SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अज्जुणग अनिधानराजेन्धः। भज्जुणग यरोएवं वयामी-किरणं अम्मयातो समणं भगवं महावीरं शह- व दिसिं पानजाते तामेव दिसि पमिगते । तए णं अज्जुणए मागते इह पत्तं इह समोसढंह गते चेव बंदिस्सामि, तं गच्छा- मालागारे मोग्गरपाणिणा जक्खेणं विष्पमुक्किस्समाणे धमि, एणं अहं अम्मयाउ तुज्झहिं अन्जणुनाते समाणे समणं | सति धरणीयतलसि, सव्वं गेहं निवार्डए ते सुदंसणे समणो भगवं महावीरं वंदति,तं मुदंमाणं सेडी अम्मापियरोजा से नो वासए निरुवसग्गम्मि तिकट्ठ पमिमं पारेति, तत्ते णं से संचाएति, बहुहिं आघवणेहिय ४ जाव परूवेहिं संता तंता | अज्जुणए मालागारे ततो मुहुरंतरेण आसत्ये समाणे उटेति, परितंता तीहे एवं बयासी-अहामुहं तत्ते णं से सुंदसणे अ- | उतित्ता सुदंसणं समणो वासयं एवं बयासी-तुझणं म्मापितीहिं अजणुमाते समाणे एहाति, सुच्या वेसाईजाब देवाणुप्पिया ! कहिं वासं पथिया । तत्ते णं से मुदंसणे समणो सरीरे सयातो गिहातो पडिनिक्खमति, पमिणिक्खमतित्ता वासए अज्जुण्यं मालागारं एवं वयासी-एवं खलु देवाणुपायावहारचारेणं रायगिह एयरं मऊ मज्मेणं निग्गच्छति, । प्पिया! अहं सुदंसणे नाम समणो वासए अनिगयजीवाजीवे निगच्छतित्ता मोग्गरपाणिस जवस्स जक्वायतणे अकर- गुणसिले चेहए समणं जगवं महावीरस्म वंदते, सपथिए सामंते णं जेणेव गुणसीलए चेतिए जेणेव समणे जगवं तेणेव तसे अज्जुणए मामागारे सुदंसणं समणो वासयं एवं वया पाहिरेत्थगमणाए तणं से मोग्गरंपाणी जक्खे सुदंसणं स- | सी-तंइच्छामिणं देवाणुप्पिया अहमवि तुमए सकिं समणं मणो वासयं अदूरसामंते णं वीयीवयमाणे पासति, पासतित्ता | जगवं महावीरस्सवदिए जाव पज्जुवासिए। अहासुहं देवाणु. आमुरुते तं पलसहस्सनिष्फलं अशोमयमोग्गरं नहानेमाणे प्पिया! तत्ते णं से सुदंसणे समणो वासए मज्जुणएणं मालाजेणेव मुदंसणे समणो वासए तेणेव पहारेत्थगमणाए तत्ते | गारेणं सकिं जेणेव गुणसिलए चेतिए जेणेव समणे जगवं णं से सुदंसणे समणो वासए मोग्गरपाणिं जक्खं एज्जमाणं महावीरे तेणेव उवागच्छति, उबागच्चितित्ता अज्जुणएणं पासति, पासतित्ता अनीते अतत्थे अणुब्बिग्गे अक्खुमिते मालागारेणं सक्रिसमणं भगवं महावीरं तिकबुत्तोजाव पज्जुअचलिए असंभंते वत्थंतेणं नूमी पमज्जति, पमज्जतित्ता वासति । वत्तेणं से समणे भगवं महावीरे मुदसणं समणो वाकरयन एवं वयासी-णमोत्थु णं अरहंताणं जाव संपत्ताणं; सए अज्जुणयस्स मालागारस्स तिसयद्धम्मकहासुदंसणे समनमोत्यु णं समणस्स भगवं जाव संपाविउकामस्स पुव्वं पि | पोवासए पमिगते तसे अज्जुणए मालागारे समणस्स भगवतो णयए समणस्स जगवओ महावीरस्स अंतिए थूलए महावीरस्स अंतिए धम्म सोचा हडतुहा सद्दहामि, ण नंते ! पाणातिवातं पचक्खाए जावजीवाए धूलए मृसावाए निग्गयं पावयणं जाव अन्तुडूमि, अहासुहं तसे अज्जुणए थूलए अदिएणादाणे सदारसंतोसे करे जावजीवाए तं नत्तरपुरच्चिमे य सयमेव पंचमाढयं लोय करेति, करेतित्ता दाणि पिण तस्सेव अंतिअं सव्वं पाणातिवायं पच्च- जाव अणगारे जाते जाव विहरात, सत्तेणं से अज्जुणए प्रक्खामि जावजीवाए, मूसावायं अदत्तादाणं मेहुणपरिग्गरं णगारे जं चेव दिवसं मुंमे०जाव पब्बइए तं चेव दिवसं समपच्चक्खामि जावजीचाए, सव्व कोहं जाव मिच्छादसणस णं जगवं महावीरं महावीरस्स बंदति, वंदतित्ता इमं एयालं पञ्चवखामि जावजीचाए, सव्वं असणं पाणं खाश्म रूवं नग्गहं नग्गिएहेति, कप्पात, मं जावजीवाए छ8 छोण साइमं चउब्विहं पि आहारं पच्चक्खामि जावजीवाए, जति अनिक्खित्तेण तवोकम्मेणं अप्पाणं नावेमाणस्स विहरित्तए णं एत्तो नवमयातो मुच्चिस्सामि, तो मे कप्पई पारे तत्ते । तिकड अयमेयारूवं नग्गरं नगिएहेति, जावजीवाए विहअहणं एत्तो नवसग्गातो न मच्चिस्सामि, तो मे तहा पच्चक्खाए वि तिकडु सागारं पमिमं पडिवज्जति । से रति, तत्ते णं अज्जुगए अणगारे हक्खमणपारणयसि मोग्गरपाणी जक्खे तं पक्षसहस्सनिफएणं अोमयं मोग्ग पदमपोरसीए सम्झायं करेति, जहा गोयमसामी जाव अरं उद्घालेमाणे २ जेणेव सुदंसाणे समणो वासए तेणेव मति, तत्ते णं से अज्जुणयं अणगारं रायगिहे ण यरे उच्चनवागते नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा नीचं च जाव अममाणं बहवे इत्थी उ य पुरिसा य महरा समजिपडिताते। तत्ते णं से मोग्गरपाणी जक्खे सुदंसणं सम य महला य जुवाणा य एवं वयासी-इमेणं मे पितामातरा णोवासयं सन्चो समंताओ परिघोलमाणेश्जाहे नो संचा इमेणं मे मा मारिया जायनगिणीनज्जा पुत्ते धृया सुराहामा एति सुदंमणं समणो वासयं तेयसा समजिपडितते ताहे सुदं मारिया,इमेणं मे अप्ले यसयमसंबंधे परियणं मा मारेति,तिसणस्स समणो वासयस्स पुरतो सपक्खिं सपमिदिसिं विच्चा | कड अप्पेगइया अक्कोसंति,अप्पेगइया ही अंति,अप्पेनिदंति, सुदंमणं समोवासयं आणमिसाए दिट्ठीए सचिरं निरिक्ख- अप्पे० खिंसति, अप्पेगइया गरहंति, अप्पे० तज्जेति, तत्तेति,निरिक्खितित्ता अज्जुणयस्स मात्रागारस्स सरीरं विप्प- णं से अज्जुणए अणगारे तेहिं बहुाहैं पुरसेहिं महवे जहाति । तं पलसहस्सनिप्फणं अनोमयं मोग्गरंगहाय जामे- य जाव अकोसिज मा जाव तालेणेते संमणसा वि अ पन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy