SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अंतोगाय तोणाय अन्तर्नाद - त्रि० हृदये सदुःखमारटात, “छोउं मुदं हत्थेणं तोणायं गले रवं" श्राव० ४ श्र० । तोशियस अन्तर्निवसनी-०० आर्याणामधिकोपधिने दे, तत्स्वरूपम् ॥ " अंतोणियंसणी पुण, बीखतरा जाय श्रद्धजंघातो" । अन्तर्निवसनी पुनरुपरिकटिभागादारज्याधो ऽर्धजहैं। यावत् भवति सा च परिधानकाले लीनतरा परिधीयते मा नृदनावृता जनोपहास्येति" वृ० ३ उ० । नि० चू० । पं० यू० । प्रतोदहसील-अन्तर्दहनशील व हृदयस्य - ( १०४ ) अभिधान राजेन्द्रः | दाइके, "फुंफुया विव अंतोदहणसीलाओ " ( नाय्येः ) फुंफकः करीषाग्निस्तद्वत् अन्तर्दहनशीलाः पुरुषाणामन्तर्दुःखाग्निना ज्वालनत्वात् । उक्तं च " पुत्रश्च मुर्खो विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च विनाऽग्निना पञ्च दहन्ति कायम " तं० ४६ पत्र. । तोड-अन्तर्दष्ट पु० सादिदोष तो नही बनायेन सीम्यत्वात् अभ्यन्तरदोषयुते व्रणमेदे, शठतया संवृताकारत्वाद् हृदयदुष्टे पुरुषनेदे च पुं० स्था० ४ ० । तोमन्तमभ्यन्तरधूमे, गुहादिनिरुद्धभूमे आम अंतोमज्झोव साणिय- अन्तर्मध्यावसानिक - पुं० लोकमध्याव सानिकाख्ये अभिनयभेदे, नाट्यकुशले ज्यो ऽयं विशेषतो वेदि तव्यः रा० । अंतोमुह - अन्तर्मुख-न० -न० अभ्यन्तरद्वारे, " अंतोमुहस्स असवी उभयमुहे तस्स बाहिर पिहए " वृ० १ उ० । अंतोदु अन्तर्मुहुर्भ 10 मुहर्त्तस्य परियणस्य का लविशेषस्यान्तर्मध्ये ऽन्तर्मुहूर्त्तम् । निपातनादेवात्र भन्तःशब्दस्य पूर्वनिपातः नं० । भिन्नमुहर्त्ते, श्राव०५ श्र० । अंतोलित - अन्तर्जित - त्रि अन्तमध्ये लिप्तमन्ततिम् । मध्ये ले - पेनोपदिग्धे, " घरिमंतोलितं " वृ० १ ० । अंतोन्तमध्ये वृतसंस्थानसंस्थिते, ते णं णरा अंतोषट्टा बर्हि चसरसा " बादल्यमङ्गीकृत्यान्तर्मध्ये वृत्ता सूत्र २ ० २ ० । अंतोत्ति - अन्तर्व्याप्ति - स्त्री० पकीकृत एवं विषये साधनस्य साध्येन व्याप्तौ यथाऽनेकान्तात्मकं वस्तु सत्वस्य तथैवोपपतेः र० ६ पत्र । अंतोवाहिणी-अन्तर्वाहिनी - स्त्री०मन्दरस्य पश्चिमे शीतोदाया महानद्या दक्षिणे प्रवहन्त्यामन्तरनद्याम, स्था० ३ ० " कुमुए विजय अरजा रायहाणी श्रंतावाहिणी नई " जं० ४ वक्ष० । संतोबीन अन्तविधम्-पुं०] अन्तर्विन रा०स०] | लो न्तरीत्यस्य काचित्कस्यानान्तस्यैत्यम् । विविश्वासे, "अंती वीसननिवेसिवाणं " प्रा० । Jain Education International तो सल्ल-अन्तःशल्य-त्रि० अन्तर्मध्ये शल्यं यस्य अदृश्यमानमित्यर्थः तत्तथा । बहिरनुपलक्ष्यमाणे वणभेदे, स्था०४ वा० अनुसतोमरादी भ० २०५० भन्थे मनसीत्यर्थः। शस्य मित्र शल्यम पराधपदं यस्य सोऽन्तः शल्यः । श्रनिमानादिभिरनालोचितातिचारे, स० ५१ पत्र. । तो समय-अन्तःशल्यसूतक -10 अनुद्धृतभावाज्येषु मध्यवर्त्तिलादिशामृतेषु श्र० २५६ पत्र । अंदोलग अंतोसनमरण - अन्तः शन्यमरण - न० अन्तःशल्यस्य व्यतो नुद्धृततोमरादेषतः सातिचारस्य यन्मरणं तदन्तः शल्यमरणम् । वालमरणभेदे, न० २ ० १ उ० । स० । तत्स्वरूपम् लग्नाए गारवेण च, बहुस्सुयमयेण वाचि दुच्चरियं । जेल कहेंति गुरूणं, ण हु ते राहगा होंति । गारवयंक विमा अध्यारं जे परस्स ण कर्हति । दंसणणाणचरिते, ससल्लमरणं हवति तेसिं उत्त० नि० । तत्र लज्जया अनुचितानुष्ठानसंवरणात्मिकया गौरवेण च सातरि समीरचात्मकेन मा तम्ममालोचनामाचार्थमुपसर्पतइन्दनादिना तक्तपोवन सा जायसंभव इति बहुमदेन या तत्कथमस्य भूतोऽयं मम शस्यमुकरिष्यति कथं चाहमस्मै वन्दनादिकं दास्याम्यपचाजना ट्रायं ममेत्यभिमानेन अपि पूरणे थे गुरुकर्माणा न कथय न्ति नालोचयन्ति केषां गुरुणामालोचनार्हाणामाचार्यादीनां किं सरितं तुष्ठितमिति संबन्धः न हुने तेसरमुक् रूपाः श्राराधयनयविकलता निध्यादयन्ति सम्यग्दर्शनाद - नीत्याराधका भवन्ति । ततः किमित्याह । गौरवपङ्क श्व कायुष्यातमा इति प्रत्नम कोमलता अजामदार प्रागुपादाने यदिह गीरवस्यैयोपादानं तदस्वैवातिदुष्टताध्यापनार्थम् अतिचारमपरा परस्याचार्यदेर्न कथयति किं विषयमित्याह दर्शनान चारित्रेदमानचारिविषयं दर्शनविषयं शङ्खादिज्ञानविषयं काळामिमादियारिविषयम्। समित्यन्नुपादिशस्यमिय शल्यं कालान्तरेऽप्यनिष्टफल विधानं प्रत्यबन्ध्यतया सह तेनेति सशल्यं तच्च तन्मरणं च सशल्यमरणं तच्चान्तः शल्यमरणं भवति । तेषां गौरवमन्नामामिति गाथार्थः॥ अस्यैवात्यन्तपरिहार्यतां ख्यापयन् फलमाह । एतं ससलमरणं, मरिज्जण महाभए दुरंतम्मि | सुचिरं भमीत जाना, देही संसारकंतारे ॥ ८९० नि० एतदुक्तस्वरूपं सशल्यमरणं यथा भवति तथेत्युपस्कारः । सुध्यत्ययाद्वा एतेन सशल्यमरणेन मृत्वा त्यक्त्वा प्राणान् जीवा इति संबन्धः किं सुचिरं समन्ति बहुकाल पर्यटन्ति क संसारः कान्तारमिवातिगहनतया संसारकान्तारस्तस्मि - त्रिति संटङ्कः । कीदृशि महद्भयं यस्मिंस्तन्महाभयं तस्मिंस्तथा दुःखेनान्तः पर्यन्तो यस्य तदुरन्तं तस्मिन् तथा दीर्घे - नादी केषांचिदपर्यवसिते येति तत्सर्व्वथा परिहर्त्तव्यमेवेति भाव इति गाथार्थः । प्रव० १५७ द्वा० । 1 - अंत्री श्री० अन्य न० अपभ्रंशे स्वार्थिकप्रत्यये कृते । लिङ्गमतन्त्रम् ८|४|४५ । इति नपुंसकस्याऽपि स्त्रीत्वम् । उदरमघ्यावयवभेदे पाइविलग्गी अंडी " प्रा० । ८८ -अन्-अन्धले पयसेऽनेनेति अवि-कृ-याच० । निगडे, "चंदू सुपक्खिप्पविहन देहे " सूत्र० १ श्रु० ५ ० । अंदेडर अन्तःपुर १०ः४२६० इति शीरसेन्यां तकारस्य दकारः । राजखाणां गृहे, प्रा० । अंदोलग आन्दोलक - पु० यत्रागत्य मनुष्या आत्मानमान्दोशयन्ति ते आन्दोलकाः । हिण्डोल इति लोकप्रसिद्धेषु, जी० ३ प्रति० । रा० । जं० । दोलनकर्त्तरि, त्रि० याच० । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy