SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ अंतेवासि अभिधानराजेन्द्रः। अंतेवासि अन्ते गुरोः समीपे वस्तुं शीलमस्येत्यन्तवासी। शिष्ये, स्था०। | मणिप्रविसयसोक्खं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंबं० प्र० । जं। सूर। रा०। भ०। चलं जीवियं च णाकण अवमिणं रययमिव पडग्गाम्ग अन्तेवासिना नेदप्रतिपादनार्थमाह । संविधुणिताणं चश्त्ता हिरमं जाव पवा। अप्पेगआ चतारि अंतेवासी पनत्ता तंजहा नद्देमणंतेवासी नाम ए अफमासपरिाया अप्पेगश्या मासपरिपाया एवं दुमामा गे नोवायणंतेवासी, वायणंतेवासी नाम एगे नो उद्देसणं तिमासा जाव एक्कारस । अप्पेगश्या वासपरिमाया वातेवासी, एगे उद्देमणंतेवासी वि वायणंतेवासी वि, एगे नो स तिवामा अप्पेगश्या अणेगवासपरिाया संजमेणं तवसा उद्देसणंतेवासी वि नो वायणंतेवासी वि। अस्य सूत्रस्य संबन्धप्रतिपादनार्थमाह । अप्पाणं भावमाणा विहरति । तेणं कालेणं तेणं समएणं ५मुच्चायरियं होइ, अंतेवासी न मेलणा । समणस भगवो महावीरस्स अंतेवासी बहवे णिग्गंया अंतिगममासमासन, समीवं चेव आहियं ॥ भगवंतो अप्पेगश्या आभिणिबोहियणाणी जाव केवलअधस्तनानन्तरसूत्रे आचार्याः प्रोक्ताः आचार्य च प्रतीत्यान्ते णाणी। अप्पेगइया मणबलिआ वयवलिया कायबलिया वासी भवति ततोऽन्तेवासिसुत्रमित्येषां मेलतः संबन्धः । अ-| अप्पेगइआ मणेणं सावाणुग्गहसमत्था ३ अप्पेगा खेत्रान्तेवासी तत्र योऽन्तशब्दस्तद्याख्यानार्थमेकाथिकान्याह ।। लोसहिपत्ता एवं जयोसहि विष्पोसहि आमोसहि सन्बासाह अन्तं नाम अन्तिकमभ्यास आसन्नं समीपं चाख्यानं तत्र वस- | अप्पेगइया कोहबुद्धी एवं वीअबुद्धी पमबुद्धी अप्पेगइया तीत्येवंशीलोऽन्तेवासी। संप्रति भवनावनार्थमाह । पयाणुमारी अप्पेगइआ संजिन्नसीपा अप्पेगइया खीराजह चेव उ आयरिया, अंतेवासीति होति एमेव । सवा अप्पेगइया महुवासवा अप्पेगइमा सप्पिासवा अअंते य वसति जम्हा, अंतेवासी ततो हो । प्पेगइया अक्खीणमहाणसिश्रा एवं उज्जुमती अप्पेगश्श्रा यथा चैव प्राचार्या उद्देशनादिनेदतश्चतुर्दा जवन्ति एवमेव विउलमई विउविणितिपत्ता चारणा विजाहरा आगासाअन्तेवासिनोऽपि यस्मादाचार्यस्यान्ते वसति तस्माद्भवत्याचा- तिवाइणो। अप्पेगइया कणगावलि तवोकम्म पमिवला एवं यवच्चतुर्दान्तवासी । श्यमानावना यो यस्यान्ते उद्देशनमेवा एकावलि खुड्डाकसीहनिकीलियं तवोकम्म पडिवाना अप्पेधिकृत्य वसति वर्तते स तं प्रत्युद्देशनान्तवासी। यस्य त्वन्तेवाबनामेवाधिकृत्य वसति तस्य वाचनान्तेवासी । यश्चोद्देशनं वा गझ्या महालयं सीहानिकीलियं तवोकम्म पडिवला जद्दपचनां वाधिकृत्य यस्यान्ते वसति स तं प्रत्युत्नयान्तेवासी। य डिमं महाभद्दपमिमं सब्बतोनद्दपडिमं आयंबिलवकमाणं स्य स्वन्ते नोद्देशनं नापि वाचनामधिकृत्यान्त वसति किं तु ध- तवोकम्म पस्त्रिया माप्तिअंजिक्खुपडिमं एवं दोमासि अं र्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तवासी । उद्दे- पमिमं तिमासिधे पमिमं जाव सत्तमासिधे भिक्खुपमिम शनान्तवासी वाचनान्तेवासी वा । तत्र कश्चित्रिभिरपि प्रकारैः पमिवल्मा पढमं राइंदियं भिक्खुपडिमं पडिवमा जाव तचं समन्वितो भवति कश्चिद् द्वाभ्यां कश्चिदे कैकेन । व्य० १० उ०। चत्तारि अंतेवास। पलत्ता तंजहा पचावणंतेवासी को सत्तराईदियं भिक्खुपडिमं पमिवामा । अहोराशंदियं जिक्खुउवट्ठावणतेवासी, उवट्ठावणंतेवासी,णाममेगे णो पव्वावर्णते पढमं पमिवामा इकराइंदिअं भिक्खुपमिमं पडिवमा सत्तवासी, पचावणंतेवासी वि उवट्ठावणंतेवासी वि, एगे णो सत्तमिदं जिक्खुपडिमं अट्ठमिनं भिक्खुपमिमं एवणपन्चावणंतेवासी णो उचट्टावणंतेवासी॥ वमिअंजिक्खपमिमं दसदसमिधे निक्खुपडिमं खुड्डियअन्ते गुरोःसमीपे वस्तुंशीलमस्येत्यन्तेवासी शिष्यः। प्रया मोअपमिमं पविमा महद्वियं मोअपमिमं पमिवामा जबजनया दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः। मज्झं चंदपडिमं पमिवामा वज्जमऊ चंदपमिमं पमित्रला उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति चतुर्थभा- संजमेणं तवसा अप्पाणं भावमाणा विहरंति औ०७३पत्र । कस्थः क इत्याह धर्मान्तेवासीति धर्मप्रतिबोधनतः शिष्यो धर्मार्थितयोपसम्पन्नो वेत्यर्थः । स्था० ४ ठा। (मनोवलिकादीनामर्थः स्वस्वशब्द) वीरान्तेवासिनां वर्णकः । तेणं कानेणं तेलंसमएणं समणस्स भगवो महावीरस्स नेणं कालेणं तेणं मपएणं समणस्स जगवो महावीरस्स अंतेवासी बहवे थे। जगवंतो जातिसंपामा कुलसंपप्ठया अंतेवासी बहवे समणा भगवतो अप्पेगश्या नग्गपब्वश्आ बलसंपएणा रूपसंपएणा विणयसंपएणा णाणसंपण्णा भोगपवझ्या राइमणातकोरव्वखतिअपव्वया भमा दंसणसंपएणा चरित्तसंपएणा लज्जासंपमा लाघवसंपा जोहा सेणावपनत्थारो सेट्ठी इन्भे अमे बहवे एवमाइणो उ अंसीतेअंसी वच्चंसी जसंसी जिअकोहा जियमाणा नत्तमजातिकुलरूवविणयविमाणवाणझावमविक्कमपहाण - जिअमाया जिअनोभा जिअइंदिआ जिअणिहा जिअपसोजग्गतियुत्ता बहधणधणणिचयपरियाझफिमिया णर- रीसहा जीवित्रासमरणभयविप्पसुक्का वयप्पहाणा गुणवगुणाइइजिअभोगा मुहसंपलिया किंपागफलोवमं च | पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहपहाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy