SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ र०२ (३५३) अणुभव अनिधानराजेन्द्रः । अणुभाग कालेनैतावता प्राः, कृतः स्यात्तेषु निश्चयः ॥ ४ ॥ अन्येषां तु प्रयुत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी केषां न कल्पनादवी, शास्त्रकीरानगाहिनी। वर्गणा । एवमनया दिशा एकैकरसभागवृकानामणूनां समुदा यरूपा वर्गणाः सिकानामनन्तभागेऽनव्येभ्योऽनन्तगुणा घाविरलास्तधसास्वाद-विदोऽनुन्नवजिह्वया ॥५॥ च्याः। पतासां चैतावतीनां वर्गणानां समुदायः स्पर्द्धकमित्यपश्यन्तु ब्रह्म निईन, निन्दानुभव विना । भिधीयते । परन्त श्वोत्तरोत्तररसवृद्ध्या परमाणुवर्गणाः। श्रकथं लिपिमयी दृष्टिाङ्मयी वा मनोमय ॥६॥ प्रेति कृत्या पताश्चानन्तरोक्तानन्तकप्रमाणाः । अथ सरकल्पनया न सुषुप्तिरमोहत्वा-त्रापि च स्वापजागरौ । षट् स्थाप्यन्ते-१०५ दमेकं स्पर्ककम् । श्त ऊर्द्धकोत्तरया कल्पनाशिल्पविश्रान्ते-स्तुयों वाऽनुजवो दृशा ॥ ७॥ निरन्तररस-१०४/ वृद्ध्या, वृको रसो न झज्यते, किं तर्हि सर्वजीवानन्त-१०३/ गुणैरेव रसन्नागैर्वृद्धोलभ्यते।इति तेनैव अधिगत्याखिलं शब्द-ब्रह्म शास्त्रशा मुनिः । क्रमेणारभ्यते। | ततस्तेनैव क्रमेण तृतीयमित्यादि यावदस्वसंवेद्यं परं ब्रह्माऽनुभवेनाधिगच्छति ॥८॥ नन्तानि रस-110 स्पर्ककानि उत्तिष्ठन्ते । अष्ट० २६ अष्टछ । तीव्रमन्दतया द्विविधोऽनुभागःस्वेन स्वेन रूपेण प्रकृतीनां विपाकतो वेदने, विशे। अयं चानुभागः शुभाशुन्नभेदेन द्विविधानामपि प्रकृतीनांतीअणुभवण-अनुजवन-न० । कर्मविपाकवेदनेऽनुनाचे, आव० व्रमन्दरूपतया द्विविधो भवति । ___अतोशुभशुभप्रकृतीनां येन प्रत्ययेनासौ तीवो ४०॥ __ वभ्यते, येन च मन्दः तन्निरूपणार्थमाहअणुभविउं-अणुलवितुम्-अव्य० । नोक्तमित्यर्थे, " वेयणा तिब्बो असुहसुहाणं, संकेस विसोहिओ विरज्जयो । अणुभविउ जे संसारम्मि अणंतए" उत्त० १० अ० । अणुभवित्ता-अनुनय-श्रव्य०। अनुभवं कृत्वेत्यर्थे, प्रश्न १ मंदरसो गिरिमहिरय-जलरेहासरिकसाएहिं ॥६३।। आश्र द्वा। तत्र प्रथमं तावत्तीवमन्दस्वरूपमुच्यते पश्चादकरार्थः । इह घो षातकीपिचुमन्दाद्याभवनस्पतीनां सम्बन्धी सहजोऽर्जीवों अणुनाग (व)-अनुनाग(व)-पुं०। चैक्रियकरणादिकायामचि द्विमागावों भागत्रयावतैश्च यथाक्रम कटुकः कटुकतरः कटुत्यशक्ती, स्था०२ वा ३ उ०। ज्ञा० श्रावकाचप्रामाहात्म्ये, कतमोऽतिशयकटुकतमश्च; तथेचतीरादिद्रव्याणां सम्बन्धी सूत्र०१ श्रु० ५०१ उ० । वर्णगन्धादिगुणे, विशे०। शापाद्य- सहजोऽवित्तों द्विन्नागावों जागत्रयावर्तश्च यथासंख्य नुग्रह विषये सामर्थ्ये, प्रशा० २ पद । अनु पश्चाद् बन्धोत्तर- मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो जसाद्यसम्बकालं जजन सेवनमनुजजनम्,अनुभागः। कर्म०६ कर्म । कर्मणां म्धाद्यथा तीवो भवति तथतेषामेव पिचुमन्दादीनां वीरादीनां विपाके, सूत्र०१ श्रु०५०१ उ० । दये, रसे च । स्था०७ च द्रव्याणां सम्बन्धी सहजो रसो जललवविन्द्वर्द्धचुलुकचुमुवा० । दर्शातीवादिभेदे रसे, स०।"अनभागो रसः प्रोक्ता, कप्रसृत्यजलिकरककुम्भद्रोणादिसम्बन्धाद्यथा बहनेदं मन्दप्रदेशो दलसंचयः" कर्म० ५ कर्म० । अनुभागः, रसः, अनुन्नाव तरादित्वं प्रतिपद्यते तथा अर्कावर्तादयोऽपि रसाः । यथा जइति पर्यायाः। सलवादिसम्बन्धान्मन्दमन्दतरमन्दतमादित्वं प्रतिपद्यन्ते तथैअनुनागस्य किश्चित्तावत् स्वरूपमुच्यते वाशुनप्रकृतीनां शुभप्रकृतीनां च रसास्तारशतारशकपायवशाछह गम्नीरापारसंसारसरित्पतिमध्यविपरिवर्ती, रागादिसचि. तीव्रत्वं मन्दत्वं चानुविद्धतीति । अकरार्थोऽधुना विवियते. वो जन्तुः पृथकसिद्धानामनन्तनागवर्तिभिरजव्यज्योऽनन्त - तीबोरसो भवति । कासामित्याह-(असुहसुहाणं ति) अशुभाश्च गुणैः परमाणुभिर्निष्पन्नान् कर्मस्कन्धान प्रतिसमयं गृह्णाति । शुजाश्चाशुभशुजाः, तासामशुभशुभानाम्, अशुनप्रकृतीनां शुभतत्र च प्रतिपरमाणुकषायविशेषान् सर्वजीवामन्तगुणान् अनुन्ना. प्रकृतीनां चेत्यर्थः। कथमित्याह?- संकेसविसोहिश्रोत्ति)संक्लेशगस्याविनागपलि (रि) च्छेदान् करोति । केवलिप्रज्ञया विद्यमानो श्व विशुक्रिश्च संकेशविशुझी,ताभ्यां संक्लेशविशुफितः, आद्यादेयः परमानकृष्टोऽनुनागांशोऽतिसूक्ष्मतयाऽर्द्धनददाति सोऽविना राकृतिगणत्वात् तस्प्रत्ययः। यथासंख्यमशुभप्रकृतीनां संक्वेगालिच्छेद सच्यते । उक्तं च-“बुढी निजमाणो, अणुभार्ग सो शेन शुभप्रकृतीनां विशुकेत्यर्थः । श्दमत्र हृदयम्-अशुभप्रकृतीनां नदेश जो अद्धं । अविभागपबिच्छेत्रो, सोहि अणुभागबंधम्मि"। नशीतिसंख्यानां संक्लेशेन तीव्रकषायोदयेन तीव उत्कटोरसो तत्र चैकैककर्मस्कधे यः सर्वजघन्यरसः परमाणुः सोऽपि के नवति। सर्वाशुभप्रकृतीनां तद्वन्धविधायिनां जन्तूनां मध्ये यो य वनिप्रया विद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् रसन्नागान् उत्कृष्टसंक्लेशो जन्तुः स स तीवरसं बजातीत्यर्थः। शुभप्रकृती. प्रयच्छति ; अन्यस्तु परमाणुः तानविभागपलिच्छेदानेकाधिका नांविशुद्धया कषायविशुद्ध्या तीनोऽनुभागो भवति। शुन्नप्रकृतिप्रयच्चति अपरस्तु तानपि अधिकान् अन्यस्तु तानपि चतुर बन्धकानां मध्ये यो यो विशुद्धयमानपरिणामः स स तासां धिकमित्यादिवृद्ध्या तावन्नेयं यावदन्य उत्कृष्टरसः परमाणुमौल तोत्रमनुभागं बनातीत्यर्थः । उक्तस्तीवरसस्य बन्धप्रत्ययः । राशेरनन्तगुणानपि रसभागान् प्रयच्छति । अत्र च जघन्यरसा सम्प्रति स एव मन्दरसस्याभिधीयते-(विधजयो मिंदरसो ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसन्नागयुक्तेष्वप्य- त्ति) विपर्ययेण विपर्ययत उक्तवपरीत्येन मन्दोऽनुत्कटो रसो सत्कल्पनया शतरसांशानां परिकल्प्यते । एतेषां न समुदायः नवति । भयमर्थः-सर्वप्रकृतीनामशभानां विशुद्ध्या मन्दो रसो समानजातीयत्वादेका वर्गणेत्यभिधीयते । अन्येषां त्वेकोत्त- | जायते, शुभानां तु मन्दः संक्शेनेति । उक्तः संक्नेशविशुद्धिरशतरसभागयुक्तानामानां समुदायो द्वितीया वर्गणा अपरे- वशादशुभ शुनप्रकृतीनां तीब्रो मन्दश्चानुभागः । (पकस्थाविषां तु वधुत्सातरसांशपुक्तानामपूनां समुदायस्तृतीया वर्गणा।। कीदकश्चतुर्विधोऽनुनावः) अयं चैकद्वित्रिचतुःस्थानिकभेदा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy