SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अंतेवासि अभिधानराजेन्द्रः। अंतोजल निकृयप्पहाणा अज्जवप्पहाणा महवप्पहाणा लाघवप्प- (पदार्थमात्रबिन्यासिनी केति न विन्यस्ता) (तेसि गंज. गवंताणं पते णं बिहारणं विहारमाणा रणं इमेयारूपे अग्निंतरहाणा खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा मंतप्प ए बाहिरपतवोवहाणे होत्था तंजड़ा अम्भिंतरप चिहेबाडिरहाणा वेअप्पहाणा बंभपहाणा नयप्पहाणा नियमप्पहा ए बिहे इत्यादितव आदिशन्देषु प्रदर्शयिष्यते । तेणं कालेणं णा सच्चप्पहाणा सोअप्पहाणा चारुवाला लज्जातवस्सी तेणं समपणं समणस्स भगवओ महावीरस्स बहये प्रणगारा जिइंदिा सोही अणियाणा अप्पमुआ अवहिलेस्सा जगवंतो अप्पेगाया पायारधरा इत्याधणगारशन्दे)। अप्पमिलेस्सा सुसामस्मरया दंता इणमेव णिग्गंथे पावयणं वीरान्तेवासिनः कति सेत्स्यन्तीति पृच्ग । पुरो काउं विहरति तेसि णं जगवंताणं आयवादी विदि तेणं कालेणं तेणं समएणं गहासकानो कप्पाओ महासता भवंति परवादी विदिता नवंति पायावाद जमइत्ता ग्गाओ विमाणाओ दो देवा महहिया जाव महाणुभागा लवणमिव मत्तमातंगा प्रच्छिद्दपसिएणवागरणं रयणकर समणस्म जगवओ महावीरस्म अतियं पानन्तया । तए मगसमाणा कुत्तिश्रावणा परवादिपरमहणा दुवा णं ते देवा समणं भगवं महावीरं मणमा चेव वंदति न. लसंगिणो सम्मत्तगणिपिंमगधरा सव्वक्खरममिवाश्णो मंसंति वंदंतित्ता नमसंतित्तामणमा चेव इमं एयारूवं वागरणं सब्वभासाणुगामिणो अजिणा जिणसंकासा जिणा| पुच्छति । करणं देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंइव अवितहं वा करेमाणा संजमेणं तवसा अप्पाणं नावे ति जाव अंतं करेहिंति ? तए णं समणे जगवं महावीरें माणा विहरति । तेणं कालेणं तेणं समएणं सम- तोह देवहि मणसा पुछे तास देवाणं मणमा चेव इम एणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा यारूवं वागरणं वागरेश एवं खबु देवाणप्पिया ममं सत्त भगवंतो इरिआसमिश्रा भासासमिआ एसणासमिश्रा | अंतेवासिसयाई सिज्झिहिंति जाव अंतं करहिंति तए एणं श्रादाणममत्तनिक्खेवणासमिया उच्चरापासवणखेलसिं- ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणघाणजलपारिट्ठावणियासमिया मणगुत्ता वयगुत्ता कायगु- सा चेव इमं एयारूवं वागरणं वागरिया समाणा हन्तुट्ठ त्ता गुत्ति दिया गुत्तबंभयारा अममा अकिंचणा दिएणग्गन्था जाव हियया समणं जगवं महावीरं वदंति मंसंति मणलिएणमोत्रा निरुवलेवा कंसपातीव मुकतोया संख व सा चेव सुस्सूसमाणा मंसमाणा अजिमुहा जाव पज्जुनिरंगणा जीवो विव अप्पमिहयगती जच्चकणगं पिच जा- वासंति भ० ५ श० एन० । तरूवा प्रादरिसफलगा विव पगढभावा कुम्मो श्व गुत्ति- दापि टीका प्रसिद्धशब्दार्थमात्रविन्यसिनीति न गृहीता । दिया पुक्खरपत्तं व निरुवलेवा गगणमिव निरालंबणा | अन्तो-अन्तर-अव्य० मध्ये, दशा०२० "अंतो परिम्गदगंअणिलो व निरालया चंद इव सोमलसा सूर इव ते- | सि" प्राचा०२ श्रु० ६ अ० । स्था० । का० । प्रश्नाच० । सेसा सागरो इव गंभीरा विहग इन सबओ विप्पमका मंदर सूत्र० । “पवामेव मायीमायं कट्ट अंतो अंतोकिया" अन्तरइव अप्पकंपा सायरसलिलं व सुकहिया खग्गविसाणं न्तःक्रियया ध्मायन्ति इन्धनैर्दीप्यन्ते स्था०७०। व एगजाया नारंगपक्खी व अप्पमत्ता कुंजरो इव सोंडी-अ अंतोअंत-अन्तोपान्त-पुं० सान्तमध्ये, "तुम ष णं संति यंवत्थं अंतोतेण पमिलेहिस्सामि" त्वदीयमेवाहं वनमन्तोरा वसनो इव जायत्थामा सीहो इव मुफारिसा वसुंधरा पान्तेन प्रत्युपेक्तितं गृहीयाम । अन्तःसहितमन्तोपान्तकरपमिश्व सम्बफासविसहा मुहुअहुप्रासणो इव तेअसा जझंता लेह्यादिग्रहणकरे, प्राचा०२ श्रु०१०।। नत्यि एं तेसि णं भगवंताणं कत्थ य पडियंधे । से अपडि-| अंतोकरण-अन्तःकरण-न० कृ-करणे-ल्युट । अन्तरज्यम्तबंधे चउबिहे परमत्ते तंजहा दन्चो खित्तो कालो रस्थं करणं कर्मधा० । तत्तिपदार्थानां सुखादीनां करणं भावनोदवो णं सचित्ताचित्तमीसएम दवेस, खेतो ज्ञानसाधनम् । ज्ञानसुखादिसाधने, अन्यन्तरे मनोबुलिचिगामे वा एगरे वा रमे वाखेत्ते वा खल्ने वा घरे वा अंगणे सादिपदाभिनप्यमाने इन्डिये, वाच । तच्चान्तःकरणं स्मृतिवा, कालओ समए वा आवलिआए वा जाव आयणे वा प्रमाणवृत्तिसंकल्पविकल्पावृत्त्याकारण चित्तबुझिमनोऽह ङ्कारशब्दैर्व्यवहृयते न० । अप्सत्तरे वा दीहकालसंजोगे, भावो कोहे वा माणे वा अंतोखरियत्ता-अन्तःखरिका-स्त्री. नगराभ्यन्तरवेश्यावे, मायाए वा लोहे वा भए वाहासे वा एवं तेसि णं नवइ तेणं विशिष्टवेश्यात्ये च । "दो वि रायगिहे णयरे अतोखरियत्ता. जगवंतो वामावासवजं अट्ठ गिम्हहेमंतिआणि मासाणि । एउववजिहित्ति" ० १५ २०१०। गामे एगराइआ णगरे पंचराश्या वासी चंदणसमाणकप्पा अंतोगिरिपरिरय-अन्तगिरिपरिरय-पुं० गिरेरन्तः परिपे, समनट्टकंचणा समसुहमुक्खा होगपरसोगअप्पमिवका | जी. ३ प्रति। संमारपारगामी कम्मणिग्घायणटाए अन्तुढिा वि-प्रान्तोजल-अन्तर्जल-न जलास्यन्तरे, “अन्तो जले वि एवं हरंति ।। औ० १०१. पत्र. । । गुज्झग कामाणिवते" १० १०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy