SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ (३२५) अणायार अभिधानराजेन्मः। श्रणायार भत्ता मासे लेवे, कारण णिक्कारणे य विवरीयं ।। इदाणी पश्चमादिभङ्गप्रदर्शनार्थ गाथामणिबंधादि करेसु, जत्तियमित्तं ति लेवेणं ॥८॥ श्राइन बहुएणं, कारण णिक्कारपो वि तत्थेव। तत्य जत्ता मासे मणिबंधामो करेसुंति असणाणालेवाडेण अणाइम देससव्वे, बहुणा सहि कारणं णस्थि ।।६।। इत्था लेवामिया ते मणिबंधातो जाव धोवति, एसा भत्ता, मा- पंचमे बहुएणं आम कारण तत्थेव त्ति प्राइम बटु पस से श्मा, लेवे-जत्तियमेत्तं तु वेवणं तिअप्सज्का तिय मुत्तपुरीसा- अणुवट्ठमाणेसु ग्वै निक्कारणं द्रष्टव्यमिति । पंचमछडेसु देस. दिणाजति सरीराऽववेवणादि गातं लेवामितं तस्स तत्तियमेत्तं मिति अर्थाद् द्रष्टव्यमिति । सप्तमाष्टमेषु प्रणाइस सप्तमे देशम, धावे, एसा कारणो भणिता । णिक्कारणे तम्विधरीय त्ति। अष्टमे सर्व बहुसमित्यनुवर्तते, कारणं नास्त्यवेत्यर्थः । ' एतं खबु आइन्न, तबिवरीतं भवे प्रणाछ । प्रथमभङ्गानुशानार्थ शेषभङ्गप्रतिषेधार्थ चेदमाहचलणादी जाव सिरं, सव्वं चिय धोतिऽणावं ॥३॥ प्राइम बहुसएणं, कारणतो देसतं अणुागतं । भत्ता मासे लेवे य इमं आइएणं, तन्विवरीयं देसे सब्वे वा सेसाणाणुमाया, उवरिया सत्त वि अदातुं ||१|| सब्वं अणा । प्राइमलहुसएणं कारणे देसे एस भङ्गो अणुमातो उवरिमा मुहणयणचलणदंता-णकसिरा बाहवत्थिदेसो य। । सत्त वि पडिसिद्धाभंगा। परियट्ठाह दुगुंगे, पत्तय गच्छोलणा देसे ॥ ४॥ द्वितीयादिभङ्गप्रदर्शनार्थमिदमाहमुहणयणादिया ण केसि वि गुंगप्रत्ययं वा देसे सब्वे वा आश्मनहुसएणं, णि कारणदेसओ नवे वितिउँ । उच्छोलणं करोतीत्यर्थः । वक्ष्यमाणषोमशभङ्गमध्यादमी अष्टौ | णाइपलहुसएणं, णिकारणदेसओ तो 18२|| घटमानाः, शेषा अघटमानाः । णामयदुमपणं, णिकारणसव्यतो चउत्यो उ । आइएण लहुसरणं, कारण णिकारणे वऽणाइयो। एवं बहुणा वि अहो, नंगा चत्तारि हायव्वा ।। ३|| देसे सव्वे य तहा, बहुएणमेव अट्ठ पदा ।। ५ ।। पढमं सुद्धो लहुगा, तिसु लहु उपाहू य अहमए । आश्मल हुसपणं देसे एप प्रयमः । एष एवं णिक्कारणसहितो द्वितीयः, अणाचीर्णग्रहणात् तृतीयचतुर्थी गृहीती, पत्थित्ते परिवामी, अहम भंगेमु एएमु || लहुसणिक्कारणदेसेत्यनुवर्तते । चतुर्थे विशेषः सर्वमिति वक्त दुगं पाइपलहुसे णिक्कारणे सव्वतो चउत्थभंगो, एवं बहुणा व्यम; जहा लहुस पदे चतुरो भंगा तहा बहुएण वि चउरो वि अम्मे चउरो भंगा णायव्वा । पढमभंगो सुद्धो, सेसेसु सब्वे अठा एवशब्दग्रहणात् तृतीयचतुर्थपञ्चमषष्ठभङ्गविप इमं पच्छित्तर्यासः प्रदर्शितः । वक्ष्यमाणषोमशजङ्गक्रमेण घटमानाघटमान सुत्तणिवातो बितिए, ततियपदम्मि पंचमे चेव । अङ्गप्रदर्शनार्थ लक्षणम् । उढे य सत्तमे वि य, तं सेवंताणमादीणि ।। जत्थाऽऽ सव्वं, जत्थ व करणे प्रणाइएणं । वितियततियपंचमछसत्तमेसु भंगसु सुत्तणिवातो मास. नंगाण सोलसएह, ते वज्जा सेसगा गेजमा ॥ ६॥ लहु, चउत्धहमेसु चउलहुं तमिति । नि० चू० २301 "परयस्मिन् भने प्राचीर्णग्रहणं दृश्यते तत्रैव यदि सर्वत्र ग्रहणं दृश्यते मत्ते अन्नपाण, ण भुंजिज्ज कयाइ वि। परवत्थमयेलो बि, तं ततः पूर्वापरविरोधान्न दृश्यते घटते अमौजङ्गः। यत्र वा का विजं परिजाणिया" ॥२०॥ सूत्र. १ श्रु. ६० । (अस्या रणग्रहणे दृष्टे अनाचीर्ण दृश्यते असावपि न घटते । एतान् ब व्याख्या 'धम्म' शब्दे द्रष्टच्या) जयित्वा शेषा ग्राह्याः । मद्यमांसादिसेवनम्-- सोलसभंगरयण गाहा इमा अमजमंसासि अमच्चरी य, प्राइम लहुस कारण, देसेतरे जंग सोलस हवति । अभिक्खणं निव्विगयं गया य । एत्यं पुण जे गेझा, ते पुण वोच्चं समासेणं ॥८॥ अनिक्खणं काउस्सग्गकारी, इतरग्रहणात् प्राइमबहुसणिकारणसम्वमिति-पते पदाद- सिकायजोगे पयो हविज्जा ॥ ७॥ हव्वा अमी ग्राह्याः। अमद्यमांसाशीभवेदिति योगः,अमद्यपोऽमांसाशी च स्यात्। पढमे तति एकारो, वारो तह पंचमो य सत्तमयो। एते च मद्यमांसे लोकागमप्रतीते एव । ततश्च यत् केचनाभिपन्नर सोलसमो वि य, परिवामी होति अट्ठएहं॥ll दधत्यारनालारिष्टायपि संधानादोदनाधपि प्राण्यङ्गत्वात् पढमो ततिओ एक्कारसो वारसो पंचमो सत्तमो य दो चरिमा | त्याज्यमिति । तदसत् | अमीषां मद्यमांसत्वायोगात।लोकशाय यथोद्दिष्टक्रमेण स्थापयित्वा इमं ग्रन्थमनुसरेजा। स्त्रयोरप्रसिद्धत्वात् , संधानप्राण्यङ्गतुल्यत्वचोदना त्वसाध्वी, श्राइमलहमएणं, कारण णिकारणे व तत्येव । अतिप्रसङ्गदोषात् , द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमआइम देससव्वे, लहुसे तहिँ कारणं णस्थि ।।GUN | नादिप्रसङ्गात, इत्यलं प्रसड़ेन अक्षरगमनिकापात्रप्रक्रमात् । प्राइमलहुसरण कारणे इति प्रथमः । निक्कारणे तत्थेवेति तथा श्रमत्सरी च न परसंपदुद्वेषी च स्यात् । तथा अभीदणं प्राइमलहुसे अनुवर्तमाने निक्कारणं द्रष्टव्यं द्वितीयो भङ्गः। पुनः पुनः पुटकारणाभावे, निर्यिकृतिकश्च निर्गतविकृतिपरिपढमबितीपसु देसम्मि अर्थो जटव्यः पश्चार्धन तृतीयचतुर्थ- भोगश्च भवेत् । अनेन परिभोगोचितविकृतीनामप्यकारण भङ्गो गृहीती । अणाइमं तृतीये देसे,चतुर्थे सर्वे बहुसमित्यनु:] प्रतिषेधमाह-तथा अभीषणं गमनागमनादिषु विरुतिपरिभो. वर्तते, ततियचउत्थेसु कारणं पत्थि । मेऽपि चान्ये । किमित्याह-कायोत्सर्गकारी भयेत् । इपिंथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy