमानजलाधिकायाम,भ० णिग्गये कम्मं एि नरेश, एवश्यं कामं शरएसु गरइया १५ श० १ उ०। बासेण वा नासेहिं वा वाससएण वा यो खवयंति, जावअनहा-स्त्रौ । प्रतिगहनत्वेनाविद्यमानोहायाम्, " पगं महं श्यं ननस्थभत्तिए एवं तं देव पुच्चभणिय सञ्चारेयवं अगामियं भणोहियं निनावायं दीहमखं" म० १५० १००। प्रएण(ब)-अन-न० । भनित्यनेन अनु-नन्। श्रग्रने प्रति अद जाव वासकोमाकोडीए माणो वधयति गोयमा! से के था। "अन्नाएणः" शाति सूत्रनिपेशाव अत्रार्थनयाम बहाणामए केइ पुरिसे जमे जराजजरियदेहे मिटिलतया जग्धिः । वाचबिएममएमकादिके, उत्स. १५० । शने पलितरंगसंषिणकगते पविकपरिममियतसेढी उपहामोदकादिके भक्ष्य, उत्त०२० अ०। श्रोदनादिके, सूत्र. १७० निए तएहालिाए पातुरे जिते पिवालिए चले कि४०२ उ० । भोजने, सूत्रः १७०२म० । उत्त० । मो०। लते पूगं मई कोसंचगंडियं तुर्क जमिलं गंविध्वं चिक्कणं अन्य-त्रि०। निजे, सरशे च । चाच० । 'अहं' पृष पाइदं अपत्तियं मुंमेण परसुणा अकम्मेज्जा तए णं से गित्यर्थः । नि० चू०१० मम । प्रधाः । स्वाति मुरिसे महंताई सराई करेई, जो महंताई महंताई दलाई रिके, द्वा० २५मा० । प्रश्न सर्वनामता चास्व, ०२ श०५०।"नो अमदेवे नो प्रोहिं देवाएं देवीश्री अजिजुजिय श्रवदानेइ, एवामेव गोयगाणेरइयाणं पावाई कम्माई भभिहांजय परियारे" भ०१श०५४०। "मपणेदि हवे गादीकयाई चिकणीकयाई एवं जहा छट्टसए जाच गो एवमाइणो" श्री राधा सूत्र । अन्यनिक्षेप:-"माणे महपज्जवसाणा भवंति । से अहाणायए के रिसे - शकतं पुण, तदसमादेशो चेव" अन्यस्य नामादिषाविधी निकैपलतमामस्थापने कुपणे, अन्यान्यत त्रिधा तदन्यत, हिगरणे पाउमाणे बहता जाव लोपन्तवम मा जवति । अन्यान्यत् , आदेशान्यच्चेति, व्यपरवश्वमिति। स०। से जहा सामए के पुरिप्से ताणे बाजार मेहावी -- आणे-च-न । अकारादी वर्णे, गमनस्वनावे, त्रि । अझे, पुणसिप्पोवगए एगं मई सामनिगडियं उके अजाईलं गविसं अचिकाएं प्राइदं संपत्ति अनिनिक्रवण परआगर अ० अरामते उचार्यत इति खाण्यम् । प्रणिधेये, साणा अकमज्जा, तए से परिसे पो महंताई महंताई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy