SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (६५) अंतर अभिधानराजेन्दः । अंतर प्रवाहाए पुच्चा, गोयमा ! देसूणं जोअणए अवाहाए शास्त्रयोश्च परिमाणे चतुर्गुण जातान्यष्टादश योजनानि (१८) अंतरं परमत्ते । ततस्तदपनयने शेषपरिधिसत्कस्यास्य योजनरूपस्य (३१६२०९) ( देसणं जोयणति) ह सिक्वलोकयोर्देशोनं योजनमन्तरमुक्त चतु गलब्धानि योजनानि एकोनाशीतिः सहस्राणि द्विम, मावश्यकेतु योजनमेव । तत्रच किञ्चिन्यनताया अवि पञ्चाशदधिकानि (७/०५२) क्रोशश्चैकः । तथा परिधिसवकणान्न विरोधो मन्तव्य इति भ०४।०८ उ०। स्कस्य कोशत्रयस्य धनुष्करण जातानि धनुषां पद सहाम्रणि [३] कुहिमवत्कूटस्योपरितनाथरमान्ताद्वर्षधर (६००० ) एष च परिधिसत्कः अष्टाविंशत्यधिकधनुःशतस्य पर्वतस्य समधरणितोऽन्तरम् । केपे जातानि धनुषामेकपटिशतान्याविंशत्यधिकानि (६१२८) चुहिमवंतकूमस्स णं उवरियाअो चरमंताओ चुसहिमवं ततोऽस्य चतुभिर्नागे अब्धानि पञ्चदश शतानि द्वात्रिंशदधि कानि (१५३२) यानि च परिधिसत्कत्रयोदश अङ्गानि (१३) तस्स वासहरपवयस्म समधरणितले एमएं उजायणसयाई तेषामपि चतुर्भिीगे अब्धानि त्रीण्यङ्गबानि ( ३) शेषे चैकअवाहाए अंतरे पम्मत्ते एवं सिहरिकूमस्स वि। स्मिन्नहले यवाः अष्टौ (८) एषु परिधिसत्कयवपञ्चक (५) के बह प्रावार्थों हिमवान् योजनशतोधूितस्तत्कूटं पञ्चशतोधि. जातात्रयोदश यवाः ( १३ ) एषां च चतुर्भािगे सम्धास्त्रयोतमिति सूत्रोक्तमन्तरम्नवतीति.स०। यवाः (३) शेषे चैकस्मिन् ये यकाः अपौ () आसु परिधि(४) गोस्तुभस्य पौरस्त्याच्चरमान्ताद् वरुवामुखस्य पाश्चा सत्कैकयूकाकेपे जाता नव (0) आसां चतुर्भिर्भागे सधे द्वे यूके त्यचरमान्तेऽन्तरम् । (२) शेषस्याल्पत्वान्न विवका । पतञ्च सर्व देशोनमकं गव्यतगाथूलस्स णं भावासपचयस्स पुरचिमिल्लाप्रो चरम मिति जातं पूर्वप्रधगम्यतेन सह देशोनमईयोजनमिति (5०ताओ वलयामुहस्स महापायानस्स पञ्चच्चिमिझे चरमंते श्वक०) "इममेवाथ द्विर्षकं सुबहमिति" अयक सत्रतो बहस एस णं बावन्नं जोयणसहस्साई अबाहाए अंतरे पसत्ते ।। माधवरुचिसत्वानुग्राहकमिति वा गाथयाऽऽह । “कट्टवार पमा [गोथूभेत्यादि ] गोस्तभस्य प्राच्यां लवणसमुषमध्यवर्तिनो। णं, अछारस जोयणाईपरिहाए । मोहियचउहिं विनत्ते, णमो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याञ्चरमान्तादपस- दारंतरं हो । अउणासी इसहस्सा, बावराणा अजोयणं तृणं । स्य वमवामुखस्य महापातालकलशस्य पश्चात्यश्वरमान्तो येन | दारस्स य दारस्सय, अंतरमेयं विणिहिटुं"जी०३ प्रति०।स। भवतीति गम्यते [पसणंति] एतदन्तरमध्येऽबाधया व्यवधा [६] जम्बूद्वीपस्य पौरस्यचरमान्ताद् गोस्तुभस्य नलकणमित्यर्थः द्विपश्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघ पाश्चात्यचरमान्ते अन्तरमाह । टना। भावार्थस्त्वयम श्ह बवणसमुद्रं पञ्चनवतियोजनसहस्रा जंबूदीवस्स एं दीवस्स पुरथिमिला प्रो चरमंताओ, गोथूएयवगाह्य पर्यादिषु दिशु चत्वारः क्रमेण वडवामुखकेतुकयूपकेश्वराभिधाना महापातालकलशा भवन्ति । तथा जम्बूपयन्ताद् । भस्स एणं आवासपब्वयस्स पञ्चच्छिमिल्ले चरमंते एमवायाचित्वारिंशद्योजनसहस्राएयवगाह्य सहसूविष्कम्भाश्चत्वार | जीसं जोयणसहस्माई अवाहाए अंतर पामत्ते । एवं चनद्दिसिं एव वेलन्धरनागराजपर्वताः गोस्तूभादयो भवन्ति । ततश्च पि दगनासे संग्वोदयसीमे य। पश्चनवत्यास्त्रिचत्वारिंशत्यपकर्पितायां द्विपश्चाशत्सहस्राण्य-1 (पुरथिमिल्लाओ चरिमंताओ त्ति ) जगतीबाहापरिधेरपमृत्य न्तरं भवति स०५१ सम०। गोस्तुभस्यावासपर्वतस्य वेलन्धरनागराजसंबन्धिनः पाश्चात्य[५] जम्बूहाराणां परस्परमन्तरम् । सीमान्तश्चरमविभागो वा यावताऽन्तरेण भवति [एमति ] जंबदीवस्सणं भते! दीवस्म दारस्स य दारस्म य केवइए एतदन्तरं विचत्वारिंशत् योजनसहसाणि प्रज्ञप्तमन्तरशब्देन प्रवाहाए अंतर परमत्ते! गायमा! अनणामीई जाणम- विशेषोऽप्यभिधीयते इत्यत् आद[अबाहाएत्ति ] व्यवधानापेक्वया हस्साई बाबां च जोअणाई देसूणं च श्रद्धजोअणं दारस्स। यदन्तरं तदित्यर्थः । य दारस्म य अवाहाए अंतर पामत्ते जी । (७] जम्बूद्वीपस्य पौरस्त्याद् वेदिकान्तात् धातकीजम्बूद्वीपस्य णमिति प्राग्वत् जदन्त ! हीपस्थ संबन्धिनो नएमस्य पाश्चात्यचरमान्ते अन्तरम। द्वारस्य २ च कियत किंप्रमाणम् ( अबाहाए अंतरप्ति ) बाधा जंबूदीवस्म णं दीवस्स पुरथिमिदाओ वेइयंतामो धायपरस्परं संश्लेषतः पीमनं न बाधा अवाधा तया कियदन्तरं व्य- खंचकवालस्म पञ्चच्छिमिल्न चरमंत सत्तजायणमयसढ़वधानमित्यर्थः प्रज्ञतम् । इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु स्माई अवाहाए अंतरे परमत्त ।। वर्तमानो एस्ततस्तावच्छेदन व्यवधानार्थपरिग्रहार्थमवाधा तत्र लकं जम्बुद्धीपस्य द्वलवणस्य चत्वारि धातकीखरामस्थति ग्रहणम् अत्र निर्वचनं भगवानाह गौतम एकानाशीतियोजन सप्त लक्काएयन्तरं सूत्रोक्तम्भवतीति [ ७०००००]। सहस्राणि हिपश्चाशद्योजनानि देशानं चार्द्धयोजनं द्वारस्य (G) जिनान्तगणि ।। द्वारस्य चाबाधया अन्तरं प्रामम् । तथाहि जम्बूद्वीपपरिधिः प्राग जम्मा जम्मो जम्मा, सिवं सिवा जम्ममुक्खो निर्दियोजनानि तिम्रो लक्षाः पोमश सहस्राणि द्वे शते सप्त मुक्खा | विशत्यधिक ( ३११२२७) क्रोशत्रयम (३) अप्रविंशधन शतं श्य चउनिएतराई, इत्य चनत्यं तु नायव्वं २६ | सत्त० (१२८) त्रयोदशाङ्गाबानि (१३) एकमाङ्गलमिनि । अस्माद- १६५ द्वा० । द्वारचतुष्कविस्तागऽष्टादशयोजनरूपोऽपनीयते यत एकैकस्य सांप्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिनजिन जिनान्तरे वाऽsद्वारस्य विम्नागे योजनानि चत्वारिचत्वारि (४) प्रतिद्वारम।। मीत् तन् प्रतिपाद्यत इत्यनेन मंबन्धन जिनान्तगगमनं तत्राद्वारशाखाद्वयचिस्तारश्च क्रोशत्रयं कांशत्रयम् । अस्मिश्च द्वारस्य पितावत् प्रसंगत पव काल तो जिनान्तराणि निर्पिश्यन्ते "ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy