SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ अणुग्धाय भनिधानराजेन्द्रः। अणुजाण प्राणग्याय-अनुघात-पुं० । न विद्यते उद्घातो लघुकरण- मो विद्यते यस्य स अनुचाकुचिकः । मीचसपरिस्पन्दशग्याके, लक्षणो यस्य तदनुयातम् । यथाश्रुतदाने, स्था० ५ ठा० २ कल्प। उ०। प्राचारप्रकल्पभेदे, आचा०१ श्रु०८ अ०२ उ० । अणुजाइ (ण)-अनुयायिन् पुं० । सेवके, को। अग्मायण-अणोद्घातन-न । अणत्यनेन जन्तुगणश्चतु अणुजाण-अनुयान-न । रथयात्रायाम्, पृ.१००। गेतिकंसंसारमित्यणं कर्म, तस्योत्प्राबल्येन घातनमपनयनमणोद्घातनम् । कर्मण उद्घातने, “से मेहावी जे अणुग्घाय तविधिश्वयम्एस्स नेयणे जे य बंधए मोक्खमधेसी कुसले पुण णो बद्ध नमिऊण बद्धमाण, सम्म संखेवभो पवक्खामि । यो मुक्के" आचा० १ श्रु०२ अ० ६ उ० । जिणजत्ताएँ विहाणं, सिछिफलं सुत्तणीतीए ॥१॥ अणुग्यासंत-अनुग्रासयत्-त्रि०ात्मना गृहीत्वा पश्चाद् प्रासं| नत्वा प्रणम्य, वर्धमानं महाधीरं, सम्यग्भावतः, संक्षेपतः सददति, " जे भिक्खू मा जग्गामस्स मेहुणवमियाए अणुग्घा- | मासन, प्रवक्ष्यामि भणिष्यामि, जिनयात्राया अहंदुत्सवस्य चि. संज्ज वा अणुपाएज्ज वा अणुग्घासंतं वा अणुपायंतं वा सा-| धानं विधि, सिरिफलं मोकप्रयोजनं, सूत्रनीत्या आगमन्याये जा" नि० चू०७०। ('मेहुण' शब्दे ऽस्य व्याख्या) | नति गाथार्थः ॥१॥ अणुच (य) र-अनुचर-त्रि० । अनुचरन्ति । अनु-घर-ट। जिनयात्राविधि प्रवल्पामीत्युक्तम, अथ तत्प्रस्तावनायैवाहस्त्रियां कीए । सहचरे, पश्चानामिनि च । वाच । अनुपरिहा- दंसणमिह मोक्खंगं, परमं एयस्स अट्टहाऽऽयारे । रिकपदस्थितानां यावत् पाएमासकल्पस्थितानां सेवाकारके, णिस्संकादा जणितो, पत्नावणंतो जिणिंदेहिं ॥३॥ उत्त० २० अ०। दर्शन सम्यक्त्वम्,इह प्रवचने, मोक्तानं सिडिकारणं, परमं प्रअणुचरित्ता-अनुचर्य-त्रि० । प्रासेव्ये, स.। धानम, आदिकारणत्वात्, तस्यानन्तरकारणतया तु परमं चाअणुचिंतण-अनुचिन्तन-न० । पालोचने, आव० ४ ० । रित्रमेव, 'सारो चरणस्स निव्वाणमिति' वचनादिति । एतस्य अणुचिंता-अनुचिन्ता-स्त्री० । अनुचिन्तनमनुचिन्ता, मनसै दर्शनस्य, पुनरएधाऽष्टाभिः प्रकारैः, आचारो व्यवहारो यः स म्यग्दर्शनिनामाचारःस दर्शनस्याचार उच्यत, गुणगुणिनोरभेदाबाविस्मरणनिमित्त सूत्रानुस्मरणे, भाव०४०।। त्। तमेवाह-शङ्का संशयः, तदभावो निःशको निःशङ्कितत्वं, तअणुचिऊण-अनुच्युत्वा-अभ्य० । पश्चारुच्युत्वेत्यर्थे ," अणु- दादियस्य स निःशङ्कादिः, नणितोऽभिहितः, प्रभावनान्तो जिनचिकणेहागओ तिरियपक्खीसु" महा०६ अ०। शासनोद्भावनाऽवसानः, जिनेन्द्रैस्तीर्थकरैः। तथाहि-"निस्सं. अणुचिप्लवं-अनुचीर्णवत्-त्रि० । अनुष्ठितवति, प्राचा० १ श्रु० कियनिकखिय, निबितिगिच्छा अमूढदिट्टी य । नवव्हथिरीअ०६०। करणे वच्छल्लपभावणा अट्टा" इति गाथार्थः ॥२॥ अणुचिय-अनचित-त्रि० । अनावितशके, वृ०१०। अयो __ ततः किम् ?, अत अाह-- ये, षो० ७ विव०। पवरा पभावणा इह, असेसभावम्मि तीऍ सन्नावा । श्रणची-अनुचिन्त्य-अव्य० । औत्पत्तिक्यादिनेदभिन्नया बुद्ध्या जिणजत्ता य तयंग, जं पवरं ता पयामोऽयं ॥३॥ पर्यालोच्येत्यर्थे, आव० ४ अ०जी० । सूत्र० । " अणुचीह प्रवरा प्रधाना, प्रनावना जिनशासनोद्भावना, रहाटप्रकारे स. भासए सयाणमझे लह पसंसणं" अनुविचिन्त्य पर्यास्रोच्य म्यग्दर्शनाचारे । कुत एवमित्याह-अशेषाणां समस्तानां नि:भाषमाणः सतां साधूनां मध्ये लभते प्रशंसनम । दश ७ काङ्कितादिसम्यग्दर्शनाचाराणां भावः सत्ता अशेषभावस्तस्मिन् अ० सुत्र। सति, तस्याः प्रभावनायाः, सद्भावात् संभवानिःशाङ्कितादिभणुचीइभासि (ण)-अनुविचिन्त्यभाषिन-त्रि० । अनुवि- गुणयुक्त एव हि प्रजावको नवतीति । ततोऽपि किमित्याहचिन्त्य पर्यानोच्य भाषते इत्येवं शीमोऽनुविचिन्त्यभाषी व्य० जिनयात्रा च जिनोद्देशमहः, पुनस्तद जिनप्रवचनप्रन्नावना१०। आलोचितवक्तरि, दश ६अ। कारणं, यद्यस्माकेतो, प्रवरं प्रधानं, तत्तस्माकेतो, प्रयासः प्रयअणुचरिय-अनुचरित-त्रि० । भशब्दिते, महा० १ चू। नोऽयमेघ वक्ष्यमाणस्वरूपो जिनयात्राविषय इति गाथार्यः ॥३॥ अनुच्चार्य-अव्य० । निन्द्यत्वाचारयितुमयोग्ये, “अभिग्गहि- ___अथ जिनयात्रेति कोऽर्थ इत्यस्यां जिज्ञासायामाहयमिच्चदिही अणुच्चरियणामधेजे सुज्जसिवे" महा०१ चू०। जता महसवो खलु, उहिस्स जिणे स कीरई जोउ । अणुचसह-अनुचशब्द पुं०। अनुच्चस्वरे, "तं पुण अणुवसई सो जिजत्ता जणई, तिए विहाणं तु दाणाइ ।।४॥ चोच्छिन्नमियं पभास" न विद्यते उच्चः शब्दः स्वरो यस्य तद. यात्रा केत्याह-महोत्सवः खलु महामह एव, नतु देशान्तरगमनुश्चशब्दः, तद्व्यवच्छिन्नं शब्दं विविक्तममिनिताकरमित्यर्थः; नम् । ततः किमत श्राह-वहिश्याश्रित्य जिनानतः स इति मतस्मिन् । व्य०१० होत्सवः 'जिणे उ' इत्यत्र तु पाठान्तरे जिनांस्तु जिनानेवेति व्याअणुचाकुइय-अनुच्चाकुचिक पुं० । उचा हस्तादि यावत् येन ख्येयम, क्रियते विधीयते । यस्तु य पव सश्त्यसावेव महोत्सवो पिपीलिकादेधो न स्यात् सादेर्वा दंशो न स्यात; अकु- जिनयात्रेति भण्यते अभिधीयते, तस्या. जिनयात्राया विधान चाकुचपरिस्पन्द इति वचनात् । परिस्पन्दरहिता निश्चेलेति तु कल्पःपुनर्दानादिविश्राणनप्रतिः। आदिशब्दात्तपःप्रनृसिनद यावत् । ततः कर्मधारये उच्चा कुचा शय्या कम्बादिमयी सा। इति गाथार्थः ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy