SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अणुत्तरोववाइयदसा श्रभिधानराजेन्द्रः। अणुदहमाण ध्याणां चैव गणधरादीनाम। किंभूतानामत आह-श्रमणगणप्रव. या धम्मकहाओ इहलोइयपरलोइया इहिविसेसा भोगपरगन्धहस्तिनां, श्रमणोत्तमानामित्यर्थः। तथा स्थिरयशसां, तथा रिचाया पन्धज्जाओ परियागा सुयपमिग्गहा तबोवहाणाई परीषहसैन्यमेव परीषहवृन्दमेव, रिपुवलं परचक्रं, तत्पमर्दनानां पमिमाओ उपसग्गसंलेहणाओ भत्तपञ्चक्खाणाई पाओवगतथा दववदावाग्निरिव,दीप्तान्युज्ज्वशानि, पागन्तरेण तपोदीनानि' यानि चारित्रज्ञानसम्यक्त्वानि, तैः साराः सफलाः, विविध- मणाई अणुत्तरोववाइ त्ति उवक्त्तीसुकुझपञ्चायाइओ पुण बोप्रकारविस्तारा अनेकविधप्रपश्चाः। प्रशस्ताश्च ये क्षमादयो गु-| हिलाभा अंतकिरियाअोय आघविज्जति अणुत्तरोववाश्यदणातैः संयुतानाम् । कचिद् 'गुणध्वजानामिति' पाम तथा अ. साणं परित्ता वायणा संखिज्जा अणुप्रोगदारा संखिज्जावेका नगाराश्च ते महर्षयश्चत्यनगारमहर्षयः, तेषामनगारगुणानां वर्णकः श्लाघा, पाख्यायत इति योगः।पुनः किंभूतानां जिनशि. संखिज्जा मिलोगा संखिज्जाओ निज्जुत्तीओ संखिज्जाओ प्याणाम् ?, उत्तमाश्च ते जात्यादिनिर्वरतपसश्च तेच से विशिष्ट- संगहणीश्रो संखिज्जाओ पमिवत्तीश्रो से णं अंगठ्याए नज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमयरतपोविशिष्टज्ञानयोगयुक्ता- वर्म अंगे एगे सुयखंधे तिन्नि वग्गे तिन्नि उद्देसणकाला तिन्नि नाम । किंच। अपरे यथा च जगतिं भगवत इत्यत्र जिनस्य शा समुद्देसणकाला संखिज्जाई पयसहस्साई पयगेणं संखिसनमिति गम्यते । यादृशाश्च ऋद्धिविशेषा देवासुरमानुषाणां, रत्लोज्यसकयोजनमानविमानरचनं सामानिकाद्यनेकदेवदेवी ज्जा अक्खरा आएं ताऽऽगमा अणता पज्जवा परित्ता तसा कोटिसमवायनं, मणिखराकमरिमतदएकपटुप्रचलत्पताकाश अणंता थावरा सासयक मनिबद्ध निकाइया जिणपात्ता तोपशोभितमहाश्वजपुरःप्रवर्तिन, विविधाऽऽतोद्यनादगगनाभो. नावा आपविजंनि पन्नाविनंति परूविज्जति दंसिर्जति गपूरणं, चैवमादिबक्कणाः, प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं निदंसिज्जति नवदंसिज्जंति, से एवं आया एवं नाया एवं चतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्न विन्नाया एवं चरणकरणपरूवणा आघविज्जप, सेत्तं अणुप्रकाशन, चैवमादयश्च सम्यग्विशेषाः समवसरणगमनप्रवृताना, वैमानिकज्योतिषकाणां भवनपतिव्यन्तराणां, राजादि त्तरोववाइयदमाओ॥ मनुजानां च । अथवा अनुत्तरोपातिकसाधूनाम , किवि- | (अणुत्तरोववाइयदसासुणमित्यादि पाठसिद्धं यावभिगमनम, शेषा देवादिसम्बन्धिनस्तादशा 'श्राख्यायन्ते ' इति क्रियायो. नवरम, अध्ययनसमूहो धर्ग-। वर्गे च वर्गे च दश दशाध्ययनानि, गः । तथा पर्षदां ' संजयवमाणित्थी संजश्पुब्वेण पविसिओ वर्गश्च युगपदेवदिश्यते इति। त्रय पव उद्देशनकालाः, त्रय एव वीर' इत्यादिनोक्तस्वरूपाणां प्रार्भावाश्च प्रागमनानि , क ?- समुद्देशनकालाः, संख्येयानि च पदसहस्राणि, सहस्राष्टाधिक(जिणवरसमीर त्ति) जिनसमापे, यथा च येन प्रकारेण, पञ्च- | षट्चत्वारिंशवकप्रमाणानि वेदितव्यानि ॥ नं। विधाभिगमादिना (नपासमीवति) उपासते सेवन्ते राजा अणुदत्त-अनुदात्त-पुन उदात्तः , विरोधे नम्। 'नीचर - दयः, जिनवर तथा 'स्यायते' इति योगः । यथा च परिकथय दात्तः'पा०॥१२॥३०॥ इति लक्षितेतास्वादिषु सभागेषु स्थानेषर्जुति धर्म, लोकगुरुरिति जिनवरः , अमरनरासुरगणानां श्रुत्वा च भागे निष्पन्ने स्वरभेदे, यथा नीचैःशब्देन 'जे भिक्खू इत्थकम्म 'तस्येति' जिनवरस्य भाषितं, अवशेषाणि कीणप्रायाणि, कर्मा करे' इत्यादि । वृ०१०। णि येषां ते तथा । ते च ते विषयविरक्ताश्चेति, अवशेषकर्मविपयविरक्ताः?,नराः किम्? , यथा अभ्युपयन्ति धर्ममुदारम् । | अपदय-अनुदय-पुं० । वेलाप्राक्काले, द्वा०७ द्वा० । किस्वरूपमत आह-संजमं तपश्चापि । किम्भूतमित्याह-बहुविध- अणुदयबंधुक्किट्ठा-अनुदयबन्धोत्कृष्टा-स्त्री०। यासां विपाको. प्रकार तथा, यथा बहूनि वर्षाणि ( अणुचरिय त्ति ) अनुचर्य दयाभावे बन्धादुत्कृष्टस्थितिसत्कर्मावाप्तिः; तासु कर्मप्रकृतिश्राव्य, संयमं तपश्चेति वर्तते । तत आराधितज्ञानदर्शनचा षु, पं0 सं. ३ द्वा० । ताश्च 'नारयतिरिउरलदुगुं' इत्यादि. रित्रयोगाः। तथा (जिणवयणमणुगयमहियभासियत्ति) जिनव गाथया 'कम्म' शब्द तृ० भा० २७६ पृष्ठे दर्शिताः ) चनमाचारादि , अनुगत संबळ नादवितर्दमित्यर्थः ; महितं पूजितम, अधिकंवा भाषितं यरध्यापनादिना ते तथा । पागन्तरे प्राणुदयवई-अनुदयवती-स्त्री० । " चरिमसमयम्मि दलिय, जिनवचनमनुगत्याऽऽनुकूल्येन सुष्टुभाषितं यैस्ते जिनवचनानुगा जाास अन्नत्थ संकमे ताओ । अणुदयवई" यासां प्रकृतीनां तिसुभाषिताः। तथा [जिणवराण हियएण मपुराणेन ति] इति दलिकं चरमसमयेऽन्यसमये, अन्यत्राऽन्यप्रकृतिषु, स्तिबुकसंपठी द्वितीया) । तेन जिनवरान् हृदयेन मनसा अनुनीय प्राध्य क्रमेण संक्रमयेत् , संक्रमय्य चान्यप्रकृतिव्यपदेशेनानुभावतः ध्यायेति यावत् । ये च यत्र यावन्ति च भकानि वेदयित्वा ल स्वोदयेन तावत्युदय योऽनुदयवती संझा । इत्युक्तलक्षणासु रवा च समाधिमुत्तमध्यानयोगयुक्ता उपपन्ना मुनिवरोत्तमाः कर्मप्रकृतिषु, पं० सं० ३ द्वा० । यथा अनुत्तरेषु, तथा 'ख्यायते' इति प्रक्रमः । तथा प्राप्नुव- अणुदयसंकमुकिट्ठा-अनदयसंक्रमोत्कृष्टा-खी० । यासामनुन्ति यथाऽनुत्तरं (तस्थ त्ति) अनुत्तरविमानेषु विषयसुखं, तथा | दयसंक्रमत उत्कृष्ठस्थितिलान्नः तासु कर्मप्रकृतिषु, पं० सं०३ स्यायन्ते ( तत्तो यत्ति) अनुतरविमानेभ्यश्च युताः क्रमेण करि. द्वा०। ('कम्म'शब्दे तृ०भा०३३०पृष्ठे चासां स्वरूपमावेदयिष्यते) प्यन्ति, संयता यथा वान्तः क्रियन्ते तथा ख्यायन्ते । सः॥ अणुदरंभरि-अनुदरंभरि-पुं० । अनात्मम्जरौ, द्वा० ६ द्वा० । से किं तं अशुतरोधाश्यदसायो ? । अत्तरावेवाइयद- अणुददि-देशी-कणरहिते, निरवसरे च । देना०१वर्ग । साएमणं अत्तरोववाश्याएं नगराई नजाणाई चेइया प्रादहमाण-अनुदहत-त्रि० । निसर्गानन्तरमुपतापयति, वणखमाइं समोसरणाई रायाणो अम्मापियरोधम्मायरि- | स्था० १० वा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy