SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ ( ३१५ ) अनिधानराजेन्द्रः । अणुग्धाइय सानो, चं तिसयमेव जाणित्ता संभुजेति एगो भोजनम उग्धाय संकप्पाण अणुग्धातियाण तिरिह वि इमं वक्खाणं । उग्धातियं पायच्छितं वहतस्स पायच्छित्तमावास्स जाव मालोद ताव हेरं भवति, आलो तुम् सिंकपियंत दुविधं पि विदं वहति-सुद्धतवेण या परिहारतवे वा सविसुद स्स तबस्स वा परिहारतवस्स वा संकप्पियं पिसुद्धतवेण वा परिहारतवेण सुधावदेहे संकप्पा अणुग्धातियाण तिरह इमं वक्वासं । अघातियं वहंते, आवाग्घात हे उगे होति । अघातियसंकप्पिय-सुके परिहारियं तव ।। २६१ ।। पूर्ववत्, णवरं, अणुग्धातिए त्ति वप्तव्वं, जे सगच्छे सुद्धपरिहारतवाण अरुह ते राज्जंति चेव । जे परगच्छातो आगता ते पुति को भने ! परियाओं, सुचत्यअजिगहो तो कम्या । कक्खमक्खमएस य, मुदतवे मंडवादोति || २६२ ।। इमा पढमा पुच्छा । गमगीओ गीओ, महतिकं वन्यु कस्स वसि जोगो ? | तिमणि थिरमथितवे प कपजग्गां ॥ २६३ ॥ सो पुच्छिज्जति किं तुमं गीयत्थो अगीयत्थो ? । जदि सो राति गीतोऽमिति, तो पुणो जति कि आरि उभाओ ? यो रोग ? नेता ? बसभी है। पतेलि एगंतरे अक्खाए पुच्छ्रिज्जति कयमस्स तवजोग्गा सुइस्स परिहारस्स, श्रह सौ श्रगीतोऽहमिति भणिज्जति तम्रो जतिथि अथिति थिये दढो तबरबा नित्यर्थः । श्रथिरो अन्तर एव भज्जते, नान्तं नयतीत्यर्थः । पुरा थिरो अधिरो वा जति ताप कमजोगो तय कारणेनाभ्यस्ततयो । सगणम्म नत्थि पुच्छा, गणादागयं च जं जाणे । परियायजम्मदिवखा उतीसा मीसकोमी वा ।। २६४ ।। सगणे या उ णत्थि पुच्छा उ, जो सगणवासिणी सव्वे णज्जति। जो जारिसो श्रन्नगणागतं पि जं जाणे तं नो पुच्छे अ भंते ! श्रामंतणवयं परियाए ति । परियाओ दुविहो- जम्मपरियाध पारिपाचो य जम्मपरिवाओ जजस्थ एगूणतीस वीसा कहं ? जम्मठवरिसो पव्वति । तो एवमवरिसो पव्वति, तो णत्रमवरिसे पष्वति, तो ते एवमवरिसे प सीओ विसतिघरिसस्स वरिसेण सम्मतो। एवं वरिसेण सम्मतो | एवं वरिसेण समत्ती । एते च उणतीसं वीसो उक्कोसेण देखा पुचकोडी पण्यजा उपसस्स दिट्टियात दिले बरिसेण सम्मत्तो । एते वीसं उक्कोसेण देसूणा पुष्व कोडी । इदाणि सुतत्यमिति नवमस्स ततियवत्थू, जहानको सनूरणग दसतं । सुतस्य जिगहे पुए, दव्बादितवो रयणमादी ||२६|| एबमरस पुण्यजहां ततिधावारयन्काले पि ज्जति, जाहे तं अधीयं उक्कीसेण जाहे ऊणगा दसपुव्वा अधीता संमदपुण्विको परिहारतयो दिजति सुत्रस Jain Education International अणुग्धाइय एवं पमार्थ (अभिष्मति) अभिहायक से कालभाषे हि तो तोमं पुरा ( रयणमादिति) रावल प्रादिहातो कणगावली, 'सीहविक्कीलियं जवमज्भं वहरमज्यं वंदाणयं' कक्खडेसु य पच्छद्धं । श्रस्य व्याख्या सुद्धपरिहारतया कतमो वडो रुपमो वा क्यो? एत्य सेल मंडपेड दितोति । जं मायति तं मति, सेलमए मंगवे ण एरंडे । उभयलियम एवं परिहारो दुब्बले सुन्यो || २६६ ॥ सेलमंड माय शुम्भति सो भजति, एरंडम पुजापतियं सुम्भति एवं उभयलिए विविध संघ वजुता जं श्रवज्जति इमेरिसाणं सव्वकालं सुद्धतघो तं परिहातवेण दिज्जति सो पुरा विति हि दुबलोऽतिहीणो तस्स सुद्धतवो वा ही तरं पि दिज्जति । सीसो पुच्छति किं सुद्धपरिहारतवाण एगायली उत भिक्षा है। उच्यतेअविसिडा प्रवत्ती, सुकतवे संहयणपरिहारे । वत्थु पुप्रासज्जा, दिज्जते तत्थ एगतरो ॥ २६७ ॥ सुद्धपरिहारतवाण अविसेसी श्रावती धारियादिवती । संघोष जाणं परिहारतयो दिजति इतरो या सुन पगे एगरा दिजति मेरिसायं सव्वकालं सुद्ध यो दिज्जति । तो अजाणं, अनियत्वे दुबले संघले । धितिय लिए समंता - गए य सब्बेसि परिहारो | २६८ | अजा गयाथरस वितीययस्स संघद सुद्धतव दिज्जति, धितवलजुत्तो संघयणसमझिए य पुरिले परिहारे त पडिवते मी विड़ी विसग्गो जाणट्टा, ववणाजीए य दोसु वी तेसु । आगम व दीपराया, हिंतो जीव आत्ये ॥ २६७ ।। परिहारवं पडिव दयादि अप्पत्ययज्जेता पसत्येसु दन्यादिसुकाउसो कीर, सेससा जागा - लावणादिपदान पाउविज्जति तेषु विजदि भीता तो श्रासासो कीरद्द ति इमेहिं से वीहे पायच्छित्तं सुप्रति महती जरा भवति कप्पट्रियसुपरिहारिया दो सहाया पिता हमेहिं अगडतिराइदिनेहि भीतरस आसासो कीरह, अगडे पडियस्स आसासो कीरति, एस जो जति अधिरा उतारे मा वि सादं गेहसु, एवं जतिणा सासिज्जति, तो कयातिभारण तस्य चेच मारे, दीपूरगेण हीरमा भगति अवल बाहिर सत्तारगो इतिगादि पेतुमतरियां मुसारेहिसि मा वि सादं गेहसु । रायगहियो विभवति एस राया जदि वि दुट्ठो तहवि विष्वविज्जंतो पुरिमादिपसु श्रायारं पस्सति, अइमंड न करेति पर्व आसासिज्जता आससास; दढयेतो व नवति । काउस्सग्गो य किं कारणं कीरह ?, उच्यतेनीसम्मणिमितं भयजणाद्वा य सेसगाणं तु । तरसोय गुरुणो, पसाहए होति परिवत्ती २७० For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy