SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ (२००१) अनिधानराजेन्द्रः । अचेल एवं जः पुराणेः खरितै सतनुप्रावृतेः स्वल्पमाणतया सर्वस्मिन् शरीरे अपावृतैः प्रमाणेः ह । नैरित्यर्थः । न च नित्यं सदैव प्राभृतैः किन्तु शीतादिकारणसद्भावे एवंविधैधेलैः सद्भिरपि विद्यमानैरपि, निर्ग्रन्था अचेला नवन्ति । परानिमायमाशय परिहरति एवं दुग्गतपहिया, अचेलगा होति ते जवे बुछी । ते लघु असंतती पारंति या धम्मबुद्धीए ॥ यदि जीर्णतादिभिर्वः प्रावृतः साधयेोऽयेाकास्तत एवं दुर्गाका दरिद्राः पथिका पान्या दुर्गताधिकारतेऽप्यचेसकाभवन्तीति ते भवेद्बुद्धि से दुर्गतथिका सत्या नवव्यूत सदशकादीनां वस्त्राणामसम्पत्या परिजीवी नि वासांसि धारयन्ति न पुनधर्मा प्रतो भावत तद्वयम् परिणामस्यानिवृत्यान्नैतेऽसावस्तु सति लाभे महाधनादीनि परित्व जीवमादीनि धर्मयुया धारयन्तीत्यत्रेला उच्यन्ते । यद्येवमलास्ततः किमित्याह आचलक्को धम्पो, पुरिमस्स य पच्छिमस्स य जिणस्स । मक्किमगारा जिलाएं, होति प्रक्षो समेलो वा ॥ अलकस्य नाव श्रावेलक्यम्, तदस्यास्ती त्याचे लक्यः । अभ्रादेराकृतिगणत्वादप्रत्ययः । एवंविधो धर्मः पूर्वस्य व पश्चिमस्य च जिनस्य तीर्थे जवति । मध्यमकानां तु जिनानामचेलः सचेलो वा नवति । इदमेव भावयति पमिमाए पाउचा, पातिकमंते उ मज्जिमा समणा । पुरिमचरिमाण मह - दाइ जिम्मा मोमातुं ॥ मध्यमा मध्य तीर्थकर सत्काः साधवः प्रतिमया वा लग्नतया प्रावृता वा प्रमाणातिरितमह। मूल्यादिभिर्वासोभिराच्छादितयपुषो नातिक्रामन्ति नागवतमाहामिति गम्यते चरमाणां तु प्रथमपश्चिमतीर्थंकरसाधूनाममहाधनानि स्वल्पमूल्यानि भिनानि या स्नानि प्रमाणोपेतान्यदशकानि चेत्यर्थः । परमिमानि कारणानि मुबा ताम्वाद शासज्ज खेचकप्पं, वासावासे अजावितो अस | काले प्राणम्मिय, सागरि तेणो व पाचरणं ॥ क्षेत्रकल्पं देशविशेषाचारमासाद्याभिन्नान्यपि प्रात्रियन्ते यथा सिन्धुविषये ताशानि प्रावृत्य हिदमन्ते वर्षावासे या वर्षाक पं प्रावृत्य हिरामन्ते । अभावितः शक्तः कृत्स्नानि प्रावृत्यो डिएमसेयाद्भावित प्रति असहिष्णुः शीतमुष्णं वा नाधिसो शक्नोति ततः कृत्स्नं प्रावृयात् । काले वा प्रत्यूषे भिक्कार्थ प्रविशन् प्रावृत्य निर्गच्छेत् । अध्वनि वा प्रावृता गच्छन्ति । यत्सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादित, स्तेना या पथि वर्तन्ते तत उत्कृष्टोपाध स्कन्धे कक्कायां वा विष्टिकां कृत्वोपरि सर्वाङ्गीणप्रावृता गच्छ ति । एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्त्तव्यम् । तथानिस्वयलिंगभेदे, गुरुमा कति कारणमाए । गेलोयरोगे, सरीरवेतावनियमादी ॥ " निरुपहतो नाम नीरोगस्तस्य लिङ्गभेदं कुर्वतधनुर्गुरुकाः । अथवा निरुपहतं नाम यथाजातलिङ्गं तस्य भेदे चतुर्गुरु तस्य च लिङ्गभेदस्येमे भेदा: Jain Education International अचेलगधम्म खंधे 5वार संगति, गरुलद्धंसे य पट्टलिंगडुवे | लदुगो लदुगो पतिवि, चउगुरुयो दोसु मृनं तु ॥ स्कन्धे कल्प द्वारिकायां करोति मासलघु संपती प्रावर करोति तु गरुडपाक्षिक प्रावृणोति, अर्धाकृतं करोति, कडीपट्टकं बध्नाति एतेषु त्रिष्वपि चतुर्गुरु गृहस्थल पर लिङ्गं वा करोति, द्वयोरपि मूलम् । द्वितीयपदे तु कारणजाते लिङ्गभेदोऽपि कर्तुं कल्पते। यह ग्लानत्वं कस्यापि विद्य ते । तस्योद्वर्त्तनमुपदेशन मुत्थापनं वा कुर्वन् कटीपट्टकं बध्नीयात् । लोचं वा श्रन्यस्य साधेाः कुर्वाणः पट्टकं बध्नाति । (रोगिल) कस्यापि रोगियोऽशसि सम्बन्ते, द्वीवृपणी वा शूनी, सकटीपट्टकं बध्नीयात् । गृहलिङ्गान्यलिङ्गयोरयमपवादःसोमोरिए, रायदुट्टे व वादिदुट्ठे वा । आगाढ अलिंग, कालवखेव व गमणं वा ॥ स्पपक्षप्रान्ते प्रगाढे अशिवे अन्यलिङ्गं कृत्वा तत्रैव कालपं कुर्वन्ति, अन्यत्र या गच्छन्ति एवं राजद्विष्ठे राहिला. धूनामुपरि द्वेषमापत्रे, बादिद्विष्टे वा वादपराजिते कापि बा दिनि व्यपरोपणादिकं कर्तुकामे एवंविधे कारणे आगा अन्यलिङ्गमुपलाल कृत्या कालक्षेपो या गमनं वा विधेयम् । बृ० ६ उ० । पं० भा० । पं० चू० । पंचा० पं० सं० । श्राव० । कल्प० । जीत० । प्रव० ! स्था० । ( तिन्कोद्याने केशीकुमारेण चातुर्यामपञ्चयामधर्मभेदहेतुप्रकारकेण " अचेलगो य जो धम्मो जो इमो संतरुत्तरो। देसिश्रो वद्धमाणेणं, पासेण य महायसा (उ०२३०) त्यावेलस्य धर्मस्य कथं वीरतीयें सायं पार्श्व तीर्थेऽसत्त्वमिति पृष्टो गौतमो विभेदकारणं ' गोयम केसि - ज' शब्दे वक्ष्यते ) महापद्मस्य भविष्यत्प्रथमतर्थिंकरस्य समयेऽप्यचेलकधर्मो भविष्यति । स्था० एठा० । पञ्चभिः प्रकारैरचेलकः प्रशस्तो भयति-पंचहि गणेहिं अचेल पसत्थे जवइ । तं जहा - अप्पापडिलेहा, ला विए पसत्ये, रूवे वेसासिए तत्रे अणुछाए, चिउले इंदिय निम्महे || 23 (पञ्च हीत्यादि) प्रतीतम, नवरं, न विद्यन्ते चेलानि वासांसि यस्यासायला स च जिनकहिपक विशेषतावादेव त था स्थविरकल्पिक चाल्पाल्पमूल्य सप्रमाणजी रामनिवसत्या दिति प्रशस्तः, प्रशंसितस्तीर्थ करादिभिरिति गम्यते । श्रल्पा प्र त्युपेक्का अचेलकस्य स्यादिति गम्यं प्रत्युपेक्षणीयं, तथाविधोपधेरजावात् । एवं च न स्वाध्यायादिपरिमन्थ इति । तथा लघोनांवो लाघवं तदेव प्रावि, इज्यती भावतोऽपि रा शस्तमनिन्द्यं स्यात् । तथा रूपं नेपथ्यं वैश्वासिकं विश्वासप्रयोज नम लिप्सुतासूचकत्वात् स्यादिति । तथा तप उपकरण संलीनतारूपमनु जिनानुमतं स्यात् तथा विपुलो महानिन्द्रियनिग्रहः स्वात उपकरणं विना स्पर्शप्रतिकूल शीतवातातपादिसदनादिति। स्था०पा०३५०। (प्रतिमां प्रतिपन्नो वस्त्रत्रयधान् चतुर्थ वस्त्रमन्वेषयन् लब्ध्वा च तद् हेमन्ते तस्मिन् जीर्णे, "अडवा एगसामे अडुवा अचेले लाघवियं आगममाणे तवे से अभिसमागते भवति त्ति" 'मरण' शब्दे दर्शयिष्यते) | (वेलस्य निर्ग्रन्थस्य साभिनिन्थीतिः संवासः 'संवास' शब्द अलग-अलकधर्म० श्रविद्यमानानि जनकल्य For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy