SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ कानुन्धरा अनुसन्धराः स्वनामध्यातेषु नागराजेषु, जी० ३ प्रति० । (३०१) अभिधान राजेन्द्रः | सहने तायापायचा कहि णं जंते ! वेलंधरणागरायाणो पत्ता ? । गोयमा चतारे अणुवेलंरणागरायाणो पच्छता । तं जड़ाककोडर, कदम, कलासे, अरुणप्पने । एतेसिंह भंते! चढं अरणागराई कति आवासपब्वया पएणता ?। गोयमा ! चत्तारि श्रावासपव्वया पण्णत्ता । तं जहा फोड, कदम, कडलासे, रुप्प कहि भेने कफोमगस्त अलंचरराइस्स ककोडए णामं आवासप बनेपा । गोषमा ! जंबुद्दीचे दीवे मंदरस्स पन्चयस्स उत्तर पुरच्त्रिमेणं लवणसमुदं वायालीसं जोयणसयाई उगाहिचा एस्य णं कोटयस्स गरायस्स ककोदर णाम आवासे पत्ते, सत्तरसएकवीसाई जोयणसयाई, तं चेत्र पमा गोयूनस्स, वरिं सम्बरणाम अच्छे नाव निरवसेसं जाव सीहासणं सपरिवारं अहो स बहूई उप्पलाई कको बगपभाई से तं देव णवरिं कको मगपव्यस उत्तरपुर छिमेणं, एवं चैव सव्वं कदमगस्स वि सो चैत्र ग म अपरिमेसियो, वरिं दाहिणपुरच्त्रिमेणं आवासो विज्जू जिज्भावी राहाणी, दाहिणपुर चिकमेणं कनि जा सेन एवं चैव वरं दाणि कलामा वि रायहाणी, ताए चैत्र दिसाए अरुणप्प वि उत्तरपुरच्छिरायद्दाली विताए चैत्र दिसाए चत्तारि वि एगपमा , , " या सव्वरयणमया य ।। कहि मियाद) कति मदन्त अनुबन्धरराजः प्रता भगवानाह - गौतम! चत्वारोऽनुवेलन्धर राजाः प्रज्ञप्ताः । तद्यथाकर्कोटकः, कर्दमकः, कैलासः अरुणप्रभश्च । (पसि णमित्यादि ) दमनुवेम्परजानां कति श्रावासपर्व! ताः प्रज्ञप्ताः !! जगवानाह - गौतम ! एकैकस्य एकैकभावेन च स्वारोऽनुजानामावास तथा टकः, विद्युत्प्रभः कैलासः, श्ररुणप्रभश्च । कर्कोटकस्य कर्कोटक, कमस्य विज कैलासस्य कैलासा, घरमा रुणप्रभ इत्यर्थः । 'कहि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह - गौतम ! जम्बूद्वीपे दीपे मन्दरस्य पर्वतस्योत्तरपू दिशिणसमुरारिंशतं योजना अत्र एतस्मिन्नवकाशे कर्कोटकस्य भुजगेन्द्रस्य जगराजस्य क कीटको नाम आवास पर्वतः प्रज्ञप्तः । (सत्तरस एक्कची साइं जोयणसपा) इत्यादिका गोस्तपस्यावासपर्वता ता, संवेदापि हीनातिरिक्ता प्रणितव्या । नवरं सर्वरत्नमय इति वक्तव्यं नामनिमित्तचिन्तायामपि, यस्माश्च कुलासु कुल्लिकासु वापी, याबद् विलपङ्किपु, बहूनि उत्पलानि यावत् शतसहस्रपत्राणि कर्कोटप्रभाणि कर्कोटकाकाराणि ततस्तानि कर्कोटकानीति व्यवह्रियन्ते । तद्योगात्पर्वतीऽपि कर्कोटकः । तथा कर्कोटकनामा देवस्तत्र पल्योपमस्थितिकः परिवसति । ततः कर्कोटस्वामिवान् कर्कोटक राज पान्यपि स्यावासपर्यन 1 1 Jain Education International , - स्य उत्तरपूर्वस्यां दिशि तिर्यगवान द्वीपसमुधान् यतिवयान्यरिमन् प्रणसमुद्देशयोजनाक काम राजधानी, विजया राजधानीय प्रतिपत्तव्या पर्व कर्दमकद कम्यताऽपि भावनीया नवरं जम्बूद्वीप मन्दस्य पर्वतस्य लवणसमु दक्षिणपूर्व दक्षिणापरस्यां कैनाशः, अपरोत्तरस्यामरुणप्रनः । नामनिमिचिन्तायामपि यस्मात् कर्दम के आवास पर्वते उत्पलादीनि क प्राणि ततः कर्दमक भावना प्रागिय अन्यस्म द्युत्प्रनो नाम देवः पस्योपमस्थितिकः परिवसति, स च स्वनाबाद मंत्रियः बक्कमो नाम कुङ्कुमागुरुकर्पूरकस्तूरिका मेलापकः कुङ्कुमगुरुक 1 चन्दनानि च महात्मनामी क्षमः ॥ ततः प्रायुर्वेदकमनवादी पूर्वपदसोपे सत्यमेतद कदम मुच्यते। केाशे कैलाशमभाणि उत्पलानि के कैलाशनामा च तत्र देवः पच्योपमस्थितिकः परिवसति, लाशः । एवमरुणप्रभेऽपि वक्तव्यम् । कर्दमका राजधानी कर्दमकस्याऽऽयासपर्वतस्य दक्षिणपूर्वया कैलासा, कैारास्थायासपर्वतस्य दक्षिणाsपरया अरुणप्रभा अरुणप्रभस्यावासपर्वतस्यापरोत्तरायां तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिव्रज्यान्यस्मिन् लवणसमुळे विजया राजधानीव वक्तव्या । जी०३प्रति० ॥ अनु०जी०३ प्रति अभि मानरहिते, उत्त० २ श्र० । - ततः अब्ज मपसत्यकुक्खि-अनुकट प्रशस्त कुक्षि- त्रि० । अनुद्भटोsनुल्बणः प्रशस्तः प्रशस्तलक्षणः पीनः कुक्रिर्यासां ताः अनुप्रशस्तपः ०२० समुद्भवेष-पुं० [जिनोचितमेपथ्यप स च तृतीयश्रावकगुणविशिष्ट इति । संप्रत्यनुद्भटवेष इति तृतीयं नेदं प्रविकटयिषुर्गा थापूर्वाईमाह सदर पसंतो धम्मी, उभमवेसो न सुंदरी तस्स । " ( सहर त्ति ) राजते शोजते, प्रशान्तः प्रशान्तवेषो धर्मी धर्मवान् धार्मिको, नावधावक इत्यर्थः । श्रतः कारणादुद्भटवेषः षिगजनोचितनेपथ्यः । " लंखस्स व परिहाणं, गसर व चंगे त हंगिया गाढा । सिरवेढो ढमरेणं, वेसो एसो सिडंगाणं ॥ १ ॥ लिहिणेण मभ्गदेसो, उग्घाको नाहिभंगलं तह य । पासाय अ पहिया, कंचुयओएस येसा ॥२५॥ इत्यादिरूनसुद नैव शोभाकारी तस्य धार्मिकस्य । स हि तेन सुतरामुपहासस्थानं स्यात् । “नाकामी मण्डनप्रियः" इति लोको करिह लोकेऽपि कदाचिदर्थं प्राप्नुयाद्, बन्धुमतीवत् । अन्ये पुनराहु:"संतलयं परिठाणं, जलं च चोवाइयं च मज्झिमयं । सुसिलिमुत्तरीयं, धम्मं लच्छि जसं कुराई ॥ १ ॥ परिहारामणुभरवल-एकोडिमज्झाय मरणुसरंतं तु । परिहाणमकमंती, पोहोर सुसिल इत्यादि एतदपि संगतमेव किन्तु कचिदेव देशे कुले या पटते धावकास्तु नानादेशेषु च संभवन्ति तस्माद्देश कुलविरुद्धोष इति व्याख्यानं व्यापकमिह संगतमिति । बन्धुमतीज्ञानं त्वेवम्अन्य नामलिनी, न परिभूया न For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy