SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अज्जुणग समाणे समं सहाते, समं क्खपाते, तितिक्खश, हिज्जमाया सर्व सहमा क्खमतो तितिक्खति, अहियासेति, रायगि एयरे ऊंचनीचमज्जिमकुलाई अरुमाणे ज‍ भतं सन्नति, तो पाएं न समति, जइ पार्थ सभा, तो जत्तं नसभा, तसे ते अजुर अणगारे अदीम अकलुसे अणाले वीसादी अपरितत्तजोगी अमति, अतिचा रायगिहातो नगरातो पडिनिक्खमति, पडिनिक्खमतिचा, जेणेव गुणसिलए चे‍ जेणेव समो भगवं महावीरे जदेव गोतमसामी जाव परिदंसेते २ समणं भगवं महावीरे अन्ते समाणे अहिते ४ विलमित्र पागनृते अप्पाणेण तमाहारं आहारेति, आहारेतित्ता तत्ते णं सम भगनं महावीरे अनया कयानि कवातित्ता रायगिहाओ पडिणिक्खमति, पमिणिक्खमतित्ता वहिया जण विहं विहारं विहरति, तत्ते णं से अज्जुलए अणगारे तेणं उरालेणं विपुलेणं पयत्तेणं पग्गहिएवं महाणुभागेणं तवोकम्मेणं अप्पा भावेमा बहुपडिपु उम्मासे सामापरियागं पाउणति, अरूमासियाए संज्ञेहणार अप्पाणं कुसेति, तीसं ताई अनसार उदेति वेदेतित्ता जसहाये कीरति, फीरतेचा जाब सिके । अंतः ६ वर्ग० ३ ० । ( २२७ ) अभिधानराजेन्धः । स्वनामख्याते तस्करभेदे, श्राचा० १०३ अ०१ उ० । (तस्य शब्दासक्कत्वात् 'सद् ' शब्दे कथा वक्ष्यते ) अज्जुणसुत्रम - अर्जुन सुवर्ण-न -न० । श्वेतकाञ्चने, औ० । जोग - प्रयोग - पुं० । “सेवादा वा ॥ ८|२| ६६ ॥ इति प्राकृतलकाजस्य वा घित्वम् । योगवर्जित, पं० सं० १ द्वा० । जोगि (‍ ) - योगिन् पुं० । सेवादित्वाद् जद्वित्वम् । अ योगिकेवमिनि "भगो भोगी, संतसजोगंमि होति जोगाउ " पं० सं० १ द्वा० । प्रज्झश्रो- देशी - प्रातिवेश्मिके, दे० ना० १ वर्ग० । अज्जत - अध्यात्म - न० । अधि आत्मनि वर्त्तते इत्यध्यात्मम् । चेतसि, दश०१ अ० श्रचाण प्रवण स्था०| ध्याने, आव०५०। सम्यग्धमभ्यागादिभावनायाम, सूत्र०१० अ० श्रात्मानमधिकृत्य यद्वर्त्तते तदध्यात्मम्। सुखदुःखादौ, "जे अज्भ (तं) त्यं जाण इसे वहिया जाण, जे वहिया जाणर से अज्कत्थं जाण" श्राचा०१ ०१ अ०७३०। ( श्रात्मनि इति अध्यात्मम, 'अव्ययं विन०' ॥२२६॥ इति पाणिनिसूत्रेण समासः आत्मनीत्यर्थे उत्स०अ०]] अध्यात्मस्य न० । अध्यात्मं मनस्तस्मिन् तिष्ठत्यध्यात्मस्थम्, प्राकृतत्वाद्वा संयोगानि संयोगादिहेतुभ्यो जाते दुःखादी उत० "अरचं सम्यो दिमा पियाय " उत्त० ६ ० । भोग मध्यात्मयोग - पुं०] सुप्रणिहितान्तःकरणतायाम्, . धर्मध्याने च । सूत्र ०१ ४०१६०/ योगभेदे च तल्लक्षणम्-तत्रानादाय श्रीकिनारीधर्मत्येन तत् हेतु क्रियां कुर्वन् श्रधर्मे धर्मवृत्या इच्छन् प्रवृत्तः स एव निरामयनिःसंगशुद्धात्मभावनानावितान्तःकरणस्य स्वभाव एव धर्म इति योगवृत्त्याऽध्यात्मयोगः । श्रष्ट० ८ अष्ट० । Jain Education International " अत्तवत्तिय औचित्याद् वृत्तयुक्तस्य वचनात्तत्वचिन्तनम् । मैत्रयादिनाव संयुक्त मध्यात्मं तद्विदो विदुः ॥ २ ॥ (भौचित्यादिति ) श्रीचित्याचितवृत्तिलक्षणा वृतयुक्तस्याऽणुव्रत महाव्रतसमन्वितस्य वचनाजिनागमात्तत्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनं मैत्र्यादिभावैमैत्री करुणामुदितो अक्षयैः समन्वितं सहितमन्यात् द्विदो ऽध्यात्मातारो विदुजार्नते । द्वा० १८ द्वा० । " अशओगे गयमाणसइस आचा० १० 59 - । 2 प्रोगमाह-अध्यात्मयोगसाधनयुक्त-पुं० अध्यात्मं मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनान्येकाग्रतादीनि तैर्युक्तोऽध्यात्म योगसाधनयुक्तः । चित्तैकाप्रताऽऽदिभाजि उत्त० २६ ० " निम्बिकारे संजीव गुरो अन्तयोगसाहसहते या विभय" उत० २६० अञ्जलयोगमुद्रादाय - आध्यात्मयोगशुकादान- भि० अभ्या त्मयोगेन सुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धमवदातमादानं चरित्रं यस्य स तथा । शुभचेतसा विशुद्धचारित्रे, " अन्तयोगसुद्धादाणे उपडिए म्रिया संचार परदसभोई भिक्खुति बच्चे " सूत्र० १० १६ अ अश्मत किरिया-अध्यात्म क्रिया स्त्री० केनापि कथञ्चनाव्यपरिभूतस्य दीर्मनस्यकरणरूपेऽहमे फियास्थाने, स्था० ४ ठा० २ उ० | कोङ्कणसाधोरिव यदि सुताः सम्प्रति क्षेत्रवल्लराणि संज्वलयन्ति तदा भव्यमित्यादि चिन्तनमध्यात्मक्रिया । ध० ३ अधि० । । प्रज्झत्तज्जाणजुत्त-अध्यात्मध्यानयुक्त - त्रि० । अध्यात्मना शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा प्रशस्तध्यानोपयुक्ते, प्रश्न० ५ सम्ब० द्वा० । | । अलग-अध्यात्मदयम- पुं० शोकाद्यभिभवेऽष्टम कियास्थाने, प्रश्न० ५ सम्ब० द्वा० । अग्झतदोस-अध्यात्मदोष-पुं० कपाये, सूत्र० कोहं च माणं च तदेव मायं, लोभ पत्यं अम्भत्यदोसा | आणि वंता रहा महेसी, कुम्बई पात्र ण कारवेह ||२६|| ( कोहं चेत्यादि ) निदानोच्छेदेन हि निदानित उच्छेदो भवतीति न्यायाद संसारस्थिते क्रोधादयः कार णमत एतानध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् याचा परित्यज्यासी भगवानस्तीर्थ जातः । तथा म हर्षिश्च । एवं परमार्थतो महर्षित्वं भवति यद्यध्यात्मदोषान भचन्ति नान्यथेति तथा न स्वतः पापं सावधमनुष्ठानं करोति नाप्यन्यैः कारयतीति । सूत्र० १ ० ६ श्र० । मत्तमयपरिक्खा - अध्यात्ममतपरीक्षा - स्त्री० | नामानुरूपाभिधेये, शतधन्थीकृता नयविजयशिष्येण यशोविजयपाचकेन कृते प्रन्थविशेषे, प्रति० । द्वा० । अत्तरय-अध्यात्मरत जि० प्रशस्तन्यानासने, दश० १० अ० । अजलयचिय- अध्यात्ममत्ययिक (पुं०) आध्यात्मिकप्रत्ययिक- न० | आत्मनि अघि अध्यात्मम् । तत्र भव आध्यात्मिको द For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy