SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ( ३७२) अगुमाकप्प अनिधानराजेन्द्रः। अणुत्तरपरक्कम भा, गुरुमाश्या उग्गा भिक्खा गामंतराणि अविकिहाणि अम केवलिनो दशानुत्तराणिस्थ असाझाश्य गुरुण सुबग्नं पाचग्गं जोगीण व अगाढेतराणं केवलिस्स णं दस अणुत्तरा पसत्ता। तं जहा-अणुसरे सुखनं पाचग्गं, पयाणि णव सुणेति, अत्थं सुणति, साहवो म. भिणवं गुणेति वा सादेति वा कृज्जुयारिति वा सुत्तं गेराहति नाणे, अत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, परियट्टेति उज्जुयारेति वा सबासबुट्टाउलस्स वा गच्चस्स न- अणुत्तरे वीरिए, अणुत्तरा खंती, अणुत्तरा मुत्ती, अणुस्थि तारिस भएणं खेतं कारगं बहुव्वतिसंथरंताण चेव विसो. त्तरे प्रज्जवे, अणुत्तरे मद्दवे, अणुत्तरे लाघवे ॥ हिहाणं पलंति वा न दूरं गच्छति मासकप्पं करता चेव यदि नप्पाययति अह पुण दव्वं वत्थं पायं पुखनं खेतं वा न पहुचा, तत्र मानावरणक्षया शानमनुत्तरम, एवं दर्शनावरणक्षयाद्दताहे बहुए वि दगसंघट्ट पेवर, दूरं पि गच्च, अरुजायणपरण र्शनम,मोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाचारित्रं,चावि(गाहा)(प्रासंवणे)ते च आलंवणे विसुके सव्वं पि अणुशणायं रित्रमोहक्षयादनन्तवीर्यम, अनन्तवीर्यत्वाश्च तपः शुक्लध्यानापुगणं खेत्तकालं दुगुणतिगुणचउगुणबहुगुणे वा खेत्तकालाइ दिरूपं, वीर्यान्तरायक्षयाद्वीर्यम, इह च तपातान्तिमुक्त्यार्जवकमाणुमाया पकप्पम्मि । एस अणुमाकप्पो। पं० चू० । मादवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भवन्ति । सामान्यविशेषयोश्च कथंचिद्भेदाद्भेदेनोपात्तानीति । अणुएहसंवट्टियककसंग-अनुषणसंवर्तितकर्कशाङ्ग-त्रि०ाभि स्वा० १० ठा। वृद्धिरहिते च । आचा०१ श्रु०११०१३०। क्षापरिभ्रमणाभावादुष्णलगनाभावेन संवर्तितानि वर्तुलीभू नास्त्यस्योत्तरं सिद्धान्त इत्यनुत्तरम् । यथाऽवस्थितसमस्तनानि अत एवाऽकर्कशानि अङ्गानि पाणिपादपृष्ठोदरप्रभृती. वस्तुप्रतिपादकत्वादुत्तमे, आव० ४०। सूत्र० । सर्वोत्कृष्टे नियेषां ते अनुष्णसंवर्तितकर्कशालाभिक्षाणामभावादुष्णसं. श्रीजिनधर्मे, सूब०१ ०५१०१ उ०। बन्धाभावेन शीतीभूतानेषु, “अणुएहसंवट्टियकक्कसंगा, गिगहंति जं अनि न तं सहामो" वृ० ३ उ०। अणुत्तरगइ-अनुत्तरगति-निः । सिद्धिगतिप्राप्ते, “ एस क रेमि पणाम, तित्थयराणं अणुत्तरगईणं" । द० ५०४ प० । अणुतमलेद-अनुतटजेद-पुं० । वंशस्येव द्रव्यभेदे, स्था० १० ठा। अणुत्तरग्गा-अनुत्तराण्या-स्त्री० । अनुत्तरा चासौ सर्वोत्तमअणुतडियालेय-अनुतटिकाभेद-पुं०। इक्षुत्वगादिषद् द्रव्य त्वादत्र्याच लोकाप्रव्यवस्थितत्वादनुत्तराध्या। ईषत्प्राग्भारायां पृथिव्याम, सूत्र०१६०६०। भेदे, प्रशा० ११ पद । (तद्भेदाः 'सहदब्वभेय' शब्दे वक्ष्यन्ते) प्रशुत्तरण-अनुत्तरण- नन विद्यते उत्तरणं पारगमनं यअणुतप्पि ( ए )-अनुतापिन्-त्रि० । अकल्पं किमपि प्रति. स्मिन् सति इत्यनुसरणः। पारगमनप्रतिबन्धक, उत्त०१०। सव्य अनु पश्चाद् हा! दुष्ठु कारितमित्यादिरूपेण तपति सतापमनुभवति, इत्येवंशीलोऽनुतापी । प्रकल्पप्रतिसेवनान अगुत्तरणवास-अनुत्तरवास (पाश )-पुं० । न विद्यते उत्तन्तरं पश्चात्तापविशिष्टे, व्य०१ उ०। रणं पारगमनमस्मिन् सतीत्ययुत्तरणः। स चाऽसौ वासश्चा वस्थानमनुत्तरणवासः । अनुत्तरणवासहेतुत्वाद् आयुर्घतअणुताव-अनुताप-पुं० । पश्चात्तापे, आव०४० सा०। मित्यादिवदनुत्तरणवासः। यद्वा-प्रात्मनः पारतन्त्र्यहेतुतया अणुतावि ( ण् )-अनुतापिन-पुं० । पुरः कर्मादिदोषदुष्टाहा. पाशयतीति पाशः, ततोऽनुत्तरणश्चासौ पाशश्वाऽनुत्तरणपाशः। रग्रहणात् पश्चादू 'हा! दुष्टु कृतं मया' इत्यादिमानसिकता उभयत्र च सापेक्षत्वेपि गमकत्वात्समासः। संसारावस्थिती, पधारणशीले, वृ० ३ उ०। पारवश्य वा । एतच्च सम्बन्धनसंयोगस्यार्थतः फलम् । अणुताविया-अनुतापिका-स्त्री० । अनुतापयतीति अनुता उत्त०१ अ पिका । परस्यानुतापकारिकायां भाषायाम, "अणुतावियं | अणुत्तरणाणदंसणधर-अनुत्तरझानदर्शनधर-त्रि० । कथञ्चिद् खलु ते भासं भासंति" सूत्र० २ श्रु०७ अ०। भिन्नशानदर्शनाधारे, “ एवं से उदाहु अणुत्तरदंसी अणुत्तर. अणुतप्पया-अनुप्रियता-स्त्री० पूषल जायाम् 'उत्पायल्येन | नाणदसणधरे" सूत्र. १ श्रु० २ १०३ उ०।। अप्यते लज्ज्यते येन तत् उत्तप्यं, न उत्त्रप्यमनुत्त्रप्यमलज्जनीयं अणुत्तरणाणि ( ण् )-अनुत्तरज्ञानिन्-त्रि० । नास्योत्तरं प्रयथा च शरीरशरीरमतारभेदमधिकृत्य। अहीनसर्वाङ्ग शरीर. धानमस्तीत्यनुत्तरम, तच्च तज्ज्ञानं च अनुत्तरमानम, तदसंपर्कोदे, “वपुलज्जाए धाऊ, अलज्जणीश्रो अहीणस- | स्यास्तीत्यनुत्तरक्षानी। केवलिनि, सूत्र०१ श्रु०२ १०३ उ० । व्वंगो।होई अणुतप्पे सो, अविगलइंदियपडिप्पुमो"त्ति । व्य० अणुत्तरधम्म-अनुत्तरधर्म-पुं० । नास्योत्तरः प्रधानो धर्मो २उ०। उत्त०।०। विद्यते इति अनुत्तरः । सूत्र०१ श्रु० ६ ०। श्रुतचारित्राख्ये प्रात्त-अनुक्त-त्रि० । अकथिते, ध०३ अधि० । अभाषिते, धर्म, सूत्र.१ ० २ ०२ उ०। पं० सं०५द्वा०। अणुत्तरपरकम-अनुत्तरपराक्रम-पुं० । परे शत्रवः। ते च द्विअगुत्तर-अनुत्तर-त्रि० । उत्तरः प्रधानो नास्योत्तरो विद्यते धा-व्यतो मत्सरिणः, भावतः क्रोधादयः । इह भावशभिः इत्यनुत्तरः । स्था० १० ठा० । सूत्र० । अविद्यमानप्रधानतरे, प्रयोजनं, तेषामेवोच्छेदतो मुक्तिभावात् । आक्रमणमाक्रमः,पभ० श. ३३ उ० । अनन्यसदृशे, श्रा० मद्वि० । आचा। राजय उच्छेद इति यावत् । परेषामाक्रमः पराक्रमः । सोऽनुध० अनुपप्रधाने, विशे० सर्वोत्कृष्टे, अष्ट०१४ अष्टा प्रश्न सरोऽनन्यसदृशो यस्येति, "जिने तित्थयरे भगवंते अणुजरकल्प० । आ० म०प्र० । दशा । उत्त०। औ० । परक्कमे अमियणाणी"। अत्र श्राह-ये खल्वैश्वर्यादिभगवन्तःते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy