SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ .अणुग्धाइय धानिधानराजेन्द्रः। अणुग्धाइय सास्स णिरुयसम्पणिमिसेससाण य भयाजणणाका- कप्पध्यि अणुचिति अन्तुट्ठाणति किरियं सुत्तमं करेति । उस्सम्गो कारक, सोय दम्वत्रो वडमादि खीररुखेत्तो जिण- समादिगछंतो प्रत्थर पुच्छितो कप्पट्ठियेण ओदंत इति सरीरघरादिसु कामो पुम्वसूरे पसत्यादिदिणेसु य भावतो चंदता- हमाणी कहतिरावलेसु तस्सऽप्पणो य गुरुणो य साहएसु पवित्ती भवति । सो उहिज णिसीएजा, मिक्खं गेएहज्ज भंगगं पेहे । य जहन्नेण मासो, उकोसेण उम्मासा, तम्मि परिहारतवं परिवजंति। पायरियो भणति-एय साहस्स णिरुवसम्गणिमित्तंग कुविए पि बंधयस्सव,करेति नरोचतुसिणी।।३७७।। मिकाउम्सगं जाव पोसिरामि, सोगस्सुजोयगरं अणुपत्ता परिहारितो तवकिलामितो जर बुखमयाय उद्वेण सकेर, णमोऽरिहंताणं ति पारेत्ता लोगुस्सवं करं कहिता पायरि- ताहे अपरिहारियस्स अंगतोनहाति। जामिणिसीपजायो भणति मि निक्खं हिंडिकण सक्केमि,तोष्णुपरिहारिओ परिहारियनायकापट्टिो अहं ते, अणुपरिहारी य एस ते गीभो। हिं हिंमिनुं देति । जा सके नंगं पडिसेहताहे अणुपुलिंब कयपरिहारो, तस्म य सयणो विदढदेहो ॥२७१॥ । परिहारितो से पमिलेहमियं करे, जण सकेति सम्राकापायरियो पायरिया णिउत्तो वा नियममीयस्थो तस्स प्रा. | श्यनूमि गंतु, तत्थ परिहारिओ भणति-कायसमा मि गयरियाय पदापालगो कप्पाहतो भमति । सो प्रणति-अहं खामि, ताहे असे अणुपरिहारिओ करेति । ते कप्पद्विती परिहारियं गच्छतं सव्वत्थ अणुगच्छति जो सो ___ मुत्तणिवाओ इत्थं, परिहारतवम्मि होति दुविधम्मि । अपरिहारितो सो विणियमा गीयत्यो। सो से विज्जति एस ते सोचा वा णचा वा, संतुंअंतस्स प्राणादी ॥ २७ ॥ भापरिहारी,सो पुण पुवकयपरिहारियस्स असति भमो वि अकषपरिहाराविति संघयणजुत्तो दढदेहो गीयत्थी अपरि पत्थ सुत्तं निवाओ,जो परिहारतवं दुविधं नग्धार्य अणुग्घायं वहारिता विज्जति । पर्व दोसु विएसु श्म भष्मति हर तं सोचाणवावा जो संनुजति तस्स प्राणादिदोसा जवंति। एस तवं पडिववति, ण किंचि आजवति मा हुभानबह । वितियपदे साहुवंद-ण नभनो गेलपथेरअसती य । प्रात्तवचितगस्सा, वाघाओ ने न कायचो ।। २७५ ॥ आलोयणादि तु पए, जयणाए समायरेजिक्खू॥२७॥ पस आयविसुरुकारो परिहारतवं पडिवञ्जनि । एस तुके साधुवंदणत्ति अणत्थं साधुसंगिता अण्णो साधू ते दटुं भण किंचि पालवति , तुज्के वि एयं मा श्राझवह । एस तुज्के मुत्तत्येसु मरीरं वट्टमाणी वा ण पुच्चति, तुज्के वि एयं मा पु णति-अमुगसाहुस्स बंदणं करेजा, सो परिहारतवं पडिवमो कछह । एवं परियणादिपदा सव्ये जाणियव्वा । एवं पालव जस्स परिजाति यं हत्थो ते पायाणंतो बंदिउंदणकयं कथति खादिपदे आत्मार्थ चिन्तकस्य ध्यानपरिहारक्रियाव्याघातो न तस्सणं दोसो, भोगेल वि कप्पट्ठिय अपरिहारिय परि हारिओ य पते जदि तिषिण वि गिलाणा, ताहे गच्छेल्लया सर्व कर्तव्यः । श्मा ते त्रासवमादिपदा जयणाए करोत । का जयणा भएणति गच्छिल्लया परिहारिआलावणपडिपुच्छण-परियाणवंदणगमत्तो । यमाणेहिं हिंडित्ता कप्पटियस्स पणामति । सो अणु परिहारिपमिलेहणसंघामग-भत्तदाणसचुंजणे चेव ॥ २७॥ यस्स पणामति,सोवि परियस्स पणामेति । सो वि परिहारयकभासावो देवदत्तादिपुच्छादिपसु पुज्या घीतसुतस्स परियट्ट- प्पष्ट्रिय अणुपरिहारिया पणामे विपवति ।सोयमेव गच्चिगं कालनिक्खादियाण उहा। सओ सुतुहितेहिं खमणमादी- लया सव्वे गिलाणा तो ते कप्पध्यिा दिया तिनि जयणाप यंया बंदणं खेलकाश्यसमाससत्तो मत्तगोवाण सोहिति तस्स सर्व पिकरेजा, परिहारिवं गलियभायणेसु आणिो अणुतिभाषा घेप्पति उधकरणं,परोप्परं जपमिलेहेति संघाममा परिहारियस्स पणावेति,सो कप्पट्टियस्स, सो विगछिल्लयाणं परोपरं जबति, प्रत्तदा परोप्परं णा करेंति । पर्व मडलीय थेरप्रसतीए थेरा पायरिया तेर्सि वेयावच्चकरस्स असत। जति। यच्चान्यत्किश्चित्करणीयं तेन साईन कुर्वन्तीत्य- वेयावच्चकरवाघाए वा अपणोय सलद्धीमो मात्थ, ताहे परि. र्थः। श्मं गच्छवासी पत्ति हारिओ वि करेज जयणा, एसो भायणेसु हिडिवं अणुपरिहासंघाडगतो जो वा, लहुगों मासो दसएह तु पदाणे। रियस्स पणावति। कप्पहियस्स वासो अायरियाणं देति, पवमालहुगा य जत्तदाणे, सझुंजणे होतऽणुग्याया ॥२७॥ दिकजेसु पालावणादिपदे जयणाए भिक्खू समाचरेदित्यर्थः । सुत्ताणि हुश्दाणि एतेसिं चेव ग्रहं सुत्ताणं दुगादिसंगसुत्ता जदि गचिल्लगा परिहारियं पालवंति तो ताणं मासाहु । वत्तव्या । तत्थ दुगसंजोगे पम्मरस सुत्ता नवंति । तत्थ पढम. एवं जाव संघामगपदं अहम सव्येसु मासलहूं । जदि गच्छ दसमं च पते तिमि दुगं संजोगसुत्ता सुत्तं व गहिया। या प्रतं गेएहम तो चउनहुँ, एगहुं हुंजताण चमगुरु, परि ससा वारसऽत्थतो वत्तव्वा । तिगसंजोगेण धीसं सुत्ता भहारियस्स अहमु पपसु मासगुरूं, जत्तदाणसभुंजणेसु चउगुरु, वंति । तत्थ छह पन्नरसमं च होति सुत्ता सुत्तेणव गहिता । कप्पहियस्स अपरिहारियस्स दोरह वि एगसंभोगो, एते दो. विगछिपहिं समाणं श्राबावं करति । बंदामोत्ति य भणंति ससा अट्ठारस अत्थेणेव वत्तव्वा । चउसंजोगेण पत्ररस, ते ससंण करेति । कप्पठियपरिहारियाण श्मं परोप्परं करणं अत्थण बत्तव्वा । छक्कगसंजोगे एक्के तं सुत्तेणेव भणियं । एवं पते सत्तावणं संजोगसुत्ता भवंति । एतेसिं अत्थो पुब्बसमो कितिकम्मं च पडिच्छति, परिम पडिपुच्चगं पि से देति । दुगसंजोगेण उग्धातियं अणुग्घातियं वा कहं संभवति । भसोवि य गुरुमुद चिट्ठति,नदंतमवि पुच्छितो कहति।।१७६।। मति-आवत्ती से उग्धातिया कारणे उ दाउंअणुग्धातियं, एवं कप्पहिती परिहारियवंदणं पमिच्छति , परिष्मति पश्चक्खा-] उग्धाय अणुग्घायसंभवो। अहवा तवेण अणुग्धातकालतो पं देति । सुत्तत्येसु पडिपु दित्ति, सो विपरिहारियो- उग्घातियं एवं वज्जिमणं भावेतब्वं । नि० चू०१० उ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy