SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ (४१५) अभिधानराजेन्द्रः | अणुवास खेते काल मुवस्सय - पिंडग्गहणे य णाणतं ॥ एएसं पंचह वि, एणोमस्स चउपदेहिं तु । तादीहि विसेसो, जह तह वोच्छं समासेणं ॥ त्थि न खेत्तं जिक--प्पियाण उनबद्धमासकालो तु । वासासुं चनमासो, वसही ममत्त अपरिकम्मा ॥ पिंमोतु अलेकडो, गहणं तु एसणा उवरिमादि | तत्थ वि कानमभिरगढ़, पंचएहं अतरियाए । थेरा अस्थि खत्तं तु उग्गहो जाव जोयसकोस । गरं पुरण वहीए, विकाल उनबन्धमासो तु ॥ उस्सग्गेणं जाणो, अववाणं तु होज्ज अहिओ वि । एमेव य वासासु वि, चनमासो होज्ज अहियो वि ।। ममत्त अपरिकम्मो उवस्सओ एत्थ जंगचउरो तु । उग्गणं पढमो, तिहि उ सेसाऽववादेणं || मत्तं वकरं वा, सेवकर्म वा वि ते तु गेएहंति । सतहिँ वि एसपाहिं, सावेक्खो गच्छवासोति ॥ हलं दिया गच्छे, अप्पमिवाण जह जिलाणं तु । वरं काल विसेसो, उनवासे पणगचनमासो || गच्छे पडिवाएं, अहलंदियां तु ग्रह पुरा विसेसो | हो जो सिं तू, सो प्रायरियाण आजवति ॥ एगवसहीऍ पण, बच्चि वत्रगाम कुव्वंति । दिवसे दिवसेति विही य पियमेणं ॥ परिहारविमुखीणं, जहेव जिरणकवियाण एवरं तु । आयंबिलं तु जत्तं, गेएहंति य वासकप्पं च ॥ प्राण परिग्गाहयाण, उग्गहो लोतु सो तु आयरिए । काने दो दो मासा, उनबच्चे तासि कप्पो तु ॥ सेसं जह थेराणं, पिंमो य जवस्सओ य तह तासि । सो सोविय विहो, जिसकप्पो थेरकप्पो य ॥ जिणकप्पि महानंदी, परिहारविसुवियाण जिणकप्पो । धेरा अजाण य, बोधव्वो येरकप्पो तू ॥ विहो य मासकप्पो, जिणकप्पो चैत्र येरकप्पो य । पिरणुग्गहो जिणाणं, थेरा अणुभ्गहपवत्तो । नवास कालऽतीते, जिएकप्पीणं तु गुरुगा य | होति दिएम्मि दिएम्मि वि, थेराणं तेच्चिय लहू तु । ती पदावराहे, पुट्ठो अणुवासियं असंतो ॥ जे तत्थ पदे दोसा, ते तत्थ तगो समावयो। पारसुग्गमदोसा, दस एसा एऍ पुरण वीसं ॥ संयोजलादि पंचय, एते तीसं तु वराहा ! एतेहिं दोसेहिं, जदि संपत्ति लग्गती तह वि । दिवसे दिवसे सो खबु, कालातीते वसंतो तु ॥ वासावा सपमाणं, आयारे उप्पमाणितं कप्पं । एयं णुमोतो, जासु वाकप्पं तु ॥ Jain Education International अणवास तं आयारपकप्पम्मी, जह जयिं तीत संवसंतो वि । होति अणुवासकप्पो, तह संवसमाणदोसा तु ॥ दुवि विहारकाले, वासावासे तहेव उबद्धे । मासात अणुवाह, वासातीते जवे वही ।। बद्धि, तीतेसुं वास तत्थ ग तु कप्पो । तू वह खलु वासातीतेसु कप्पति तू || वास उ अहालंदे, इत्तिरिसाह पुहत्ते य । उग्गहसंकमणं वा, अपोछासकासहिज्जतो || वासासु चउम्मासो, उउवछे मासलंद पंचहिणा । इत्तिरि रुक्खमूले, वीसमणडा वि ताणं तु ॥ साहारणा तु एते, समट्टिताणं बहूण गच्छाएं । एकेण परिग्गहिता, सव्वे पोहत्तिया होंति ।। संकमणमनस-स्स सकासे जदि तु ते ग्रहीयते । सुत्तत्य तदुनयाई, संघे हवा विपढिपुच्छे || ते पुण मंगलियाए, प्रावलियाए व तं तु गेरहेज्जा । मंझियमहिज्जंते, सच्चित्तादी तु जो लाजो | सो तु परंपरएणं, संक्रमती तात्र जाव संठाणं । जहियं पुलिया, तहियं पुण अंतर गति ॥ पुठितएकाए, बसहीए अब पुष्फकिमाओ | हवा वितु संकमणो, दव्त्रस्सिएमो विही अणो ॥ सुत्तस्य तदुभयविसा - रयाण योवे असंतती भोए । संकमणदव्वमंगल-प्रावलियाकप्पवासे || पुण्वद्विता खेत्ते, जदि आगच्छेज अस आयरिश्रो । बहुसु य बहु आगमिओ, तस्स सगासम्म जादे खेत्तो ॥ किंचि हिज्जेज्जाही, थोवं खेत्तं च तं जदि हवेज्जा । ता ते संथता, दोपि वि साहू विभजेंति ।। मोस्स सगासे, तेर्सि पि य तत्थ धिज्जमा लेणं । भवणा तह चैव य, जह जणियमणंतरे सुत्ते ॥ एवं शिव्याघाते, मासचउमासतो न थेराणं । कप्पो कारणतो पुण, अणुवासो कारणं जाव || एसऽणुवास कप्पो' । पं० ना० । इयाणि वाकप्पो- ( गाहा ) [ जिथे र ] सो पुण अणुवासकप्पो जिणथेरग्रहादि य परिहारविसुद्ध । य श्रजाति एगेगा एगस्स बहुं गणेहिं खेत्तकान्नवस्यपिंडगडणे य नातं जिस ताव खेत्तं नत्थि काले उउबद्ध मासो वासारत्ते चाउम्मासो उवस्तश्रो श्रममत्तो अपमिकम्मो भिक्खा - लेवाडा खेत्तोग्गहो थेराणं श्रत्थि सक्कोसं जोयण नगरे वसहि हो सिको मासं वा मासाश्यं वा उउम्मि कारणमकारणे वासासु चाउमासं वा निक्कारणे कारणे दुण ऊणाहिये उबस्स उ उस्सग्गेण श्रमत्तो अपरिकम्मो यत्रयवारण सस मतो सपरिकम्मो य पिंको सेवामो अलेवामो यहादियाण गच्छे अपविकारां जहा जिणाणं नरि काले नागे गामो कीर एगेगो नागे पंचदिवलं भिक्वं हिमंति, तत्थेव वसति For Private Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy