SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ अगुब्भडवेस (३२) अनिधानराजेन्छः। अणुभव अगरुयाविहवभारो, सिट्ठी तत्थासि रासारो॥१॥ सा ठविय भोयणं सि-कगम्मि पुतमन्नथा पत्ता । सारयससिनिम्मलसी-लबंधुला बंधुला पिया तस्स । कस्स गेहे कम्म-स्थमागो तम्मि जामाऊ॥१६॥ ताणं धूया रूया-गुणजुया बंधुमइ नाम ॥२॥ सा तस्स तप्पणएहा-णमाइकम्मसु निउत्सया पदम । सा पुण कंचणचूमय-मंडियबाहा अलंकियसरीरा । पच्ग खमणपीसण-रंधणदलणाइकारविया ॥२७॥ पगईए उम्भडवे-सपरिगया चिसया वि ॥३॥ जाया महई वेला, तेण गिहत्थेण बाउलत्तणो। अन्नदिणे सा पिउणा, भणिया वयणेहिं पणथपवणेहिं । नहु सा जिमाविया तो, नुक्खियतिसिया गया सगिह ॥२८॥ एवं उम्भमवेसो, बच्चे! पच्चो न सघाण ॥४॥ तं ददु सुरण बुहा-इएण नणिया सनिहरं एसा । वपुक्तम् किंतत्थ तुम खिसा-सुझाए जंन बह पत्ता ॥२६॥ "कुलदेसाण विरुको, बेसो रनो वि कुण नहु सोहं । तीह वि अणत्यभरिया- जंपियं किंकरा तुहं जिन्ना । वणियाण विसेसणं, विसेसओ ताण इत्थीणं ॥५॥ जं सिक्कगाउ गहिऊ--ण नोयणं नेव जुत्तोसि ॥३०॥ भइरोसो अश्तोसो, अश्हासो पुजणेहिँ संवासो। श्य फरुसवयणजाणेय, कम्मं दोहिँ बि निकाश्यं तेहिं । भरउम्भमो य वेसो, पंच वि गरुयं पि बहुयंति" ॥६॥ अनिविमजमिमभावे-ण नेव आलोश्यं तं च ॥ ३१॥ श्चाइजत्तिजुत्तं, वुत्ता विन मन्त्रए श्मा किंपि। तेसिं दाणरयाणं, संजमरहियाण मज्झिमगुणाणं । चि तदेव निश्चं, पिनपायपसायऽवनिया ॥७॥ किंचि सुहन्नावणाए, बटुंताण गलियमाउं ॥३॥ प्रयवासिणा वि-मलसिद्धिपुसेण बंधुदत्तेण । तो सो बालो जाओ. जामाऊ तुज बंधुदत्त त्ति। सा गंतु तामवित्ति, महाविनूई परिणीया ॥८॥ सा पुण दुग्गयनारी, बंधुमई तुह सुया जाया ॥ ३३॥ मुत्तूण जणयत्नवणे, बंधुम बंधुपरियणसमेत्री। भवियब्वया नियोगा, विचित्तयाए य कम्मपगईए । जलहिम्मि बंधुदत्तो, संचलिओ जाणवत्तेण ॥६॥ माया जाया जाया, पुत्तो भत्ता य संजाओ ॥ ३४॥ जा किंचि मिनागं, गच्छर ता असुहकम्मउदएणं । तकम्मविवागणं, बंधुमई पाविया करच्छेयं । पमिकूलपवषत्रहरी-पणुल्लियं जनहिमज्झम्मि ॥१०॥ पत्तो य बंधुदत्तो, सुलापक्खिवणवसणमिणं ॥ ३५ ॥ सत्य व विणयहीणे, बियलियसीले विसुरूदाणं व । श्य सो रइसारो, सिही संजयगरुयसंबेओ। तं पवहणं विणटुं, घणधएपहिरएणपमिपुरणं ॥११॥ गिएिहय गुरूण पासे, दिक्खं सुहभायणं जाओ ॥ ३६॥ सो कहकहमवि फलहे-ण दुत्तरं उत्तरितु नीरनिहि। इत्युद्भरं वेषमतिश्रयन्त्याः , जा पियक्ष दिसिचकं, ता तं निच्छे ससुरपुरं ॥१२॥ श्रुत्वा विपाकं खलु बन्धुमत्याः। तो अप्पं जाणाव, केण वि पुरिसेण निययससुरस्स। भव्या जना निर्मलशीलनाजतं सुणिय हा, किमयं ति, जंपिरो उट्टिो सो वि ॥ १३ ॥ स्तद्धत्त देशाद्यविरुद्धमेनम् ॥ ३७॥ध००। अश्वम्जडवेसविसे-सरयणशंकारसारभूसाए । अणुब्भामग-अनुभ्रामक-पुं०। मौलग्रामे भिक्षापरिमाणशीबंधुमईए सहिनो, जा से पासे स मल्लिप ॥ १४ ॥ ले, वृ० १ उ०। पररयणकणयमय-विनृसियं ताव रुश्रकरजयझं । अणुजव-अनुभव-पुं० । अनु-भू-अप् । स्मृतिभिन्ने झार्ने, वि. बंधुमईप छिन्नं, केण वि तयारचोरेण ॥ १५ ॥ षयानुरूपभवनाच बुद्धिवृत्तेरनुजवत्वम् । अनुभवश्व-प्रत्यक्षानुतत्तो सो भारक्खिय-जीयो नासिनु फसि संपत्तो। मानोपमानशाब्दभेदेन चतुर्विध इति नैयायिकादयः। वेदान्तिपहपरिसमवससुत्त-स्स बंधुदत्तस्स पासम्मि ॥१६॥ नो मीमांसकाश्च अर्थापत्त्युपलब्धिरूपमधिकं दद्वयमुररीच. तेणं च धुत्तयाए, चितिय मिणमेव पत्तकाझं मे। कुः। वैशेषिकाःसौगताश्च प्रत्यक्वानुमानरूपमेवानुभवद्वयं स्वीश्य मुत्तु तस्स पासे, करजुयलं तकरो नही ॥१७॥ चकुः, अन्येषां सर्वेषामनयोरमतर्भावात् । सांख्यादयः प्रत्यक्कापच्या गयतसवरतुमु-ससवणबुको सलुइओ रखो। नुमानशाम्दा एवेति भेदत्रयीमङ्गीचकुः। चार्वाकाः प्रत्यकमात्रचोरुति काउ तेर्दि, सूझाए झत्ति पक्वित्तो ॥१८॥ मिति भेदः । वाच । स्वसंवेदने, पञ्चा० ५ विव० । श्रा० । अह इसारो सिठी, नियपुत्तिए निश्तु तमवत्थं । आव०। प्रश्न। बहु कूरिकण पत्तो, जा जामाउयसमीर्य पि ॥ १५॥ अनुभवलकणं च योगदृष्टिसमुच्चयानुसारेण लिख्यतेतात सलाजिनं, सहसा पिच्छित्ति बहु च पसचित्ता । यथार्थवस्तुस्वरूपोपलब्धिपरभावारमणस्वरूपरमणतदास्थाअंसुभरपुत्रनयणो, दुहियो से कुणश् मयांक ॥२०॥ दकत्वमनुभवः। इत्तो य सुजसनामा, चउनाणी तत्थ आगो तं च । तदएकमममिउं पत्तो सिझी, गुरुवि य कहर से धम्मं ॥ २१॥ संध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । प्रो भविवा! उम्भमवे-सवाजणं कुणह चयह परुसगिरं । चितह जवस्म रूवं, जेण न पाचेह दुक्खाई ॥२२॥ बुधैरनुजवो दृष्टः, केवलार्कारुणोदयः ॥१॥ ती सोन संचिगी, सिही पणमितुं पुच्छर जयवं!। व्यापारः सर्वशाखाणां, दिमदर्शनमेव हि । मह जामा चयडहिया-हि किं क्रयं मुक्कयं पुचि ॥ २३॥ । पारं तु प्रापयत्येकोऽ-नुज वो जववारिधेः॥॥ भणा गुरु अभिरामे, साम्गिामं पि शत्थया पगा। अतीन्द्रियं परं ब्रह्म, विशुखानुजवं विना । आसि अडवि व्व बदमय-बावसुया घुम्गया विहवा ॥२४॥ सा उयरकंदरापू-रणथमीसरगिहेसु निच्चं पि । शास्त्रयुक्तिशतेनापि, न गम्यं यद् बुधा जगुः ॥ ३ ॥ कम्मं करे पुत्तो, चारए वच्चरुवाई ॥ २५ ।। झायेरन हेतुवादन, पदार्था यद्यतीन्धियाः । www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy