SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ( १०६ ) निधानराजेन्द्रः | ग्रचित्त हरियालमणो सिलपि-पक्षी खजूर मुद्दिच्या अजया । आइमाइला ते विहु एमेव नायन्या ॥ २ ॥ · हरितालं मनःशिक्षा पिप्पलो च खर्जूर एते प्रसिकाः, मृषीका डाका, श्रभया हरीतकी, एतेऽप्येवमेव लवणमिव योजनश तगमनादिभिः कारणैरचित्तीभवन्तो ज्ञातव्याः । परमेकेऽत्राचीर्णा अपना चीर्णाः । तत्र पिप्पलीदरीतकीप्रभृतय श्रचीर्णा इति गृह्यन्ते । खर्जूरीकादयः पुनरनाचीर्णा इति न गृह्यन्ते |२| अथ सर्वे सामान्येन परिणमनकारणमाद हो ओरुहणे, णिसि गोलाइणं च गाउम्हा | भोमाहारच्छे, उबकमेणं च परिणामो || ३ | शकटादिषु रानां यदि यो आरोप तथा यत् तस्मिन् शकटादौ लवणादिनारोपरि मनुष्या निषीदन्ति तेषां गवादीनां न यः कोऽपि पिष्टादिगाश्रोष्मा, तेन वा परिणामो भवति । तथा यो यस्य भौमादिकः पृथिव्यादिक श्रा हारस्तद्व्यवच्छेदे तस्य परिणामः, उपक्रमः शस्त्रम्, तच्च त्रिधास्वकाय परकायतदुभयरूपम् । तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य कृष्णाय परकाया यथाअग्निरुदकस्य, उदकं नाग्नेरिति । तदुभयशस्त्रं यथा-उदकं द्युकोदकस्येत्यादि । एवमादीनि सचित्तवस्तूनां परिणमनकारणानि मन्तव्यानि ॥ ३ ॥ उप्पल उमाई पुण, उहे दिहाई जाम न धरिति । मोग्गरगजू हिओ, उहे बूढा चिरं हुंति || ४ || मगर्दति अपुप्फाई, उदकढाई जाम न धरिति । उप्पलमाई पु उदा चिरं ति ॥ ५ ॥ उत्पलानि पद्मानि च उदकयोनिकत्वादुष्णे आतपे दत्तानि यामं प्रहरमात्रं कालं न धियन्ते गावतिष्ठन्ते, किन्तु प्रहरादवगेबाजियन्ति मुरकानि-मगदन्तिका पुष्याणि यूथिकापुण्यासिउष्णयोनिकत्वादुष्णे क्षिप्तानि चिरमपि का भवन्ति, सचितान्येव तिष्ठन्तीति मावः । मगदन्तिका पुष्पाणि उदके कितानि याममपि न प्रियन्ते, उत्पलपद्मानि पुनरुद के विप्तानि चि रमपि भवन्ति ॥ ४५॥ पत्ताणं पुप्फाणं, सरडफलाणं तहेव हरियाणं । विंटेमि मिलाणम्मिय, शायन्वं जीवविप्पजढं ।। ६ ।। त्राणां पुष्पाणां शरकुफलानामपदास्थिकफलानां वास्तुला दीनां सामान्यतस्तरुणवनस्पतीनां वृत्ते मुलना माने सति ज्ञातव्यं जीवविप्रयुक्तमेतत्पत्रादिकमिति ( श्रीकल्पवृत्तौ शाल्यादिधान्यानां तु श्रीपञ्चमाने पतसप्तमोदेश के सचित्ताचि विभागमुक्त सण दर्शकस स्याचितानन्तरं स्यात् । यदुकं - सेमु तिरिसाइ निति " विस्वकल्पः क पस इति । तद्वृत्तौ पिष्टस्य तु मिश्रताद्येवमुक्तं पूर्वसूरिभिः' पणदिनमी सो बुट्टो, अचानिश्रो सावणे अ भद्दवए । चउ आसोए कति मगसिरपोसेसु तिन्नि दिणा ॥ १ ॥ पणपहर माह फग्गुण, पहरा चत्तारि चेत्तवेसाहे । जिहासाढे तिपहर, तेण परं हो अति ॥ २ ॥ चालितस्तु मुदुमचितः तस्य चाविशीभूतानंतर निनामानं तु शास्त्रे न दृश्यते Jain Education International अचित्त परं व्यादिविशेषेण वर्षादिविपरिणामभवनं यावत् कल्पते । नीरं तु मित्कलितायधि मिश्र यदुकं पिकनि उसिणोदगमवते, दंगे वासे व पडा मित्तम्मि | मोत्तूरगादेसतिगं, चाउलउदगं बहुपसनं ।। अनुकृतेषु त्रिद एनेषूत्कालेषु जलमुष्णं मिश्रं ततः परमन्त्रितम तथा वर्षे वृष्टीपतितमात्रायां प्रामादिषु प्रभूतमनुष्यप्रचारभूमी या सद्यावर परिणमति तावन्मिश्रम् परस्यभूमी तु यत् प्रथमं पतति पतितमात्रं मिश्र, पश्चाभिपतत्सवित देशकिं मुफ्त मिश्रम, अतिस्व त्वचितम् । अत्रत्रय श्रादेशाः । यथा केचिद्वदन्ति तरकुलोद के तण्डुलप्रक्काल नजारामादन्यत्र नारामे किप्यमाणे त्रुटित्वा नापार्श्वे लग्ना विन्दवो यावन्न शाम्यन्ति तावन्मिश्रम् । अपरे तथैव याता यावद्द्द्द्दा न शाम्यन्ति तावत् । श्रन्ये तु यावन्त खान सिद्धयन्ति तावत् पते यो उपदेश कराडपचनाम्मिसम्भवादिभिः, एषु काढनियमस्याभावात् ततोऽतिस्वच्छीभूतमेवा चित्तम । तिब्वोदगस्स गहणं, केइ जासु असइ पडिसेहो । गिडिजाणेस गहणं, विमासे मीरागं द्वारो ॥ २ ॥ सीमोदक हि धूमकृत दिनकर करसम्पर्क सेोमती सम्प म्हणे काचिराधना के बिदाइ स्प भाजनेषु तद् ग्राह्यम् । अत्राचार्यः प्राह-अचित्यात्स्यपात्रेषु ग्रहणप्रतिषेधः ततो गुरुभाजने कुश्मिकादी ग्राम वर्षति मे घे च तन्मिश्रम, ततः स्थिते वर्षेऽन्तर्मुदृतादूर्ध्वं ग्राह्यम् । जलं दि के प्रीतमपि प्रहरवा भूयः सवित्तं स्या इतस्तन्मध्ये हारः क्षेप्यः, पचं स्वच्छताऽपि स्पादिति पिएमनिदुधावनोदकानि प्रथमद्वितीयतृतीयाम्यचिरकृतानि मिश्राणि चिरं तिष्ठन्ति स्वचितानि चतुर्थादिधावनानि चिरं स्थितान्यपि सचित्तानि । प्रासुकजन्नादिकाल मानमेवतु मुकं प्रवचन सरोकारादी "सिणोगं तिदंडुकालि फा जलं जर कप्पं नयरि मिलागास्कर, पहरतिगोबार विवर अवं ॥ १॥ जाय खचितपासे, गिम्हासु उपहरपंचगस्वरं । च परुवार सिसिरे, वासासु जलं तिपद रुवरिं " ॥ २ ॥ तथाऽचेतनस्यापि कङ्करुकमुद्री तकी कुलिकादेरविनष्टयोनिरक्षणार्थे निःशुकतादिपरिहारार्थे च न दन्तादिनिर्भज्यते । यमुक्तं श्रनिर्युषितमगाथा --चित्तानामपि केा द्विनस्पतीनामविनष्टा योनिः स्याद् गृहची मुदनाम तथा हिमुखी शुष्कापि सेादरम् भजतीति ते एवं कङ्कमुकमुप्रादिरपि, अतो योनिरक्षणार्थमचेतनयतना न्यायवत्येवेति । ५०२ अधि० । वृ० । नि० पिं चू० । एतदेवाऽन्यदेषअह पयागं जं जं, कालपमाणं भणामि सब्बेसि । सिद्धं विष से हिंगुसदियं जं ॥ ६२ ॥ पुण्फफलसा बहाली विणा व म मंडाश्यं जल लपसी वडीयपप्यस्वा ॥ ६३ ॥ चपहरमाणमखि, श्रवणमंगवारजामजगराए । राहत दिवं परिमाणमा बुसं६४ ॥ दहितकरराईणं, कयसागाण सोलजामं च । यासासु पक्ख हेमंत मासुसितिमाणं ॥ ६५ ॥ पाल विविध कुलिको प For Private & Personal Use Only " www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy