SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ (१०) अचित्तमंत अनिधानराजेन्डः। अचेल अचित्तमंत-अचित्तवत-त्रिः । न विद्यते चित्तमुपयोगो ज्ञान | आह-यद्येवं ततः कथममी अचेला भण्यन्ते?, सत्यम् । सति यस्य । कनकरजतादाबचेतने, सूत्र० १श्रु० ११०१३० । 'चि. च चेलचेलकत्वस्यागमे लोके च रूढत्वात् । समंतमचित्तं वा एव सयं अदिन्नं गिएहेज्जा' । दश०४०।। एतदेवाहपा० । आचा० सदसंतचेलगोऽचे-लगो यजं लोगममयमंसिको। अचित्तमहाखंध-अचित्तमहास्कन्ध-पुं० । उत्कृष्टावगाहनेऽ तणाचेन्ना मुणिो , संतेहि जिणा असंतेहिं ।। नन्तप्रदेशिके स्कन्धे, (तत्स्वरूपं 'खंध' शब्दे वक्ष्यते) विशे० । सच्चासच्च सदसती चेले यस्यासौ सदसच्चेलो यद्यस्माअचिनसोय (ग)-अचित्तस्रोतस (क)-न० । जीवरहित- लोके समये चाऽचेलकः संसिद्धः प्रसिद्धः। चशब्दः प्रस्तान्द्रेि, (अचित्तस्रोतसो भेदास्तत्र शिश्नं प्रवेश्य गुफपुलनि- वनायाम् , सा च कृतैव । तेन तस्मादिह मुनयः सामान्यसाकासनं च 'अंगादाण' शब्देऽदर्शि) ॥ नि००१ उ०। धवः सद्भिरेव चेलैरुपचारतोऽचेला भण्यन्ते । जिनास्तु तीअचियत-देशी-त्रि० अप्रीतिकरे, 'अचियांत वा अणियतंति वा एग र्थकरा असद्भिश्चेलैर्मुल्यवृत्त्या अचेला व्यपदिश्यन्ते । इदमुक्तं है' इति वचनात् । व्य०२ उ० । पिं0 अप्रीती च । व्य०११०। भवति-इहाचेलत्वं द्विविधम्-मुख्यमुपचरितं च । तदानी मुख्यमचेलत्वं संयमोपकारि न भवत्यत औपचारिकं गृह्यते, सूत्र० । देशीपदमेतत् । बृ०१ उ० । स्त्री० अप्रीतिमत्याम, मुख्यं तु जिनानामेवासीदिति । व्य० ७ उ०। इदमेवौपचारिकमचेलत्वं भावयतिअचियंतेउरपरघरप्पवेस-अचियतान्तःपुरपरगृहप्रवेश-पुं० परिसुफ जुन्नकुत्थी-यं थोवाऽनिययभोगभोगेहिं । अचियतोऽनभिमतोऽन्तःपुरप्रवेशवत् परगृहप्रवेशोऽन्यतीर्थ मुणिओ मुच्छारहिया, संतेहिं अचेझया होंति ॥ कप्रवेशो येषां ते तथा। अनभिमतपरमतप्रवेशेषु सम्पक्त्विषु, मुनयः साधवो मूमरहिताः सद्भिरपि चे रुपचारतोऽचेयथा राक्षामन्तःपुरे गन्तुं नेप्यते, एवं परतीर्थिकेष्वपि यैः प्र. लका नवन्ति । कथम्भूनैश्चरित्याह-परिसुति लुप्तविन्नक्तिवेशो नेष्यते, ते श्रावकाः। सूत्र० २ श्रु०२०। “कसियफ कदर्शनात परिशुद्धरेषणीयैः,तथा जोर्गबहुदिवसः,कुत्सितैरसालिहा अवंगुयदुवारा अचियंतेउरपरघरप्पधेसा चाउद्दस रैः स्तर्किगणनाप्रमाणतोहीनैस्तुच्छ अनियतन्नोगभोगहि ति) ट्ठमुहिट्ठपुममासिणेसु पडिपुमं पोसहं सम्म अणुपालेमाणा | अनियतभांगेन कादाचित्कसेवनेन भोगः परिभोगो येषां तानि विहरंति " सूत्र० २ २ २ अ०। तथा तैरेवनूतैश्चलैः सद्भिरप्युपचारतोऽचेलका मुनयो नण्यअचु ( चो) क्ख-अचोक्ष-त्रि० । न त । अशुद्धे, तंजी न्ते। तथा 'अननोगनोगेहिं ति' इत्येवमपि योज्यते, ततश्च लोकअचिट्ठण-अचेष्टन-न । न त । चेष्टाभावे, सर्वथा चेष्टा- रुढप्रकारादन्यप्रकारेण भोगः प्रासेवन,प्रकारलकणस्य मध्यमपनिरोधे, ध० ३ अधि। दस्य लोपादन्यभोगः,तेनान्यभोगेन भोगः परिजोगा येषां तानि तथा तैरप्येवभूतेश्र चेत्रकत्वं लोके प्रसिकमेव, यथा कटीभचेयकम-अचेतस्कृत-त्रि०ा अचैतन्यकृते. भ०१६ श०२ उ. वाससा वेष्टितशिरसो जबावगाढपुरुषस्य साधोरपि कच्छाव(जीवानामचेतस्कृतकर्मकत्वं चेयकड' शब्द) ग्धाभावात्कृर्पराज्यामग्रभागः, एवं चोझपट्टकस्य धारणान्मस्तअचेयण-अचेतन-त्रि० । न० त०। चेतनाविकले, आव० ४ | कस्योपरि प्रावरणाद्यभावाच लोकरूढप्रकारादन्यप्रकारेण चेलप० । 'अचेयणा' नराधमाः, विशिष्टचैतन्याभावात् । नोगो इष्टव्यः । तदेवं' परिशुद्धजुन्नकुत्थिय' इत्यादिविशेषप्रश्न०२ श्राश्ना द्वा णविशिः सद्भिरपि चेलेस्तथाविधवस्त्रकार्याकरणात्तषु मूअचेयम-अचैतन्य-न । न० त०। चेतनावैकल्ये, “अचैत- र्गनावाच मुनयोऽचेनका व्यपदिश्यन्त इतीह तात्पर्यम् । न्यमजीवता" द्रव्या० ११ अध्या आह-ननु चेनस्यान्यथापरिजोगण किमचे प्रत्यव्यपदेशः अचेल-अचेल-नग अव्यः । चेलस्याभावोऽचेलम् । जिनक- क्वापि रष्ट इत्याशङ्कय तदुपदर्शनार्थमाहल्पिकादीनामन्येषां सुयतीनां भिन्ने स्फुटितेऽल्पमूल्ये च चले, जह जलमवगाहंतो, बहुचेस्रो विसिरवेढियकाडियो । प्रव०११३ द्वा० । वस्त्राणां वासगन्धनवीनावदातसुप्रमाणानां भमा नरो अचेस्रो, तह मुणिो संतचेझो वि ।। सर्वेषां वा भावे, स०२२ सम० ।। जीर्णादिनिरपि वरचेवकत्व बोके रूढमेवेति भावयतिअचेन (ग)-अचेल (क)- पुं० । न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः । स्था० ५ ठा० ३ उ० । नञ् कु तह थोच जुन्नकुत्थिय-चेोहिं विजनए अचेलो त्ति । साथै, कुत्सितं वा चेलं यस्यासावचेलकः । प्रव० ७८ द्वा०। जह तुर सेलिय ! अप्पय, मे पोति नग्गिया वत्ते ।। अल्पकुत्सितचेले, जिनकल्पिके च । श्राचा०१ श्रु० ६ ०२ श्यमपि सुगमा, नवरं, जह तुरेत्यादिदृष्टान्तः । यथेढ क्वापि उ० । सदसञ्चलत्वेन तस्य बैविध्यम् योषित कटीवेष्टितजीर्णबहुन्ट्रैिकशाटिका कश्चित्कोलिकं वदसुविहो होति अचेलो, संताचलो असंतचेलो य। ति-स्वरस्व नोः शैल्पिक ! शीघ्रो भूत्वा मदीयपोत्तां शाटिका तिस्थगर असंतचेबा, संताचेना भवे सेसा ॥ निर्माय्य ददस्व समर्मच, नम्निका वर्तेऽहम, तदिह सवस्त्राया मपि योषिति नान्यवाचकशब्दप्रवृत्तिः। विश। द्विविधो भवत्यचेलः-सदचलो असदचेलश्च । तत्र तीर्थकरा असदचेला देवदूष्यपतनानन्तरं सर्वदैव तेषां वस्त्राभा अथ तत्रैवोपनयमाहवात् । शेषाः सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जुलेहि खंमिराहि य, असव्वतणुपाउतेहि ण य णिचं । जघन्यतोऽपि रजोहरणमुखवत्रिकासम्भवात् । वृ० १७०।। सताह वाणग्गथा, अचलगा हाति चलाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy