SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ( ३१३) अभिधानराजेन्द्रः । अणायार सत्येन यताः [पंच निम्गणा इति ] निगृहन्तीति निग्रहणाः, क फेरि । पञ्चानां निग्रहाः पञ्चानामतीन्द्रियाणाम् चीरा ब्युड् बुकिमन्तः स्थिरा वा । निर्ग्रन्थाः साधवः । ऋजुदर्शिन इति । प्रतिवाद संयमः तं पश्यन्युपाति दर्शिनः संयमप्रतिबका इति सूत्रार्थः ॥ ११ ॥ दर्शिनः कालमहित् यथाशक्ताकुर्वन्तिआयावर्यति गिम्हेस, हेमंतेसु अवासमा । वासासु पडिलीणा, संजया सुसमाहिया ॥ १२ ॥ ( आयावयं तित्ति) आतापयन्त्यूर्द्धस्थानादिना श्रातापनां कुर्वन्ति, तथा हेमन्तेषु शीतकप्रावृता इति प्रावरणरतिस्तिष्ठन्ति तथा वर्षासु वर्षाकालेषु प्रतिसंीना इत्येकाश्रयस्था भवन्ति । संयताः साधवः सुसमाहिता ज्ञाना. दिषु यत्नपराः । श्रीष्मादिषु बहुवचनं प्रतिवर्ष करणज्ञापनार्थमिति सूत्रार्थः ।। १२ ।। परीमहरिक दंता, भमोहा जिदिया । दुखरीडा, पमंति महोमियो ।। १३ ।। 9 ( परीसहति) मार्गच्यवननिर्जराऽर्थे परिषोढव्याः कुत्पिपासादयः, त एव रिपवस्त तुल्यधर्मत्वात्परं षहरिपवः, ते, दान्ता उपशमं नीता वैस्ते परीषदरिपुदान्ताः । समासः पूर्ववत् । तथा मोटा इत्यर्थः मोहोकानम् । तथा जितेन्द्रि या शब्दादि रागद्वेषरहिता इत्यर्थः स सर्वदुःखप्रकृपार्थ शारीरमानसाशेप दुःखयनिमित्तं प्रति प्र संकिता महर्षयः साधव इति सूत्रार्थः ॥ १३ ॥ इदानीमेतेषां फलमाहदुकराई करिता, दुस्सहाई सहित्तु य । के स्प देवलोपसु केइ सिजति नीरया ॥ १४ ॥ ( रा ति ) पवं पुष्कराणि कृत्वाहेशिकादियागादीनि तथा दुत्सदावि सहिया तापनादीनि केचन तंत्र देवलोकेषु सौधर्मादिषु गच्छन्तीति वाक्यशेषः । तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धि प्राप्नुवन्ति वर्तमाननिर्देशः स्या पनार्थः नीरजस्का इत्यविधकर्मनिर केन्द्रिय कर्मयुक्त पवेति त्रार्थः ॥ १४ ॥ येऽपि विधातो देवलोकेषु ि ता श्रार्यदेशेषु सुकुत्रे जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्याहखवित्ता पुत्रकम्मा, संजमेण तत्रेण य । सिद्धिमग्गमणुष्पत्ता, ताइको परिन् मे । १५ त्ति वेमि । लोकच्युताः पत्या पूर्वकर्माणि सा वशेषाणि । केनेत्याह-- संयमेनोक्तणेन तपसा च; एवं प्रवाहेण सिद्धिमार्गे सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारः अरमान परिनियन्ति सर्वथा सिर्फ प्रयन्तु पठन्ति ( परिनिबुडति ) तत्रापि प्राकृतशैल्या बान्दसत्वाश्चायमेव पाठी उपायानिति । मीति पूर्ववदिति वार्थः ॥ १४ ॥ दश०३५० उक्तं समासतोऽनाचरितम् । अथ विशेषतस्तदुच्यते"आसूणी रागं च मिपाम्म उच्छोलणं च ककं च तं विजं परिजाणिआ " ।। १५ ।। सूत्र० १ ० ६ श्र० । ( अस्या व्याख्या 'धम्म' शब्दे इष्टव्या ) आदर्शाद मुखदर्शनादि करोति जे जिप मंतर अप्पा देहं देनं या साल ||२५|| Jain Education International अणायार जे भिक्खू अदाए अप्पाणं देह, देवनं वा साइज्ज६ ॥ ३० ॥ जे भिक्खू असाए अप्पाणं देहइ देतं या साइज ।। ३१ ।। जे निक्खु मणीए अप्पाणं देहइ, देहं तं वा साइज्जइ ||३२|| जे भिक्खु उडयालाए अप्पाणं देहइ, देतं वा माइज्जइ ॥ ३३ ॥ जे जिव ते अप्पाणं देह देईनं वा माइज्ज ||१४|| जे निक्खु फागिए अप्पारणं देह, देहं तं वा साइज्जइ ॥ ३५ ॥ जे बसाए अप्पाणं देहइ, देहंतं वा साइज || ३६ || मत्तगो दष्पणस्स भरितो तत्थ अपणो मुहं पलोयति जो, एतस्स आणादिया दोसा चहुं या से पतिं । एवं परिग हादिसु विसेसपदार्थ मागणी माहा- ततयु 3 दप्पण मणि जरणे, सत्यु दए नायतर व ते महु सप्पि फाणित-मज्ज वमा सुत्तमादीसु ॥ ५६ ॥ दपर्णमादर्शः, स्फटिकादि मणिः, स्थानकादि श्राभरणं, खरुगा दि शस्त्रं, वर्क पानीयम, तञ्च अन्यतरे कुण्डादिभाजने स्थितं, तिलादिजं तैलं मधु प्रसिद्धं सर्पिर्घृतं फाणितं बिइगुमो, मज्जं मत्यादीनं, वसा, सुशं मज्जति इषर वा गुडिया सु सच्चे सुतेसुजदासंभवं विसपाथायनादिया देहावयवा पल्लो कोऽर्थ::- तत्थ स्वरूपं पश्यति । चोदक आहकिं तत् पश्यति । श्राचार्य आढ-आत्मच्छायां पश्यति । पुनरप्याह चोदकः कथमादित्यादिनास्वराजदि प्रमुक्त्वा अन्यतोऽपि दृश्यते ?। आचार्य श्राढ़-अत्रोच्यते यथापद्मरागेन्नप्रदीपशिखानामात्मस्वरूपानुरूपा प्रभा गया स्वत एव सर्वतो भवति, तथा सर्वपुत्रव्याणामात्मप्रज्ञाऽनुरू पाया सर्वतो जवत्यनुपलक्का वा इत्यतोऽन्यतोऽपि दृश्यते । पुनरपि चोदक आह-जति अप्पणो च्छायं देहति, तो कई अपणो सरीरसरिसं वरणरूपं पिच्छति ? । अत्रोच्यते भासा तु दिया गया, अभासरगता शिसि तु कालामा । से सव्वे भासरगत, सदेहाच्या ।। ६० ।। आदित्येनावज्ञासितो दिवा भास्वरे अतिमति नृत्यादिके निपतिता जाया जाय ताऽवयवा वर्णतः श्यामाऽऽन्ना तस्मिन्नेवानास्वरे इव्ये भूम्यादि रात्रौ निपतिता बाया वर्णतः कृष्णा भवति । जया पुण सवे व छाया दीप्तिमति दर्पणादिके इव्ये निपतिता दिवा रानौ वा तदा वर्णतः शरीरवर्णतः शरीरवर्णव्यञ्जितावयवा च दृश्यते । साच बाया सदृशी न भवति । चोदक श्राह-यदि बाया सदृशी न भवति सा कथं न भवति, किंवा तत्पश्यन्ति । अयोध्यते हज्जोयमम्मि तु दप्पणम् संयुजते जया देहो । होति तथा डिवि छाया नइ जाससंजोगो ।। ६१ ।। उज्जयकुमो दर्पण: निर्मलः श्यामादिविरहितः तम्मि जदासरीवा किंचिचादिसंयुते तदा स्पष्प्रतिविम्बं प्र तिनिभं जयति घटादीनाम, यदा पुण स दर्पणो सामए आवरितो, गगणं वा श्रगादिहिं आवरितं तदा तम्मि चेव आयरिसे एसट्टिने देदादिसंजुते गयामादिस्सर । दाल बीसो पुच्छति तं परिबिंबं बायं वा को पासति ? । तत्थभातिससमय पर समयवक्तव्यया-.. For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy