SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ (२२०) अज्जत्तवत्तिय अनिधानराजेन्द्रः। अत्तविसीयण एडस्तत्प्रत्यधिकम् । अष्टमे क्रियास्थाने, तद्यथा-निर्निमित्तमे- त्यत आदाय रष्टान्तमाह-यथा कश्चिद्भीरुरकृतकरणः संव दुर्मना उपहतमनःसंकल्पो हृदयेन द्वियमाणश्चिन्तासागरा | प्रामकाले परानीकयुकाऽवसरे समुपस्थितः पृष्ठतःप्रेक्कते आदा. वगाढः संतिष्ठते । सूत्र०२ श्रु०१२ अ०। वेवाऽऽपत्प्रतीकारहेतुनूतं मुर्गादिकं स्थानवमलोकयति । तदेएतदेव सूत्रकारो न्यस्यन्नाह व दर्शयति--(वनयमिति) यत्रोदकं वलयाकारेण व्यवस्थितअहावरे अट्ठमे किरियाठाणे अज्कत्तवत्तिए त्ति प्राहि- मुदकरहिया वा गर्ता दुःस्वनिर्गमप्रवेशास्तथा गहनं धवादिवृ. ज्जइ से जहा णामए केइ पुरिसे णस्थि णं के किं विस क्षैः कटिसंस्थानीयम(णमंति)प्रच्छन्नं गिरिगुहादिकम् । किमि त्यसावेवमवलोकयति । यत एवं मन्यते तत्रैवंचूते तुमुले संग्रामे वादेति सयमेव होणे दीणे पुढे मुम्मणे ओहयमणसंकप्पे सुन्नटसडूखे को जानाति कस्यात्र पराजयो भविष्यतीति। यतो चिंतासोगसागरसंपविढे करतलपल्हत्यमुहे अट्टकाणाव दैवायत्ताः कार्यसिद्धयः स्तोकैरपि बहवो जीयन्त शति ॥१॥ गए भूमिगयदिट्ठिए झियाई तस्त एं अज्झत्थया आसं किश्चसध्या चत्तारि गणा एवमाहिज्जइ, तं कोहे माणे माया मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। लोहे अज्त्य मेव कोहमाणमायामोहे एवं खयु तस्स त पराजिया वसप्पामो, ति नीरू अवेहई ॥शा पनिय सावजति पाहिज्ज अट्टमे किरियाठाणे अज् मुहूर्तानामेकस्य वा मुहर्तस्यापरो मुहूर्तः कालविशेषलक्ष. णोऽवसरस्तारम्भवतिं यत्र जयः पराजयो वा संभाव्यते, तत्यवत्तिए त्ति आहिए ॥ १६॥ त्रैवं व्यवस्थिते पराजिता वयमपसर्पामो नश्याम इत्येतदपि अथापरमटम क्रियास्थानमाध्यात्मिकमित्यन्तःकरणोद्भवमा संभाव्यते, अस्मद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ ख्यायते । तद्यथा नाम कश्चित्पुरुषचित्तोपेक्वाप्रधानस्तस्य च शरणमपेक्षते ॥२॥ नास्ति कश्चिद्विसंवादयिता न तस्य कश्चिधिसंवादेन परिजावे श्लोकद्वयेन दृष्टान्तं प्रदय दाान्तिकमाहन वा सद्भूतोद्भावनेन वा चित्तपुःखमुत्पादयति, तथाप्यसौ स्वयमेव वापसदव हीनो पुगतवद्दीनो दुश्चित्ततया दुष्टो दुर्म एवं तु समणा एगे, अवलं नच्चा ण अप्पगं । नास्तथोपहतोऽस्वच्छतया मनःसंकल्पो यस्य स तथा । चिन्त अणागयं जयं दिस्स, म विकंपति मं मुयं ॥३॥ व शोक ति सागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः सागर यथा सग्रामं प्रवेणुमिच्छुः पृष्ठतोऽवलोकयति किमत्र मम श्व चिन्ताशोकसागरः । तथासूतश्च यदवस्थो जवति तदर्शय- पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति, एवमेव ति-करतले पर्यस्तं मुखं यस्य स तथा अहर्निशं भवति, तथाऽऽ श्रमणाः प्रवजिता एके केचनाऽदृढमतयोऽल्पसत्वा आत्मातध्यानोपगतोऽपगतसद्विवेकतया धर्मध्यानदरवर्ती निनिमित्त- नमबलं यावज्जीवं संयमभारवहनाक्षम शात्वा अनागतमेव मेव द्वन्द्वोपहतवख्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य भयं दृष्ट्वोत्प्रेक्ष्य । तद्यथा-निष्किञ्चनोऽहं किंमम वृद्धावस्थायां सत आध्यात्मिकान्यन्तःकरणोद्भवानि मनःसंसृतान्यसंशयि- ग्लानावस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभतानि वा निःसंशयितानि वा चत्वारि वक्ष्यमाणानि स्थानानि यमुत्प्रेक्ष्य विकल्पयन्ति परिकलयन्ति मन्यन्ते, इदं व्याकरणं, प्रवन्ति, तानि चैवं समाख्यायन्ते तद्यथा-क्रोधस्थानम्, मान गणितं, ज्यौतिष्कं, वैद्यकं, होराशास्त्र, मन्त्रादिकं या श्रुतमस्थानम् , मायास्थानम, लोजस्थानमिति । ते चावश्यं क्रोधमान- धीतं ममाऽयमादौ त्राणाय स्यादिति ॥३॥ मायामोभा श्रात्मनोऽधि भवन्त्याध्यात्मिकाः, एभिरेव सद्भिर्दुष्टं पतञ्चैते विकल्पयन्तीत्याहमनो भवति । तदेव तस्य दुर्मनसःक्रोधमानमायालोभवत एव- को जाणइ विनवातं, इत्थीओ उदगाउ वा । मेवोपड़तमनःसङ्कल्पस्य तत्प्रत्ययिकमध्यात्मनिमित्तं सावधं क- चोइज्जता पवक्खामो, ण णो अस्थि पकप्पियं ॥॥ माऽऽधीयते संबध्यते । तदेवमेतक्रियास्थानमाध्यात्मिकायमा अल्पसत्त्वाः प्राणिनः, विचित्रा च कर्मणां गतिः, बहूनि प्रमादख्यातमिति ॥१६॥ सूत्र०२ श्रु० २ अ०। स्थानानि विद्यन्ते, अतः को जानाति का परिचिनत्ति व्यापातं अज्जत्तवयण-अध्यात्मवचन-न। आत्मन्यधि अध्यात्मम्, संयमजीविता भ्रश्यन्तम् । केन पराजितस्य मम संयमाद् चशः सच तद्वचनम् । हृदयगते वचननेदे, षोमशवचनानां सप्तममि- स्यादिति। किंस्त्रीतःस्त्रीपरीषहाद् उतोदकात स्नानाद्यर्थमुदकादम् । प्राचा०२ श्रु०४०१०। प्रात्मन्यधि अध्यात्मंद- सेवनानिलाषादित्येवं ते वराकाःप्रकल्पयन्ति,न नोऽस्माकंकियं तं तत्परिहारेणान्यदू भणिष्यतस्तदेव । सहसा पतिते वचने, चन प्रकल्पितं पूर्वोपार्जितव्यजातमस्ति, यत्तस्यामवस्थायाविशेष । आचा। मुपयोगे समेत्य यास्यति, अतश्चोधमानाः परेणापन्यमानाःहअत्तबिंदु-अध्यात्मबिन्दु-पुं०। यथार्थनामधेये ग्रन्थभेदे, "ये स्तिशिकाधनुर्वेदादिकं कुटिलविएटलादिकंवा प्रवक्ष्यामः कथयावन्तोऽध्वस्तबन्धा अनूवन, नेदज्ञानान्यास एवात्र मूत्रम्।ये यिष्यामः प्रयोदयाम इत्येवं ते होनसत्त्वाः संप्रधार्य व्याकरणायावन्तो ध्वस्तबन्धा भवन्ति, जेदशानाभाव एवात्र बीजम् "॥१॥ दौ श्रुते प्रयतन्त इति।न च तथापि मन्दभाग्यानामभिप्रेतार्थावाइति तद्वचनम् । अष्ट०१४ अष्ट०।। प्तिनवतीति । तथा चोक्तम्-" उपशमफलाद्विद्यावीजात्फलं अत्तविसीय-अध्यात्मविषीदन-न० । संयमकष्टमनुन्जय धनमिच्छताम्, भवति विफलो यचायासस्तदत्र किमद्त्ततम् । मनसि विषमीनवने, सूत्र। न नियतफलाः कर्तुर्जावाः फलान्तरमीशते, जनयति स्खलु बीहे. जहा संगामकानम्मि, पिट्ठतो नीरु वेहद।। चीज न जातु यवाडुरम्" ॥१॥ वनयं गहणं णूम, को जाणइ पराजयं ? ||१॥ उपसंहारार्थमाह(जहेत्यादि ) इप्पान्तेन हि मन्दमतीनां सुखेनैवाषिगतिर्भव- इच्छेवं पमिलेहंति, वलया पामलेहिणो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy