SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (१०५) आंदोलण अनिधानराजेन्डः। अंधकार अंदोल ( ) - (प्रा)न्दोलन-न० वृक्षशाखादी खे- | तमश्चाक्षुषम् । रूपवरमाच्च स्पर्शवत्वमपि प्रतीयते । शैस्यस्पलने, घ०२ अधि०करणे-घ-हिण्डोल इति प्रसिद्ध आन्दो- । शंप्रत्ययजनकत्वात् । यानि त्वनिविमाययवत्वमप्रतिघातिन्थमबनयन्त्रे, सूत्र०१ श्रु०११ १०। यत्रान्दोलनेन दुर्गमतिलजयते नुद्भतस्पर्शविशेषत्वमप्रतीयमानस्वएमावविषयप्रविभागत्वतस्मिन् मार्गविशेष, सूत्र १ श्रु. ११०। मित्यादीनि तमसः पौलिकत्वनिषेधाय परैः साधनान्युपन्यअंध-अन्ध-त्रि० अन्ध-अच-नयनरहिते, द्वा०१२ द्वा षो।। स्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि स्य पञ्चा० । सूत्रः । स चान्धो द्विधा जात्यन्धः पश्चाद्वा हीनने सर्वान्यन्तरं मएमसमधिकृत्यान्धकारसंस्थितिं प्रतिघोऽपगतचतुःसूत्र १ श्रु० १२ १० । स चान्धो द्रव्यतो पिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह ! भावतश्च । तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रियाः द्रव्यभावान्धाः ।च तता णं किंसंगिता अंधकारसंचिती आहिताति वदेजा। तुरिन्द्रियादयस्तु मिथ्यादृष्टयो नावान्धाः उक्नच “एकं हि ता उदीमुहकलंबुतापुप्फगठिता आहितेति बदेजा। अंचक्षुरमलं सहजो विवेक-स्तद्वद्भिरेव सह संवसति द्वितीयम् । तोसंकुमा बाहिं वित्थडा तं चेव जाव ता सेणं दुवे वाहातो एतद् द्वयं भुविन यस्य स तत्वतोऽन्ध-स्तस्यापमार्गचलने खलु अणवद्वितातो भवंति तं सव्वम्भंतरिता चेव वाहा सन्चकोऽपराधः" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धास्त एव सचक्षुषो न द्रव्यतो नापि भावतस्तदेवमन्धत्वं द्रव्यभावभेदभि बाहिरिता चेव वाहा । तीसे णं सव्वन्तरिता वाहा मंदरं ममेकान्तेन दुःखजननमधामोतीत्युक्तश्च "जीवशेष मृतोऽन्धो, पव्वयं तेणं कजोयणसहस्साई तिमि य चउच्चीसे जोयस्मात्सर्वक्रियासु परतन्त्रः । निस्यास्त मितदिनकर स्तमो- यएसतेज विदसजागे जोयणस्स परिक्खेनेणं । ता से एणं ग्धकाराणवनिमग्नः" "लोकद्रयव्यसनवहिविदीपिताश-मन्धं परिक्खेवविसेसो कतो आहितेति वदेजा। ता जे णं मंदसमीक्ष्य कृपणं परयएिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात, कृष्णाहिनैकनिचितादिव चान्धगर्सात्"प्राचा० १ रस्स पन्चस्स परिक्खेवणं तं परिक्खेवं दोहिं गुणिता दश्रु० २०३ उ० । अन्ध इवान्धः । अज्ञाने, शानरहिते, “ए- सहिं छेत्ता दसहिं नागे हिरमाणे हिरमाणे एम पं परिएणं अंधा मूढा तमप्पविट्ठा" भ०७ श०७ उ० । “तिष्ठतो क्खेवविसेसे आहिताति वदेजा। ता से णं सबवाहिरिता ब्रजतो वापि, यस्य चक्षुर्न दूरगम । चतुष्पदा भुषं मुक्त्वा , वाहा लवणसमुई तेणं तेवहिं जोयणसहस्साई दोलि य परिवाडन्ध उच्यते" इत्युक्तलक्षणे परिव्राम्भेदे, वाचः । पणयाले जोयणसते उच्च दसजागे जोयणस्त परिक्खेवणं पुं० । अन्धयतीत्यन्धम् अन्ध-चु० प्रेरणे-णिन् अन् । अन्धकरणे, अन् वा अन्धकारे, तमसि, अशाने च । जले, न. ता से णं परिक्खेवविसेसो कतो आहितेति वदेज्जा । ता मेदि०। वाच। जेणं जंबुद्दीवस्स दीवस्स परिक्खेवेण परिक्खेवं दोहिंगुअन्ध्र-पुं० अन्ध-रन्। देशदे, स च देशः जगन्नाथादूजा णित्ता दसहिं छेत्ता दसहिं जागे हिरमाणे हिरमाणे एस गादक श्रीभ्रमरात्मकात् तावदन्ध्राभिधो देश श्त्यक्तावाचा एं परिक्खेवविसेसे आहिताति तामेणं अंधकारे केवतितं तद्देशोत्पने जने च. व्य०७ उ०। सच म्लेच्छत्वेनोक्ता प्रका०१ पदः । प्र० । प्रव० । सूत्राबदेहेन कारावरस्य स्त्रियाम प्रायमेणं आहिताति० ता अट्टत्तरि जोयणसहस्साईतिमि स्पादिते अन्त्यजभेदे, व्याघ्रनेदे इति काश्यपःषाच०। य तेत्तीसे जोयणसते जोयणतिनागंच आयामेणं आहितति अंधकंटइज्ज-अन्धकएटकीय-न० अन्धस्यावितर्कितकण्टको- घदेजातता ण उत्तमकटे उकासे अचारस मुहुत्तेदिवसे नवति पगमनरूपेऽतर्कितोपगमने, भाचा० १ भु०१०। जहणिया वालस मुहुत्ताराती भवति । ता जताणं सूरिए अंधकड-आन्ध्यकृत-त्रि० स्वरूपावलोकनशक्तिविकले, अष्ट सव्वबाहिरं मंगलं उवसंकमित्ता चारं चरति ता उच्छीमुह२ अप० । अहं ममेति मन्त्रोऽयं, मोहस्य जगदाभ्यन्" अष्टः । कलंबुता पुप्फसंठिया तावक्खत्तसंगिती अंतो संकुमा बाहिं अंधका (या)र-अन्धकार-पुं० न० अन्धं करोति कृ-श्रण उप० । वाच । कृष्णजूतेष्वादिनवे, अरुणभवसमुखोजवत. वित्थमा जाव सम्बन्भंतरिया चेव वाहा सव्वबाहिरिता मस्काये च. तं० ४६ पत्र. । बहुमतमोनिकुरम्बे, अनु० । चेव वाहा । ता से णं सम्बन्जंतरिता वाहा मंदरपवतेणं स्था। ज्ञा० । तच तेजोद्रव्यसामान्यानावरूपमिति नैयायिकाः उ जोयणसहस्साई तिमि य चनव्वीसे जोयणसते कच्च वाचा "कासं मलं तं पिय वियाण तं अंधयारं ति" इस्युक्त- दसजागे जोयणस्स एवं जंपमाणं अनंतरमंडले अंधकासवणः पुलपरिणाम इति समयविदः सूत्र०१७० १० रसंविते तं इमाए वि तावखेत संचिती तव्वा । बाहिरअन्यत्रापि “सबंधयारतज्जोभो,पहागयातवेश्या । धन्नगंधरसाफासा पोग्गलाणं तु लक्षणं" उत्त०२०। नच तमसः मंमले आयामो सव्वत्थ वि एको तया णं किंसंविता पोलिकत्वमसिर्फ चाकुषत्वान्यथानुपपत्तेः प्रदीपालोकवत् । अंधकरसंठिती आहिताति वदेजा । ता नसीमुहकलंबुता अथ यच्चानुषं तत् सर्व प्रतिनासे आलोकमपेक्वते नचैवं पुप्फसंविता अंधकारसंचिती आहिताति वदेज्जा। अंतो समस्तत्कथं चाक्षुषं मैवम उकादीनामालोकमन्तरेणापि तत्प्र संकुमा बाहिं वित्थमा तं चेव जाव सम्वन्तरिता वाहा तिनासात् । यैस्त्वस्मदादिनिरन्यच्चानुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमासोकयिष्यते विचित्रत्वाद्भा सव्यबाहिरिता आहिता चेव वाहा । ता सेणं सचम्भंतघानां कथमम्यथा पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोका रिता वाहा मंदरपन्चयं तेणं एव जोयणसहस्साइं चत्तारि पेकदर्शनाः प्रदीपच मादयस्तु प्रकाशान्तरनिरपेका शति सिद्धं य उलसीते जोयणसते व दसभागे एवं जपमाणे अन्नं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy