SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ अणुवास अभिधानराजेन्द्रः। अणुव्वये वासासु एगत्थ चउम्मासो एवं परिहारियाण वि जहा जिणाणं धा। "अणुवासगो वि नायगमनायगो य" पतस्य द्विविधस्याणवरि आयवित्रेण मासो सब्बो वि विहो जिणकप्पो येरक- ऽपि प्रवाजने चतुर्गुरु, प्राज्ञादयश्च दोषाः । नि० चू० ११ उ०। प्पो य, जिणअहासंदिपरिहारविसुफियाणं जिणकप्पो अजाणं उपासकः श्रावक स्तरोऽनुपासकः । अश्रावके, नि० चू००००। थेराण य थेरकप्पो गच्छपमिवरूअहालंदियाणं पायरि अणुवासणा-अनुवासना-बी०। चर्मयन्त्रप्रयोगेणाऽपानेन जयाणं चेव सो खित्तोग्गहो संजयणगीयस्थपरिग्गहियाणं उरे तैलविशेषप्रवेशने, झा० १३ अ० विपा० । व्यवस्थापनाअस्थि खेत्तं सो पायरियाणं चेव जिणकप्पो निरणुग्गहो याम, प्राचा०१७० ६ ०१०। असिवादो कारणा नत्थि थेरकप्पो साणुग्गहो असिवासु कारणेसु कालाइए उउम्मि जिरगाण गुरुओ मासो दिणे दिणे अणुवि(बि)ग्ग-अनुद्विग्न-त्रि० । न० त० । प्रशान्ते, "चरे मंद. थेराण बहुओ मासो दिणे दिण तम्मि खेत्ते अत्यंताणं चउम्मा- मणु विग्गे, अविक्खित्तेण चेयसा" दश० ५ ० १ उ०। भनुसाश्य जिणाणं तम्मि चव खत्त दिणे दिणे च गुरूं थेराणं दि- द्विग्नः क्षुधादिजयात प्रशान्त इति । वृ० १3०। णे दिणे चनलहुं (गाहा) [तीसपयाऽवराहे ति] सोलस उग्ग- अणुविरइ-अनुविरति-खी० । देशविरती, कर्म०१ कर्म०। मदोसा, संजोयणा पंचदस पसणा दोसा, लामपरिवामीए पन्नरस उम्गमदोसा पंच संजोयणमाइ तत्थ बढा पसा बीसा अण्वीइ-अनुविचिन्त्य-अव्य० । अनु-वि-चिति-स्यए । पर्यादल एसणा दोसा एए तीसपयावराहेति तेसिं अहवा दिवसे लोच्येत्यर्थे, प्रश्न०२ सम्ब० द्वा० । आलोच्येथे, दश०७ अ० । दिवसे अवराहो तीस दिणामासो जम्मि प्रावज्जइ जयमाणो वि केवलज्ञानेन ज्ञात्वेत्यर्थ, सूत्र०१ श्रु० १० अ०। अत्यंतो निकारणे तेण नग्गइ(गाहा)[वासावासपमाणं]वासावा- अनुवाच्य-अव्य० । आनुकूल्यं वाचयित्वेत्यर्थे, सूत्र.१ श्रु०४ सपमाणं च एयं आयारकप्पे भणियं तम्मि अश्कतो उग्गह काले अ०१ उ०। अणुवसंतस्स अणुवासिया नव (गाहा)[दुविहे विहारकाले] अश्कते अट्टहिं मासेहिं अश्पर्हि वासंपभिवज्ज तत्थोवही न अणुवीइनासि(ण)-अनुविचिन्त्यनापिन्-पुं० । अनुविचिघेप्पइ वारे अश्ए घेप्पक्ष (गाहा) [वास नउ] पपसि चियाणं जर न्त्य पर्यासोच्य भाषते श्त्येवंशीसोऽनुविचिन्त्यन्नाप।। व्य० १ बहृया पक्काम्म खेत्ते दिया होज्जा वासासु उम्मि वा अहावं. उ० । स्वालोचितवक्तृरूपे वाचिकविनयभेदे, दश० १ अ०।। दिपंच दिवसा जाव साहरणा पुहुत्ते वा इरित्तिए वा रुक्खा अणुवीइस मिइजोग-अनुविचिन्त्यसमितियोग-पुं० । अनुविसंकमणं एगो एगस्स मूले दस वेयानिधे उज्जुयारेइ तस्स पुण चिन्त्य पर्यालोच्य नाषणरूपा या समितिः सम्यक्प्रवृत्तिः सादस वेयात्रिय उज्जुयारेतस्स मूत्रे अन्हो उत्तरज्झयणाणि इनविचिन्त्यसमितिस्तयोर्योगः संबन्धस्तपो वा व्यापारो वाईपढ ज उत्तरज्जयणाश्त्तो सचित्ता लम्भर तं दसवे- नुचिन्त्य समितियोगः। भाषासमितियोगे, प्रश्न०२ सम्ब० द्वा। यालिया तस्स देश दोसो उत्तरज्झयणं उज्जयारे तस्स मुले अभ्नो बंभचेरे उज्जुयारे जाव विवागसुयं जहो अण्वहण-अनुव्यूहन-न० । प्रशंसने, कल्प० । तरापलिया सहाणंचेव पदसवेयाबियश्त्तस्स अत्थे पुण एगो अणुवेदयंत-अनुवेदयत-त्रिका अनुभवति,सूत्र०१ श्रु०५१०१३०॥ एगस्स मूले आवासगाहाओ पढ अन्नो पुण आवम्मकस्स अनुवेहमाण-अनुप्रेक्षमाण-त्रि० । अनुप्रेक्कां कुर्वति, "धुणे - अत्यं कहेइ अत्थाइत्तो ववित्रो वा एगो दसधेयालियस्स सुत्ते वाएइ एगो अत्थं कहे अत्थश्त्ता वलिओ एगो उत्तरज्जयणा राल अणुवेहमाणे, विश्वाण सोयं अणवेक्खमाणे" सूत्र०१० अ०। वाएर एगो अत्थं कहेइ अस्थइत्ती वशिनी एवं जाव विवाग- अण्वो देशी-तथेत्यर्थे, दे० ना० १ वर्ग । सुयं सन्वत्थ अत्थो वलिओ एगो पन्नत्ति वाएइ एगो दसवेया अणुच्चय(अ)-अणुव्रत-न० । अणूनि लघूनि प्रतानि अणुनलियाश्यं जाव कप्पयवहाराणं अत्थं कहे३,अत्थश्नो वलिओ तानि । लघुत्वं च महावतापेक्वयाऽल्पविषयत्वादिनेति प्रतीतएवं जाब विवागसुयं एगो कप्पञ्चवहारे कहे एगो दिघ्यिाश्सु. मेवेति । उक्तं च- "सब्वगयं सम्मत्तं, सुए चरित्तेन पज्जवा से वाए सुत्तइत्तो बनिओ सम्वत्थ पुथ्वगयरत्तो वनिो जत्थ सधे । देसविरई पमुच्च, दोएह वि पमिसेवण कुजा"॥१॥इति । वा मंझली जिइ हेटिल्लाण तत्थ पाव सच्चित्ताइ ते पुण अथवा सर्वविरताऽपेकयाऽणोलेघोर्गुणिनो व्रतायव्रतानि । पगए वसहीए चिया पुष्कावकिन्ना वा (गाहा)[सुत्तत्थ ] अहवा | स्था० ५ ० १ ००। एगाम्प गामे पगो खारिओ सुत्तत्थविसारो पुव्याहिओ तस्स अन्ने पासे पढ़ति, तं च खत्तं थोवं अपज्जत्ते भत्तपाण दो वि अनुव्रत-न०। अनु महाव्रतस्य पश्चादप्रतिपत्तौ यानि प्रतानि जणा पढंतपो वेऊणं संजप विसजेति अराणं खेत्तं माह तेसिं कथ्यन्ते तान्यनुव्रतामि इति । उक्तं च-"जइ धम्मस्स समत्थे, अन्नगामं गयाणं परोप्परस्स पढ़ताणं तहेव संकमणहाणं सचि- जुञ्ज तहसणं पि साहणं । तदहिगदोसनिवत्ती, फसंति का-. त्ता दवे जाव आवलिया सहाणगयंति (गाहा)[एसो उ]काल- याणुकंपटुं" ॥१॥ इति । स्था०५ ग०१० श्रा०। आतु। कप्पो निव्याघापण वासामु चानम्मासे नउम्मि अट्ठमासे कार- | ध० । श्रावकयोग्यषु देशविरतिरूपेषु स्थूलप्राणातिपातविरण पूण थराण जाहे अणुवासी जवा जावतं कारण समत्तं मणादिषु ; असिवाश्ताप एवासंता वि जयंता सुद्धा, एस अणुवास तानि चकप्पा । ५००। पंचाणुव्वया पामत्ता । तं जहा-थूलाओ पाणाइवायाओ अावामग-अनुपासक-पुं०। न नपासकः श्रावकोऽनुपासकः।। वेरमाणं, थूलाओ मुसावायायो वेरमणं, थूलामो अदिनामिथ्यादृष्टी, स च ज्ञातकोऽझातकश्च, नायकोडनायकश्चेति दि- दाणामी वैरमणं, सदारसंतोसे इच्छापरिमाणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy