SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ अण्व्वय ( ४१७ ) अभिधानराजेन्द्रः । स्यूसाइन्द्रियावा स्थूलत्येतेषां सकलौकिकाम वास्तविषयत्यात्स्तस्मात्प्राणापा त् । तथा स्थूलः परिस्थूलवस्तुविषयोऽतिष्टो विवकासमुङ्गवः, तस्मात् मृषावादाद् । तथा परिस्थूलवस्तुविषयं चौर्यारोपणहेसुप्रसिद्धमभ्यवसाय पूर्वकं स्यूतं तस्माददशादानात् । तथा स्वदारसन्तोषः ; आत्मीयकल त्रादन्येच्छानिवृत्तिरित्युपक्षकणात्परदारवर्जनमपि ग्राह्यम् । तथा इच्छाया धनादिविषयस्पाभिलाषस्य परिमाणं नियमनापति परिग्रहविरतिरित्यर्थः । स्था० ५ ० १ ० । श्राच० । उपा०| ( सातिचाराणां प्राणातिपातादीनां व्याख्या स्वस्थाने ) अस्य ग्रहणविधिःतस्मादभ्यासेन तत्परिणामदादर्थे यथाशक्ति द्वादशव्रत स्वीकाराः, तथासति सर्वाङ्गीणविरतः संभवाद्विरतेश्च महाफलत्वात्, अभ्येऽपि च नियमाः सम्यक्त्वयुक्त द्वादशान्यतरवतसंबद्धा एव देश विरतित्वाभिव्यञ्जकाः। अन्यथा तु प्रत्युत पार्श्वस्यत्वादिभाषाधिकात् 'उपदेशरक्षा करे' सम्यपातादियाधर्मरहिता नमस्कारगुणनजिनानन्दनाथ ति काभासाः श्राद्धधर्मस्य पार्श्वस्था इति । इत्थं च विधिग्रहणस्यैव कर्त्तव्यत्वात् संग्रहेऽस्य प्रवर्तत इत्यत्र धर्मस्य सम्यग्विधिना प्रतिपचौ प्रवर्तत इत्येवं पूर्व प्रसिसत्याश्च तद्ग्रहणविधिमेव दर्शयतियोगयन्दननिमित्त-दिगाकारविशेयः । योग्योपचयेति विधि-र ।। २३ ।। इह विशुशब्दः प्रत्येकमभिसंबध्यते, द्वन्द्वान्ते श्रूयमाणत्वात् । ततो योगगुरुवन्दनशुद्धिर्निमित्तशुद्धिर्दिकशुद्धिराकारशुकिश्वेत्यर्थः । तत्र योगाः कायवाङ्मनोव्यापारलक्षणाः, तेषां शुसोपयोगान्तरगमननिरययापण गुरुप दलित निपातादिक सारणासंचालका-योगोदर निर्मित का बादिनावपूर्ण जन्माष्जयाम राधय लोकन जगन्धाघ्राणादिस्वभावा, दिक्शुकः प्राप्युदीची जिन चैत्याद्यधिष्ठिताऽऽशासमाश्रयणस्वरूपा, श्राकारशुद्धिस्तु राजाभियोगादि. प्रत्याख्यानापवादमुक्कलीकरणात्मकेति तथा योग्यानां देवगुरुसाधर्मिकस्वजनदीनानाथादीनामुचिता उपचयां धूपपुष्प वस्त्रविलेपनाssसनदानादिगौरवात्मिका चेति विधिः । स च कुप भवतीत्याह ( अनुव्रतेति ) असुत्रतानि मुखे यादी येषां तानि मुखानि साधुधावकविशेषधर्माचरणानि तेषां ग्रहे प्रतिपत्तौ भवतीति सद्धर्मग्रहणविधिः । विशेषविधिस्तु सामाचारीतोऽवसेयः। तत्पाठश्चायम् - "पसत्थे खित्ते भिसा पसत्सु तिहिरनल परिक्खियगुणं सीसं सूरी श्रग्गओ काउं खमासमणदाणभगाबे कारि भगवन् ! तुम्हे असम्पत्वसामायिक सामायिक देशविरतिसामायिकम् आरोचाथ मंदिरावयं देवं यंदावे। तभी सूरी सेहं वामपासे वित्ताहि सिंघण समं देवे देव जय म दिसंतु । ततः श्रीशान्तिनाधाराधनार्थं करेमि काउस्सगं, 'वंदणवत्तियाए' इत्यादि सत्तावीसुस्सासं काउस्सगंग करेइ, ' श्रीशान्ति' इत्यादिस्तुतिं च भगति । ततो द्वादशाङ्गधाराअनार्थ करेमि काउसम्म बंदणवति श्राइत्यादि कायोत्सर्गे नमस्कार चिन्तनम्, ततः स्तुतिः, तो सुयदेवयाए करेमि Jain Education International अणुव्वय काउस्लग्गं, अन्नत्थ ऊससिएण मिश्चाह, ततः : स्तुतिः, एवं शासनदेवयाप करेमि काउस्सग्गं, श्रन्नत्थऊ०|'या पाति शासन जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थे, भूयाच्छाशनदेबता" इति स्मृति समस्तवैयावृत्य करा स्तुतिः नमस्कारं पवित्योपविश्य च शक्रस्तवपाठः परमेष्ठिस्तयः 'जय' इत्यादि । एवं प्रक्रिया सर्वविधिया, तक्षाम धारकृतो विशेषः। ततो बंद सीसो नकार भ गयन तुम्हे सम्यक्त्व सामायिकं भूतसामायिक सामायिकम, आरोवावणीयं नंदिकरावणीयं काउस्सगं करेह । सीओ गुरू सामायिक सामायिक देश विरतिसामायिकं रोवावणीयं नंदिकरावणीयं करोम काचसम्मान सतायी मुसासचितचरण कमा० नमस्कारत्रयरूपनन्दिश्रावणं, ततः पृथक् नमस्कारपूर्वकं वारत्रयं सम्यक्त्वद एककपाठः । स चायम् - "मंते! तुम्हा समीमा परिमामि म उपसंपतिं जड़ा-का भावमो णं मितकारणारं पचयामि सम्मकारणा संपा मि, नो मे कप्पर अज्जप्पनिई अन्नउत्थिए वा अन्नलत्थियदेवयाविधियपरिगडियाणि या अरिहंताण दि नमसत्तपत्रा पुचि अणालत्तर णं श्राह्मवित्त वा सलवितएवा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा श्रणुप्पया वा खित्तओ गं इत्थ वा अन्नत्थ वा कालओ णं जावजीवाए जाव णं जाव गढेणं न गहिज्जामि, जाव बलेणं न छलिज्जामि, जाव संनिवारणं नाजिभविज्जामि, जाव अत्रेण वा केण रांगायंकाइणाइ एस परिणामो न परिवर ताव मे एवं सम्मद्दसणं गाथाभियोगे गाभियो लामो देवयामि योगेणं गुणं वितिकता बसिरामि तत "अरिहं तो महदेवो जाव" इत्यादिगाथाया वारत्रयं पाठः । यस्तु सभ्यपत्वप्रतिपत्यनन्तरं देशविरति प्रतिपद्यते तस्य प्रताधार तो बंदिता सीसो भइ इच्छुकारि भगवन् ! तुम्हे अम्हंसम्यक्त्व सामायिकं श्रुत सामायिकं, देशविरतिसामायिकम्, आरोयो गुरुराह श्रारोमि पुणो वंदिता भरा-संदिस किं भणामिः। गुरु दापयेदित्ता तुम्हे अ समत्तसमाइयं सुयसामाश्यं दे सविरइसामाश्यं श्रारोवियं इच्छा मिस गुरु भइ आरीवियं श्वमासमणाएं हत्थे णं सुत्तेणं अन्तसम्म पारिजा गुरुर्हिरिया पारगा होह । सीसो भण्इ-इच्छं ३। तो वंदित्ता भाइ-तुम्हाणं पवेयं संदिसह साहूणं पवेपमि गुरु भरण-पवेह ४| तो वंदित्ता एगनमुकारमुच्चरंतो समोसरणं गुरुं च पर्यावणे, एवं तिनि वेला तो गुरु निसिजाए उवविसइ । खमासमणपुदि सीखो भइ झाप साह पवेद संहिसह काउस्सगं करेमि गुरु भगइ करे ह६ त वंदिता भगाइ-स सामायिकं ३ स्थिरीकरणार्थं करेमि काउस्सग्गमित्यादि, सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं । ततः सुरिस्तस्य पञ्चोदुम्बदि ३ यथायोग्यमभिददाति तह "अह मंते! तुम्हारां समीये हमे अभिमगि हामि तं जहाय्य निओ कालओ भाषओ। दब्यश्र इमे अभिग्गहे गिएहामि, खित्तणं इत्थ वा श्रन्नत्थ वा. का अजयपार भाषणं अहागहियभंगपणं अरिहंतस क्खियं सिद्धसक्खियं सादृ०देव अप्प अन्नत्थऽणाभोगेगं सह For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy