SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ (३०३) मणुत्तरपरक्कम अनिधानराजेन्दः । अणुत्तरोववाइयदसा अनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगासंभवात् ,ततोऽ- स्थितस्यैकम, अपरं तिर्यकस्थितस्य, अन्यद्गुणोन्नतिरूपम् । स्था० नुत्तरपराक्रमानित्येतदतिरिच्यते । नैव दोषः-अस्य अनादि- १ ग० । विजयादिविमानेष्पपत्तिमत्सु साधुषु, स्था० प्वा० । सिद्धेश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिषधपरत्वात् । तथाहि-कैश्चिदनुत्तरपराक्रमत्वमन्तरेणैव हिरण्यग अत्तरोववाश्या णं नं ! देवा केवइएणं कम्मावमेसणं भीदीनामनादिविवक्षितभगयोगोऽभ्युपगम्यते । उक्नं च-"शा. अणुत्तरोववाइयदेवताए उबवला ? । गोयमा ! जावइयं नमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्मश्च, | बट्टनत्तिए समणे णिगंथे कम्मं णिज्जरेश, एवइएणं सह सिद्धं चतुष्टयम्" ॥ १ ॥ इत्यादि । अ०म० प्र० । कम्मावसेसेणं अणुत्तरोवाइयदेवताए उववामा ॥ अणुत्तरपुस्मसंचार-अणुत्तरपुण्यसंचार-पुं० । अनुत्तरः सर्वो- (जावइयं उडभत्तिए इत्यादि) किल षष्ठभक्तिकः सुसाधुत्तमहेतुत्वात् तत्काात्पुण्यसभारः तीर्थकरनामकर्मलक्कणो र्यावत्कर्म कपयति, पतावता कर्मावशेषेणानिर्जीणेनाऽनुत्तरोपयेषां ते तथा । तीर्थकृत्सु , पं० सू०४ सूत्र । पातिका देवा उत्पन्ना इति । भ० १४ २०७१०। अणुत्तरविमाण-अनुत्तरविमान-न० नेपामन्यान्युत्तराणि विमा अणुत्तरोववाइयदसा-अनुत्तरोपपातिकदशा-स्त्री० । ब० व० । नानि सन्तीत्यनुत्तरविमानानि । चतुर्दशदेवलोकवास्तव्यानुत्त- अनुत्तरोपपातिकवक्तव्यताप्रतिबका दशा दशाऽध्ययनोपसक्किरोपपातिकदेवविमानेषु,अनु०(अत्र वक्तव्यं विमान'शब्दे यक्ष्यते) तादशाध्ययन प्रतिबद्धप्रथमवर्गयोगाद्दशा प्रन्यविशेषोऽनुत्तरोप"कह ण नंते ! अणुत्तरविमाणा पत्ता? । गोयमा ! पंच अणु- पातिकदशा । स्था० १०० अनु०। नवमेऽने, नं० पास01 तरविमाणा पमत्ता । तेण नंते! किं सखेज्जवित्थमा असंखज से किं तं अणुत्तरोववाश्यदसाओ अत्तरोवाइयदवित्थमा य? | गोयमा! संखज्जविस्थमा य असंखेज्जवित्थमा | य"भ०१३ श०२ उ०। "करणं भंते! अणुत्तरविमाणा पम्म सासु णं अणुत्तरोववाइयाणं नगराई उज्जाणाई चश्याई सा? गोयमा! पंच अणुत्तरविमाणा पामत्ता । तं जहा-विजए, वणखंडाई रायाणो अम्मापियरो समोसरणाई धम्मायरिवेजयंते,जयंते,अपराजिए, सबसिके य" । भ०६श०६ उ० । या धम्मकहाओ इहलोगपरलोइया इविविससा भोगपरिच्चाअणुत्तरोववाश्य-अनुत्तरोपपातिक-पुं० । अनुत्तरेषु सर्वोत्त- या पव्वजाओ सुयपरिग्गहा तवोवहाणाई परियागो पमेषु विमानविशेषेषु उपपातो जन्मानुत्तरोपपातः ; स विद्यते मिमाओ सोहणाओ जत्तपाणपञ्चक्खाणाई पाओवगमयेषां तेऽनुत्तरोपपातिकाः । अ०। उत्तरः प्रधानः । नास्योत्तरो णाई अणुत्तरोववाओ सुकुलपच्चाओ पुण वोहिलाहो अं. विद्यते इत्यनुत्तरः । नपपतनमुपपातो जन्मत्यर्थः, अनुत्तरश्वासा तकिरियाओ आपविजंति अणुत्तरोंववाइयदसामु णं तिखुपपातश्चेत्यनुत्तरोपपातः ; सोऽस्ति येषां तेऽनुत्तरोपपातिकाः। सर्वाधिसिकादिविमानपञ्चकोपपातिषु, । स्था०१०म० । विज स्थकरसमोसरणाईपरममंगलजगहियाइंजिणातिसेसा य बयाद्यनुत्तरविमानवासिनि, स०.१ समः। दुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिअनुत्तरोपपातिकानामनुत्तरोपपातिकत्वम् रजसाणं परिसहसेमरिउवापमद्दणाणं तवदित्तचरितणाअस्थि णं ते! अणुत्तरोववाइया देवा । हता! अस्थि । ण सम्पत्तसारविविहप्पगारपसत्थगुणसंजुयाणं अणगारमसे केणढे णं नंते ! एवं बुच्च अणुत्तरोववाइया देवा?। हरिसीणं अणगारगुणाण वमो उत्तमवरतवविसिष्णाण गोयमा! अणुत्तरोववाश्याणं अणुतरा सदा अणुत्तरा| जोगजुत्ताणं जह य जगहियं भगवओ जारिसा इमिविसे-- रूवा जाव अपात्तरा फासा, से तेगडे णं गोयमा ! एवं सा देवासुरमाणुसाणं परिसाणं पाउन्जायो य जिणसमीचं बुच्चइ जाव अणु त्तरोववाइया देवा ।। जह य नवासंति जिणवरं,जह य परिकहति धम्म, लोगगु(अस्थि णमित्यादि ) ( अणुत्तरोववाश्यत्ति ) अनुत्तरः रू अमरनरमुरगणाणं सोऊण य तस्सनासियं अवसेसकम्मसर्वप्रधानोऽनुत्तरशब्दादिविषययोगादुपपातो जन्मानुत्तरोपपातः, सोऽस्ति येषां ते अनुत्तरोपपातिकाः ।भ०१४ श०७ उ॥ विसयविरत्ता नरा जहा अनुवंति, धम्ममुदाल संजमं तवं वा भेदा अनुत्तरोपपातिकस्य विवहविहप्पगारं जह वहणि वासाणि अणुचरिता आराहिसे कि त अत्तरोववाश्या । अगुत्तरोववाझ्या पच यनाणदसणचारतजोगा जिणवयणमाणुगयमाहियसुभासिय. विहा पप्मत्ता । तं जहा-विजया, वैजयंता, जयंता, अप त्ता जिणवराण हिययेण मणुणेत्ता जे य जहि जत्तियाराजिया, सबढसिका। ते समामो दुविहा पाता। णि जत्ताणि अश्त्ता सण य समाहिमुत्तमज्काजोतं जहा-पज्जत्तगा य अपजत्तगा य । प्रज्ञा० १ पद । गजुत्ता नववन्ना मुणिवरोत्तमा, जह अणुत्तरएसु पावंति (अन्तक्रियादयोऽस्य स्वस्थान एव दृश्याः) जह अणुत्तरं तत्थ विसयसोक्खं तो य चुआ कमेण का. उच्चत्वम् हिंति संजया जहा य अंतकिरियं एए अन्ने य एवमाश्त्था अणुत्तरोववाइयाणं देवाणं एगा रयणी उहं नच्चत्ते- | वित्थरेण ॥ एं पन्नत्ता । अनुसरोपपातिकदशाम तीर्यकरसमवसरणानि । किनृतानि? (एगा रयणि त्ति) हस्तं यावत् ,कोश कौटिल्येन नदी इतिव- । परममाङ्गल्यजगहितानि , जिनातिशेषाश्च बहुविशेषाश्च"देहं दिह द्वितिया। (नहुँ नच्चत्तेणं त्ति) बस्तुनो ह्यनेकधोचवमूर्य-1 विमलसुयं" इत्यादयश्चतुखिशदधिकतरा वा, तथा जिनशि Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy