SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ अंतहाणी अनिधानराजेन्डः । अंतर अतंका (णिया) णी-अन्तर्धानिका-स्त्री० अन्तर्धानकारिणि [२४] लवणसमुद्रचरमान्तयोरन्तरम् । विद्याविशेष, सूत्र. २ श्रु०२ अ० । [२५] लवणसमुद्रद्वाराणामन्तरम् । अंतद्धि-अन्तर्षि-पुं० व्यवधाने, हैम० । [२६] वडवामुखादीनामधस्तनाश्चरमान्ताद्रत्नप्रभाया प्रध स्तनचरमान्बस्यान्तरम् । अंतघाय-अन्तर्धाजत-त्रि० नष्टे, “ नट्ठत्ति वा विगपत्ति वा [२७] विमानकल्पानामन्तरम् । अंतकाभूतत्ति वा एगा" प्रा० चू० १ अ॥ [२८] श्राहारमाश्रित्य जीवानामन्तरं प्रतिपाद्य तस्मिन्नेव सूअंतप्पाअ-अन्तःपात-पु० कगमतदपशषस:क-पामूर्ध्व लु. त्रे सयोगिभवस्थकेवल्यनाहारकस्य चान्तरम् । क । २ । ७७ इति ककारादूर्ध्वस्थस्य जीतामूलीयस्य सुक । [२६] एकेन्द्रियाद्याश्रित्य कालतोऽन्तरम् । मध्ये यतने, प्रा०। [३०] कषायमाश्रित्यान्तरं प्रतिपाद्य कायमाश्रित्यान्तरं निअंतन्नाव-अन्तर्भाव-पुं० प्रवेशे, विशेष। रूपितम् । अंतर-अन्तर-न० मध्ये, प्राचा०१श्रु०६अ विशेषे, ध०१ अधि० [३१] गतिमाश्रित्यान्तरं प्रतिपाद्य ज्ञानमाश्रित्य जीवानामअवधौ, परिधानांके, अन्तर्धाने, नेदे, परस्परवैलक्षण्यम्पे न्तरमभिहितम् । विशेषे, तादर्थ्य, निके, आत्मीये, विनार्थे, बहिरर्थे, सरश, [३२] असस्थावरनोत्रसस्थावराणामन्तरम् । वाच । सूरविशेषे, पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते [३३] समग्दृष्टिकमाश्रित्यान्तरम् । ज्ञा० १० व्यवधाने, जं१ वक० । स्था० । अन्तं राति द [३४] पर्याप्तिमाश्रित्यान्तरमभिधाय कायादिपरतिानामन्तदाति रा-क- वि० । तं० । अवकाश, भ०७ श० ८ रमभिहितम्। उ०प्रव० । सूत्र० । नि। [३५] पुलमाश्रित्यान्तरमुक्त्वा प्रथमसमयाऽप्रथमसमय[१] अन्तरस्य नेदाः। विशेषणेनैकेन्द्रियाणां नैरयिकादीनां चान्तरम् । [२] द्वीपपर्वतानां परस्परं व्यवधाने वक्तव्ये ईषत्प्रारभारायाः [३६] बादरसूक्ष्मनोसूक्ष्मनोबादराणामन्तरम् । अलोकस्यान्तरमुक्तम् । [३७ ] सूक्ष्मस्यान्तरं प्रतिपाद्य भाषामाश्रित्य जीवानामन्तरं [३] हिमवत्कृट स्योपरितनाच्चरमान्ताद्वर्षधरपर्वतस्य स निरूपितम्। मधरणितलस्यान्तरम् । [३८] योगमाश्रित्यान्तरमुक्त्वा लेश्यामाश्रित्य जीवानाम[४] गोस्तूभस्य पौरस्त्याश्चरमाम्ताद्वषामुखस्य पाश्चात्यचर न्तरं निरूपितम्। मान्तस्यान्तरम् [३६] वेदविशिष्टजोवानामन्तरं प्रतिपाद्य मनुष्यादिभेदेन [५] जम्बूद्धाराणां परस्परमन्तरम् । वेदविशेषविशिष्टानां स्त्रीपुनपुंसकानामन्तरं प्रति[६] जम्बूद्वीपस्य पारस्त्यचरमान्तामोस्तूभस्य पाश्चात्यचर पादितम् । मान्तस्यान्तरम् ।। [४०] औदारिकादिशरीरविशिष्टानामन्तरमुक्त्वा संशावि[७] जम्बूद्वीपस्य पौरस्त्याद्वेदिकान्ताद् धातकीखएमस्य पा-| शेषणेन अन्तरं निरूपितम् । श्वात्यचरमान्तस्यान्तरम् । [४१] संयमविशेषणेनान्तरमभिधाय सिद्धस्यासिशस्य चा[८] जिनान्तराणि । न्तरं निरूपितम् । [ए]ऋषभाद्वीरस्यान्तरम् । [१] अन्तरस्य भेदाः। [१०] ज्योतिप्काणां चन्द्रमएमसस्य चान्तरम् । चनबिहे अंतरे परमत्ते तं जहा कटुंतरे पम्हंतरे लोहं. [११] चन्द्रसूर्याणां परस्परमन्तरम् । तर पत्थतरे एवामेव इथिए वा पुरिसस्म वा चनबिहे भं[१२] ताराणां परस्परमन्तरम् । तरे पलत्ते तं जहा कहतरसमाणे पम्हंतरसमाणे लोहंतरस[१३] सूर्याणां परस्परमन्तरम् । [१४] धातकीसएमस्य द्वाराणामन्तरम् । माणे पत्थंतरसमाणे ॥ [१५] नन्दनवनस्याधस्तनाचरमान्तात्सौगन्धिकस्य कापम काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं विशेषो रूपनिर्माणास्याधस्तनचरमान्तस्यान्तरम् । दिभिः पवमेव काष्ठाद्यन्तरमिव पदमकासरूतादि पदमणोर[१६] नरकपृथ्वीनां रत्नप्रनाकारमानामन्तरम् । न्सरं विशिष्टसौकुमारर्यादिभिर्लोहान्तरमत्यन्ताच्छेदकत्वादि[१७] रत्नप्रभादिभ्यो घनवातादेरन्तरम् । भिः प्रस्तरान्तरं पाषाणान्तरंचिन्तितार्थप्रापणादिमिरेवमेव का[१८] रत्नप्रनादीनां परस्परमन्तरम् । ष्ठाद्यन्तरवत् स्त्रिया वारूयन्तरापेक्षया पुरुषस्य वा पुरुषान्तरा[१६] निषधकूटस्योपरितनाच्छिखरतमात्समधरणितमस्या पेक्षया वाशब्दो स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषम्तरं निरूप्य निषधपर्वतस्य रत्नप्रभायाः बहुमध्यदेश ताख्यापनार्थों काष्ठान्तरेण समानं तुल्यमन्तरं विशेषो विशिभागो निरूपितः एपदवियोग्यत्वादिना पक्मान्तरसमानं वचनसुकुमारतयैव [२०] पुष्करवरद्वाराणामन्तरम् । लोहान्तरसमानं स्नेहच्छदेन परीषदादौ निर्भङ्गत्वादिभिश्च [२१] मन्दराजम्बूद्वीपाच्च गोस्तूभस्थान्तरम् । प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगु[२२] मन्दरामौतमस्यान्तरम् । णवत् वन्द्यपदवीयोग्यत्वादिना चेति स्था० ४।ग। [२३] मन्दराहकभासस्यान्तरं निरूप्य महाहिमवतोऽन्तरं। (२) द्वीपपवतादीनां परस्पर व्यवधान दश्यतं तत्र पत्माप्रतिपादितम् महाहिमवद्रुक्मिकस्यापीति इहैव महा भाराया अलोकस्य यथा हिमवत्सूत्रे प्रतिपादितम् । ईसिप्पन्नाराए णं भंते! पुदवीए अझोगस्स य केवइए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy