SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अंतर अनिधानराजेन्षः। अंतर सभाओ कोमिसक्खं, ५० अजियाओ कोमिलक्खं ३०। संभव- । [११] चन्द्रसूर्याणां परस्परमन्तरमाद । प्रो कोमिक्ख १० अभिनंदणओकोडिलक्खं ९ सुमतिकोडी- चंदातो सूररस य, सूरा चंदस्स अंतरं होई । ओ उ णसहस्सेहिं ए०पउमप्पभो कोमीण नव सहस्सेहि परमाससहस्साई, तु जोयणाणं अण्णाई ॥१७॥ ए सुपासो कोमी नवसपदि ए०० चंदप्पभो कोमात्रा णती । १० पुष्पदंतो कोमीउ णवदिओसीयलो कोमीळणाऊणा १०० सूरस्स य सरस्स य, स.सिण ससिणो य अंतरं होई । सा [६६२६०००) बरिसाइंसेजंसो सागरोपमाई५४ वासुपु बही तु माणुसनगस्स, जोयणाणं सतसहस्सं ॥२०॥ जो तीससागराई ३० विमझो सागरोवमाई ४ धम्मो सागरो- मानुपनगस्य मानुषोत्तरपर्वतस्य बहिःसूर्यस्य सूर्यस्य परस्परं वमा ३ कणाईपलियम्भागोर्ह ३ मंतिपनियकं कंघुप- चन्छस्य चम्स्य परस्परमन्तरं भवति योजनानां शतसहलं लियचउम्भारो ४ ऊणाच्यो वासकोडीसहस्सेण १ अरो बास- लकम । तथाहि चबान्तरिताः सूर्या-सूर्यान्तरिताश्चन्द्रा व्यवस्थिकोमीसहस्सं १ मल्ली बरिसक्नचउप्पन्ना ५४ मुणिसुय्यो ताश्चन्द्रसूर्याणां च परस्परमन्तरं पश्चाशद योजनसहस्राणि बरिसलक्वं ६ नम वरिसमक्खं ५ अरिम्नेमि वरिससहस्सं (५००००) ततश्चन्द्रस्य सूर्यस्य च परस्परमन्तरं योजनामां ८३७५० पासा बाससयाई २५० बद्धमाणो जिणंतराई" इह लक्ष भवतीति म०प्र०१५ पादृ०। (द०प०) बासम्मोहाय सर्वेषामेव जिनचक्रवर्तिवासुदेवानां यो यस्मिन् वे जोयणाणि सूरस्स, मंडलाणं तु इवइ अंतरिया। कासेऽन्तरे वा चक्रवती वासुदेवो वा नविष्यति बनूष वा त. ___चंदस्स वि पणत सं, साहीया होइ नायव्वा । स्थानन्तरव्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिकानार्थमयं प्रतिपादनोपायः। सूर्यस्य सवितुः सत्कानां मएमलानां परस्परमन्तरिका अन्त"पत्तीसं घरयाई, का तिरिया य ताहि रेहादि । रमेवान्तय भष्टजादित्वात् स्वार्थे याप्रत्ययः ततस्त्रीत्वविवक्तायां सखाययाहिं काउं, पंच घराइं तो पढमो । डीप्रत्यये आन्तरी अन्तरमेव प्रान्तर्येव भान्तारका प्रवति द्वे योजने पुनश्चन्छस्य अान्तरिका भवति हातव्या पश्चत्रिंशद्योपन्नरस जिणनिरंतर-सुन्नपुगं तिजिण सुन्नतिगं च । दो जिणमुन्नजिणिदो, मुन्नजिणो सुन्न दोसि जिणा ॥ जनानि साधिकानि पञ्चत्रिंशत् योजनानि पञ्चविंशतिरेकषष्टि[वितीयपंतिढवणा] भागा योजनस्य एकस्य च एकषष्टिनागस्य सप्तधा जिन्नस्य दो चक्कि सुन्नतेरस, पण चक्की सुन्नचक्कि दो सुन्ना । सत्काश्चत्वारोनागा इत्यर्थः ज्यो०१० पाहु०॥ चक्की सुन्नचक्की, सुन्नं चक्की सुन्नं च । [१२] ताराणां परस्परमन्तरम् । (ततीयपंतिट्टवणा) जंबुद्दीवे एंजते 'दीवे ताराए अताराए अकेवा प्रवाहाए दस सुन्न पंच केसव, पण सुन्न केसि सन्नकेसी य । अंतरे पलते गोमा! दुविहे अंतरे पत्ते तंजहा वाघाइए अ दो सुन्नकेसो विय, सुन्नपुगं केसव तिसन्नं ।। ___ स्थापना चेयम् । निव्वाग्याइए अ । निव्वाघाइए जहणं पंचधणुसयाई नकोछ (सा चेहैव सप्त पष्टितमे पत्रे विवियते) . सेणं दोगानआइ। बाघाइए जहणं दोमिलावट जोअणप्रसङ्गादायुः शरीरप्रमाणं च । सए उक्कोसणं वारस जोअणसहस्साई ।दोलिअ वायाले (ए) ऋषभाद् बीरस्य। जाअणसए तारारूवस तारारूवस्स अबाहाए अंतरे परमत्ते उसभस्स भगवओ महावीरस्स य एगा सागरोवमकोडा जम्बूद्वीपे भदन्त !द्वीपे तारायास्तारायाश्च कियदमाधया - कोडी प्रवाहाए अंतरे परमत्ते। म्तरं प्राप्त नगवानाह । गौतम ! द्विविधं व्याघातिक नियाघा. प्राकृतत्वेन श्रीऋपन्न इति वाच्ये व्यत्ययेन निर्देशः कृतः एक- तिकं च । तत्र व्याघातः पर्वतादिस्खलनं तत्र भवं व्याघातिक सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किश्चित्साधिः नियाघातिकं व्याघातिकामिर्गतं स्वानाविकमित्यर्थस्तत्र यनिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति स०। कस्प० । वीर वाघातिकं राजघन्यतः पञ्चधनुःशतानि उत्कृष्टता द्वे गव्यत महापभयोः "चुलसीसहस्साई, वासा सत्तव पंच मासाई। पतच जगत्स्वभावादेवावगन्तव्यं यच्च व्याघातिक तज्जघन्यता बीरमहापउमाणं, अंतरमेयं विणिद्दिष्टं" ति० । द्व योजनशते पट्पटवधिके एतच्च निषधकटादिकमपेक्ष्य दि. [१०] ज्योतिष्काणां चन्द्रमासस्य चान्तरं यथा। तव्यं तथाहि निषधपर्वतः स्वभावतोऽप्युश्चत्वारि योजनशताचंदनमलस्स णं भंते ! चंदममन्त्रस्म चंदमममस्म केवइआए | नि तस्य चोपरि पञ्चयोजनशतोञ्चानि कुटानि तानि च मूल प्रवाहाए अंतरे परमत्तं ? गोयमा ! पणतीसं पणतीसं पञ्चयोजनशतान्यायामविष्कम्नाज्यां मध्ये त्रीणि योजनशतानि जोत्रणाई तीमं च एगसहिनाए जोअणस्स एगस-- पञ्चसप्तत्यधिकानि नपरि अर्द्धततीयेद्व योजनशत नेपां चोप ग्तिनभागममणिप्रदेशे तथा जगत्स्वानाव्यादटावणी योजनाडिजागं च एगं सत्तहा बेत्ता चत्वारि चुलिअजाए न्यबाधया कृत्वा ताराविमानानि पग्निमन्ति ततो जघन्यतो व्याचंदमयस्स २ अबाहाए अंतरे पलत्ते। घातिकमन्तरं द्वं योजनशते पट्पष्टयधिके नवतः नरकपतो द्वादचम्धमएमलस्य भदन्त ! चमामलस्य कियत्या अबाधया शयोजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके । पतच अन्तरं प्रशनं गौतम! पञ्चत्रिंशद्योजनानि त्रिंशश्कटिभागान् मेरुमपेक्ष्य अव्यम् । तथाहि मेरो दशयोजनसहस्राणि मेरोयोजनस्य एकं च एकषष्टिभार्ग सप्तधा छिन्वा चतुरश्चूर्णिका- श्चोभयतोऽयाधया एकादशयोजनशतान्येकविंशत्यधिकानि ततः भागान् एतच्च चम्मएकलस्य अबाधया अन्तरं प्राप्तम् अत्र मर्वमंख्यामीलने भवन्ति द्वादश योजनसहस्राणि द्वे च योजने खप्तचत्वारश्चणिका यथा समायान्ति तथाऽनन्तरं व्याख्यातम् शते द्विचत्वारिंशदधिके एतत्तारारूपस्य अन्तरं प्राप्तमिति जं. ७यक जी। चं० प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy