SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रचित्त अभिधानराजेन्द्रः। प्रचित्तदव्वचला घासासु एगदिणं वा, चाबियरसं जत्थ जं जा ॥ ६६ ॥ परकडजई ण कप्पर, न कप्पा अम्ममरुदसे ॥८६॥ निविगयं पक्कन्न, असणजयं तस्सिमेव परिमाणं । नस्सेश्म संसेश्म, तंअतितुसजवाण नीरं च । उच्चुवियारगयाणं, चलियरसे तं तहा जाण ॥ ६७॥ आ जाम सोवीरं,सुकं वियर्फ जलं नवहा ॥१०॥ घयतिबगुमाईणं, वारसगंधपमुहपज्जासे। तिहला तमालपतं, मुत्थयकुटुं च खयरमाईदि। कालपरिमाणमुत्त, जाणिज्जा नो तहा पायं ॥ ६७ ॥ फासुकयं खजाहि, कारणओ कप्पणिज्जं तु ||१|| इत्थ य चझियरसम्मि, जीवा वेइंदिया समुच्छति। जिस तवे भत्तट्टे, परिमुवहासु अभिम्गहायामे । पुफिर पगिदिया, वटुंति दुवे वि समगं वा ॥ ६६ ॥ सट्राणं जियकप्पर, उपहजो अगसणे वि तहा ॥२॥ अचित्तजले सचित्ती-जवणे पंगेदिया समुच्छति । फलचिचोदगमिगजा-ममाजामं धमनीर मुदुत्ततिगं । अरणं सुज्ऊियमिलिए, पणिदी समुचिमा हुंति ॥ ७० ॥ सच्चुरसे सोबारे जामदुर्ग घोयणं तिमुह ॥ १३ ॥ तिसमुग्गमसूरचवलय-मासकुवत्थयकलायतुबरीणं । धम्मरसगंधपउजव-भेयविमिस्सं खुदवा फासुजलं। बल्लाण वट्टचणयाण, पंचगवरिसप्पमाणं च ॥ ७१ ॥ सकरगुरूखंडावं, वत्पुविनेएहि परिणमियं ॥ ए४॥ सालिविहिजवजुगंधरि-गोहुमतिणधमतिसकपासाणं । गोपनगमहिसाणं, खीरं पण अट्टदसदिणाणुवरि सुकं । वासतियं परिमाणं, तत्तो विऊसए जोणी ॥७२॥ तिदिणाणुवरि बलकी, नवप्पसूयाण एमेव ॥ ५ ॥ मुट्टा कंगू अयसी, सणकोमुसगवरसिद्धत्था । चउपहरोवरि जाय, ददि सुद्धं हवा कप्पणिज्जं च। एवयकुद्दवमेही, मूलगवीया चवडा य ॥ ७३ ॥ तक्करजयवीरेयी, वीयदिणे होइ वा कप्पा ॥ ५६ ॥ पहियाणं बत्ताण, उक्कोसहिई सत्तवासाई । निम्मीरं तिलमिस्सं, संधाणं तह वियारियफनाणं । हो जहोण पुणो, अंतमुहुत्तं सममगाणं ॥ १४ ॥ अाचित्तनोइणो पुण, कप्पड़ तक्करमणुभगलियं ॥ ७ ॥ पिप्परिखज्जूर मिरी-मुहय अभया बदाम खारिका । निव्वल्लिनिच्चियफलं, जामगमामुहत्तमुवरि कयं । पना जाइफ.सं पुण, कंकोखं चारु कुप्रिया य ॥ ७ ॥ वियलं तकरमिस्सं, न कप्पमुसिणीकरण विणा ।। ९० ॥ विरंसिज्जर जोणी, एपर्सि जलथलोवभोगहि । मोयाफलं पोलो, घोसामोलं च रुक्खगुंदाई। संघामयजलफलाइ, घाण जोणी तहा चित्ता॥ ७६ ॥ तणमित्तकं जं नो, हवर तं देवडीचिही. जायणसयं जल म्मि, थलम्मि सही भंगसंकंती। सक्किहजहममज्झिम-नेएहिं होइ तिविहमनत्त । वायागणिधूमेह, पविद्धजोणी हवइ तोर्स ॥ ७७ ॥ चउहा सचित्तपरिचाएणुक्टुिन्जेपण ॥ १० ॥ हरियालवणमणसिख-पूगसेवालनाबिकेरा य । तिविहम्मि अभिगहे खद्, न कप्प सचित्तवाचारो। एमेव अणाइमा, विरूत्था अवि मुणेयव्वा ॥ ७ ॥ तत्थाणाहारवत्यू, कप्पर सब्वावि रयणी ॥ १०१ ॥ सीयासिंधवपासक-रणीकहिंगुलजाइगिनागाई। आयंबिलमवि तिविहं, उकिज्जहमममिवाहि । अच्चित्तजोणिया कं-दासणोहयमिढलमजिहा ॥ ॥ तिविहं जं वियलं पु-याई पकप्पर वि तत्थ ॥ १० ॥ पिटुं मिस्समसुकं, पणचवतियदिणपमाणमापक्वं । सियसिंधवसुंगिमिरी, मेही सोबच्चलं च विडसवणं । सावणासोयपासे-सु जुयनम्मि वए अणुओगो ॥२०॥ हिंगुसुगंधिया य, पकप्पर सामं वत्यू ॥१०३॥ पाचनतियजामाण, मादुग चित्तजुयलजिपुगे। कारण जापण जश् ण, असणे सिर्फ इविज्ज निमियं वा । तह नजियधमाण, दालीण विपज्जए पायं ॥ १ ॥ पिटुं जलेण रकं, घुग्घेरिट्ठा सिकेणं ॥ १०४॥ चालियरमियतुसरहिय, सुकं जा ताव मिस्सियं नेयं । पप्पडवळ्या रुक्खा, सिद्धा तिगपीकया हव कप्पा। सोणजुयं जे सागं, भजियतलिएण तं सुखं ।। ७२॥ भज्जियधणं तिणधम कट्टदसं सिणेहवियलं जं ॥ १०५॥ असे जणंति भज्जिय-धमाणं पक्कतनियमिव कालो। सवाणं धमाणं, पि हु या पुछेण सिकिसाश्मयं । सत्तपणदसदसदिणं, वासाइसु मिस्सलोणस्स ॥७३॥ वेसम्मत्थाए ह, लिट्टया तीइ अकप्पं च ॥ १०६ ॥ ल० प्र०। अंतमुहुत्तं मोद-स्स चोचीसजाम धाउपत्तगयं । अचित्र-त्रि० अर्बुरे, वृ०५ उ० । गोमुत्तं जर केवल-महिसा श्मं रसविवज्जासे ।। ८४ ॥ अचित्तदवियकप्प-अचित्तव्यकल्प-पुं०। अचित्तप्रव्याणास्वमितले विच्चासे, तिचनुपामजामसुसिणनीरस्स। माहारादीनामुपयोगविधिविशेषे, “अस्चित्तदवियकप्पं, एत्तो वासाश्सु प्पमाणं, फासुजन्नस्सावि एमेव ॥ ५ ॥ नस्सेइम १ संसश्म,२ घोच्छ समासेणं । आहारे नवहिम्मि य, ओवसणे तह य पस्सा तंदुबनीरं ३ तिलोदगं ४ चा वि। वणे ॥१॥पयसं निसज्जगणे, दमे मे चिसमिक्षिणी अवले हणिया बन्नाणं सो-चणे दंतसोहणे चेव ॥२॥ पिप्पलगसूतिणतुस ५ जव ६ आयामं ७ चा क्खा-णदणे चेव सोलसं मका। हारो खलु द्विविहो लो-इयलो. सोवीरं ८ सुरुवियमं च ए॥८६॥ उत्तर णायवो ॥३॥तिविहो तु लोइनो खलु, तत्थ श्मो होति अंब १० कविट्ठा ११ मनगं १२, णायब्वो"।पं० ना०। पं० चू० ('आहार'प्रभृतिशब्देषु विवृतिः) अंबामग १३ माउसिंग १४ खज्जूरं १५ । दक्खा १६ दामिम १७ कैरं १८, अचित्तदव्वखंध-अचित्तव्यस्कन्ध-०। अविद्यमानचित्तोड चिंचा १९ नारिअर २० कोयजलं २१ ॥८॥ चित्तः, स चाऽसौ व्यस्कन्धः। द्विप्रदेशिकादिपुलस्कन्धरूपे पुवातयं भत्तके, ब तिबतुसजवादगं भणियं । अचेतने व्यस्कन्धभेदे, अनु० । श्रा जामं सोवीरं, अटुमे उसिणं नीरं च ॥ ८॥ अचित्तदवचूला-अचित्तव्यचूला-स्त्रीला मामणिकुन्तानमत्थमसित्थं गलिवं, तियदमुकलियपरिमियमलवं । । सिंहकर्णप्रासादपादपाद्यने, नि०० १००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy