SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ (३१४) अगायार अन्निधानराजेन्द्रः । अणायार आदरिसपमिहयाओ-बलभंति रस्सी सरूवमन्नेसि ।। रूवेण हरिसिउं, विरूवो वा विसादेण खित्तादिचित्तो भवेज्जतं नं तु न जुन्नति जम्हा, पस्तति अत्ता ण रस्सीओ।।६।। कम्मखयणवेज्जियं निरत्थक सागारियं दिट्रे उडाहो ण एवं श्रात्मनः शरीरस्य या रश्मयः पदिशं विनिर्गताः तासां या तस्सी कामीए स अजिदिउ त्ति उड्डाहं करेज्जा। वितीयगाहाआदर्श अधःकृताः प्रतिहता रश्मयः, ता रश्मयो बिम्बादिस्व वितियपदमणप्पज्झो, सेहो अवि कोवितो च अप्पको। रूपमुपलभन्ते । गयोऽभिप्रायोऽन्ये परतन्त्राणाम् । जैनतन्त्र- विस पायंका मज्जण-मोहातिगिच्चाए नाणमात्र ॥६॥ व्यवस्थिता पाहुः-न युज्यते एतत्, यस्मात्सर्वत्रमाणानि प्रात्मा- अणपझो पराधीणतणं ते, सेहो अवि कोवितो अजाणतणतो धीनानि तस्मादात्मा पश्यति न रश्मयः। श्दानी पराजिमाये जो पुण अप्पको जाणगो से इमेहि कारणेहि अप्पाणं आदरिसे तिरस्कृते स्वपकः स्थाप्यते-उज्जोयफुमम्मि त्ति' गाहा । देहति, सप्पादिविसेण अन्निनूते जाबागद्दभतातके वा उवाहिते पपोऽर्थस्तस्यार्थस्य स्थिरीकरणाथै पुनरप्याह श्रादरिसविज्जाए मज्झियब्वं, तत्थ आदरिसे अप्पणा पमिबिवं जुज्जति हु पगासफुके, पमिवि दप्पणम्मि पस्संतो। गिट्टाणस्स चान मज्जति, ततो पम्मपति मोहतिगिचाप वा देहजसेव जया चरणं, सो गया होति विवं वा ॥ ६३॥ ति । अहया श्मे कारणाजुजते घटते फुडप्पगासे दप्पणे अप्पाणं पस्रोएतो पामिबियं पुप्फग गलगंडं वा, मंडल दंतरोय जीह उढे य ।। प्रतिरूप णिब्बंजितावयचं पस्सति । तं च पस्संतस्स जया ऽचक्खुब्बिसयट्ठिय वु-हिहासि जाएट वा पेहो॥६॥ अभादहि अप्पगासीनुतं भवति तदा तमेव बिवं मचाया दी-- अक्सिम्मि फुल्लगं गोवा गळं पसुत्ति मंगलं वा दंते या कोसति [बिवत्तियं वा पेक्वतस्स अभादी प्रावरणावगमे नमेव तिघुणदंतगादिरोगो अहवा जिब्जाए उठेवा किंचि उध्यिं छायं विवं पस्सति णिजितावयवं प्रतिरूपमित्यर्थः। पिलगादि एवमादि अचक्खुविसयट्रियं अपिक्खंतो तिगिच्चासीसो पुच्छति-कम्हा सब्बे देहावयवा श्रादरिसे ण पेच्छति णिमित्तं बुकिहाणि जाणनिमित्तं वा उदाए देहति अप्पअतो भन्नति सागारिए ण दोसो । नि० चू० १३ उ० । जे आदरिसंवत्ता, देहावयवा हवंति णयणादी। उपानहादिधारणम् "पाणहाश्रो य बत्तं च, णालीअं बालवीअणं । नेमि तत्युरलची, पगासजोगा ण इतरोसें ।। ६४ ॥ परकिरियं अनमन्नं च, ते विजं परिजाणिपा" ॥१॥ छद्दिमि सरीरलेयरस्सिसु पधावितासु जं दिसि आदरिसो सूत्र०१ श्रु० अ०। ('धम्म शब्देऽस्या व्याख्या') चितो ततो जे गरणहत्थाद। सरीरावयवादो । जे य आदरि कपाटोद्धाटनादिकरणम्से पवमिया तेसिं तम्मि आदरिसे ण उबलद्धी जवति।जदिय " णोप्पिहे ण यावपंगुणे, दारं सुराणघरस्स संजए । आदरिसो अभावगो सब्यागासेण संजुतो न अंधकारज्यवस्थित पुण उदाहरे वयं, ण समुत्थे णो संथरे तणं" ॥१३॥ इत्यर्थः । [स्तरेसिति] जे आदरिसेण सह न संजुना ते न तत्रो सूत्र०१श्रु०२ अ०२ उ०। ('ठाणहिय' शब्दे व्याख्याऽस्या एलच्यन्ते। वक्ष्यते) (अचित्तप्रतिष्ठितं सचित्तप्रतिष्ठितं वा गंधं जिघ्रति एमेव य परविवं, जे पादरिसे ण होइ मंजुत्तं । शति 'गंध' शब्दे वक्ष्यते) तत्थ विहो उनकी, पगासजोगा अदिढे वि ।। ६५ ।। गात्रप्रमार्जनमएवमित्यवधारणे। किम्हं अवधारयितव्यम?, यदेतदुपलब्धि- जे जिक्ख लदुसयं सीओदगवियडेगा वा उसिणोदगविकारणमुक्तम् । अनेन उपलब्धिकारणेन यद् व्यज्यते घटादि यडेण वा हत्थाणि वा पायाणि वा कामाणि वा अच्छीरूपप्रतिविम्बमादर्श सेयुज्यते । तत्रानुपलब्धिर्भवत्यात्मनोऽप णि दंताणि नहाणि मुहााण वा नच्छोलेज वा पोलेश्यतोऽपि घटादिकम् । एवं मणिमादिसु विभावेयध्वं , णवरं, तेल जमादिस जारिसं विचं पागासमंतरेति तारिसमेव दीसत। ज्ज वा नुच्छोझंतं वा साइज्जइ ॥ २०॥ एणसामाणतरे, अप्पा ने उ देहते भिक्ख । लहुसं स्तोक याव तिन्नि य सती सीतोदकं सीतलं उलिणो दगं नरहं वियम पयगतजीवं एत्थ सीतोदगवियमेहि सपडिमा आणा अणवत्थं, मिच्छत्तपिराहणं पावे ।। ६६ ॥ वक्खेहि चनभंगसु, ते य पढमततिया नंगा गहिया, दो हत्था दप्पणमणिमादीयाणं अम्पायरे जो अप्पाणं जोएति तस्स हत्थाणिवा,दो पादा पादाणि वा,वत्तीसं दंता दंताणिवा, श्राप्रागादिया य दोसा, च उपहुं वासेपच्छित्तं । प्रायसंजमं विरा-| सए पोसए य अ य इंदियमुहा मुहाणि वा, मच्छोलणं धोहणा य भवति, इमे य अ य दोसा। वणं । तं पुण दोसे सब्वे य णिज्जुत्तिवित्थारा श्मोगमगादीया रूपम-रूवंतु कुजा पिदाणमादीणि। तिमि य मतीय लहुसं, वियमं पुण होति विगतजीवं तु । वानस-मारवकगणं, खित्तादि निरत्यगुड्डाहो।। ६७॥ उच्छोलणा तु तेणं, देसे सब्वे य णायवा ||८|| श्रादरिसादिसु अप्पाणं स्वतं दटुं विसए मुंजामित्ति पमि गतार्था। गमणं करेति, अम्मतिथिपसु वा पविसति', सिद्धपुत्तो भवति. आइप्युमणाश्या, दुविधा देसम्मि होति णायव्वा । सिद्ध पुतिया सर्वात,सब्रिगेण वा संजति पडिसेयति धिरुवं वा आयमं वि य दुविदा, णिकारण या य कारणया ।। ७१॥ अप्पाणं दद्रं णियाण करेज्जा । श्रादिसहातो देवतारोहणादि देसे उच्चोत्रणा विहा-प्राइमा अणामा य । साधुभिराचवीकरण जोगादि वा अधिजेज, सरीरपाउसत्तं वा करेजा। यते या सा प्राचीर्णा, इतरा तद्विपरीता। अणाश्या विहाआरसे वा अप्पणो रूवं दहूं सोभामि ति गारवं करेज्जा कारणे शिकारणे य । जा कारणे सा दुविधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy